भगवा सन्थागारं पविसित्वा पञ्ञत्ते आसने निसीदि. भिक्खुसङ्घोपि खो राजानो मनुस्सा च पतिरूपे ओकासे निसीदिंसु. सक्कोपि देवानमिन्दो द्वीसु देवलोकेसु देवपरिसाय सद्धिं उपनिसीदि अञ्ञे च देवा. आनन्दत्थेरोपि सब्बं वेसालिं अनुविचरन्तो आरक्खं कत्वा वेसालिनगरवासीहि सद्धिं आगन्त्वा एकमन्तं निसीदि. तत्थ भगवा सब्बेसं तदेव रतनसुत्तं अभासीति.
224. तत्थ यानीध भूतानीति पठमगाथायं यानीति यादिसानि अप्पेसक्खानि वा महेसक्खानि वा. इधाति इमस्मिं पदेसे, तस्मिं खणे सन्निपतितट्ठानं सन्धायाह. भूतानीति किञ्चापि भूतसद्दो “भूतस्मिं पाचित्तियन्”ति एवमादीसु (पाचि. 69) विज्जमाने, “भूतमिदन्ति, भिक्खवे, समनुपस्सथा”ति एवमादीसु (म. नि. 1.401) खन्धपञ्चके, “चत्तारो खो, भिक्खु, महाभूता हेतू”ति एवमादीसु (म. नि. 3.86) चतुब्बिधे पथवीधात्वादिरूपे, “यो च कालघसो भूतो”ति एवमादीसु (जा. 1.2.190) खीणासवे, “सब्बेव निक्खिपिस्सन्ति, भूता लोके समुस्सयन्”ति एवमादीसु (दी. नि. 2.220) सब्बसत्ते, “भूतगामपातब्यताया”ति एवमादीसु (पाचि. 90) रुक्खादिके, “भूतं भूततो सञ्जानाती”ति एवमादीसु (म. नि. 1.3) चातुमहाराजिकानं हेट्ठा सत्तनिकायं उपादाय वत्तति. इध पन अविसेसतो अमनुस्सेसु दट्ठब्बो.
समागतानीति सन्निपतितानि. भुम्मानीति भूमियं निब्बत्तानि. ति विकप्पने. तेन यानीध भुम्मानि वा भूतानि समागतानीति इममेकं विकप्पं कत्वा पुन दुतियं विकप्पं कातुं “यानि वा अन्तलिक्खे”ति आह. अन्तलिक्खे वा यानि भूतानि निब्बत्तानि, तानि सब्बानि इध समागतानीति अत्थो. एत्थ च यामतो याव अकनिट्ठं, ताव निब्बत्तानि भूतानि आकासे पातुभूतविमानेसु निब्बत्तत्ता “अन्तलिक्खे भूतानी”ति वेदितब्बानि. ततो हेट्ठा सिनेरुतो पभुति याव भूमियं रुक्खलतादीसु अधिवत्थानि पथवियञ्च निब्बत्तानि भूतानि, तानि सब्बानि भूमियं भूमिपटिबद्धेसु च रुक्खलतापब्बतादीसु निब्बत्तत्ता “भुम्मानि भूतानी”ति वेदितब्बानि.
एवं भगवा सब्बानेव अमनुस्सभूतानि “भुम्मानि वा यानि व अन्तलिक्खे”ति द्वीहि पदेहि विकप्पेत्वा पुन एकेन पदेन परिग्गहेत्वा “सब्बेव भूता सुमना भवन्तू”ति आह. सब्बेति अनवसेसा. एवाति अवधारणे, एकम्पि अनपनेत्वाति अधिप्पायो. भूताति अमनुस्सा. सुमना भवन्तूति सुखितमना, पीतिसोमनस्सजाता भवन्तूति अत्थो. अथोपीति किच्चन्तरसन्नियोजनत्थं वाक्योपादाने निपातद्वयं. सक्कच्च सुणन्तु भासितन्ति अट्ठिं कत्वा, मनसि कत्वा, सब्बचेतसो समन्नाहरित्वा दिब्बसम्पत्तिलोकुत्तरसुखावहं मम देसनं सुणन्तु.
एवमेत्थ भगवा “यानीध भूतानि समागतानी”ति अनियमितवचनेन भूतानि परिग्गहेत्वा पुन “भुम्मानि वा यानि व अन्तलिक्खे”ति द्विधा विकप्पेत्वा ततो “सब्बेव भूता”ति पुन एकज्झं कत्वा “सुमना भवन्तू”ति इमिना वचनेन आसयसम्पत्तियं नियोजेन्तो “सक्कच्च सुणन्तु भासितन्”ति पयोगसम्पत्तियं, तथा योनिसोमनसिकारसम्पत्तियं परतोघोससम्पत्तियञ्च, तथा अत्तसम्मापणिधिसप्पुरिसूपनिस्सयसम्पत्तीसु समाधिपञ्ञाहेतुसम्पत्तीसु च नियोजेन्तो गाथं समापेसि.
225. तस्मा हि भूताति दुतियगाथा. तत्थ तस्माति कारणवचनं. भूताति आमन्तनवचनं. निसामेथाति सुणाथ. सब्बेति अनवसेसा किं वुत्तं होति? यस्मा तुम्हे दिब्बट्ठानानि तत्थ उपभोगसम्पदञ्च पहाय धम्मस्सवनत्थं इध समागता, न नटनच्चनादिदस्सनत्थं, तस्मा हि भूता निसामेथ सब्बेति. अथ वा “सुमना भवन्तु सक्कच्च सुणन्तू”ति वचनेन तेसं सुमनभावं सक्कच्चं सोतुकम्यतञ्च दिस्वा आह– यस्मा तुम्हे सुमनभावेन अत्तसम्मापणिधियोनिसोमनसिकारासयसुद्धीहि सक्कच्चं सोतुकम्यताय सप्पुरिसूपनिस्सयपरतोघोसपदट्ठानतो पयोगसुद्धीहि च युत्ता, तस्मा हि भूता निसामेथ सब्बेति. अथ वा यं पुरिमगाथाय अन्ते “भासितन्”ति वुत्तं, तं कारणभावेन अपदिसन्तो आह– “यस्मा मम भासितं नाम अतिदुल्लभं अट्ठक्खणपरिवज्जितस्स खणस्स दुल्लभत्ता, अनेकानिसंसञ्च पञ्ञाकरुणागुणेन पवत्तत्ता, तञ्चाहं वत्तुकामो ‘सुणन्तु भासितन्’ति अवोचं. तस्मा हि भूता निसामेथ सब्बे”ति इदं इमिना गाथापदेन वुत्तं होति.
एवमेतं कारणं निरोपेन्तो अत्तनो भासितनिसामने नियोजेत्वा निसामेतब्बं वत्तुमारद्धो “मेत्तं करोथ मानुसिया पजाया”ति. तस्सत्थो– यायं तीहि उपद्दवेहि उपद्दुता मानुसी पजा, तस्सा मानुसिया पजाय मित्तभावं हितज्झासयतं पच्चुपट्ठापेथाति. केचि पन “मानुसियं पजन्”ति पठन्ति, तं भुम्मत्थासम्भवा न युज्जति. यम्पि चञ्ञे अत्थं वण्णयन्ति, सोपि न युज्जति. अधिप्पायो पनेत्थ– नाहं बुद्धोति इस्सरियबलेन वदामि, अपिच पन तुम्हाकञ्च इमिस्सा च मानुसिया पजाय हितत्थं वदामि– “मेत्तं करोथ मानुसिया पजाया”ति. एत्थ च–
“ये सत्तसण्डं पथविं विजेत्वा, राजिसयो यजमाना अनुपरियगा;
अस्समेधं पुरिसमेधं, सम्मापासं वाजपेय्यं निरग्गळं.
“मेत्तस्स चित्तस्स सुभावितस्स, कलम्पि ते नानुभवन्ति सोळसिं.
“एकम्पि चे पाणमदुट्ठचित्तो, मेत्तायति कुसली तेन होति;
सब्बे च पाणे मनसानुकम्पी, पहूतमरियो पकरोति पुञ्ञन्”ति. (A. नि. 8.1)–

एवमादीनं सुत्तानं एकादसानिसंसानञ्च वसेन ये मेत्तं करोन्ति, तेसं मेत्ता हिताति वेदितब्बा.

“देवतानुकम्पितो पोसो, सदा भद्रानि पस्सती”ति. (दी. नि. 2.153; उदा. 76; महाव. 286)–

एवमादीनं वसेन येसु करीयति, तेसम्पि हिताति वेदितब्बा.

एवं उभयेसम्पि हितभावं दस्सेन्तो “मेत्तं करोथ मानुसिया पजाया”ति वत्वा इदानि उपकारम्पि दस्सेन्तो आह “दिवा च रत्तो च हरन्ति ये बलिं, तस्मा हि ने रक्खथ अप्पमत्ता”ति. तस्सत्थो– ये मनुस्सा चित्तकम्मकट्ठकम्मादीहिपि देवता कत्वा चेतियरुक्खादीनि च उपसङ्कमित्वा देवता उद्दिस्स दिवा बलिं करोन्ति, काळपक्खादीसु च रत्तिं बलिं करोन्ति. सलाकभत्तादीनि वा दत्वा आरक्खदेवता उपादाय याव ब्रह्मदेवतानं पत्तिदाननिय्यातनेन दिवा बलिं करोन्ति, छत्तारोपनदीपमाला सब्बरत्तिकधम्मस्सवनादीनि कारापेत्वा पत्तिदाननिय्यातनेन च रत्तिं बलिं करोन्ति, ते कथं न रक्खितब्बा. यतो एवं दिवा च रत्तो च तुम्हे उद्दिस्स करोन्ति ये बलिं, तस्मा हि ने रक्खथ. तस्मा बलिकम्मकारणापि ते मनुस्से रक्खथ गोपयथ, अहितं तेसं अपनेथ, हितं उपनेथ अप्पमत्ता हुत्वा तं कतञ्ञुभावं हदये कत्वा निच्चमनुस्सरन्ताति.
226. एवं देवतासु मनुस्सानं उपकारकभावं दस्सेत्वा तेसं उपद्दववूपसमनत्थं बुद्धादिगुणप्पकासनेन च देवमनुस्सानं धम्मस्सवनत्थं “यंकिञ्चि वित्तन्”ति-आदिना नयेन सच्चवचनं पयुज्जितुमारद्धो. तत्थ यंकिञ्चीति अनियमितवसेन अनवसेसं परियादियति यंकिञ्चि तत्थ तत्थ वोहारूपगं वित्तन्ति धनं. तञ्हि वित्तिं जनेतीति वित्तं. इध वाति मनुस्सलोकं निद्दिसति, हुरं वाति ततो परं अवसेसलोकं. तेन च ठपेत्वा मनुस्से सब्बलोकग्गहणे पत्ते “सग्गेसु वा”ति परतो वुत्तत्ता ठपेत्वा मनुस्से च सग्गे च अवसेसानं नागसुपण्णादीनं गहणं वेदितब्बं. एवं इमेहि द्वीहि पदेहि यं मनुस्सानं वोहारूपगं अलङ्कारपरिभोगूपगञ्च जातरूपरजतमुत्तामणिवेळुरियपवाळलोहितङ्कमसारगल्लादिकं, यञ्च मुत्तामणिवालुकत्थताय भूमिया रतनमयविमानेसु अनेकयोजनसतवित्थतेसु भवनेसु उप्पन्नानं नागसुपण्णादीनं वित्तं, तं निद्दिट्ठं होति.
सग्गेसु वाति कामावचररूपावचरदेवलोकेसु. ते हि सोभनेन कम्मेन अजीयन्ति गम्मन्तीति सग्गा, सुट्ठु वा अग्गातिपि सग्गा. यन्ति यं सस्सामिकं वा अस्सामिकं वा. रतनन्ति रतिं नयति, वहति, जनयति, वड्ढेतीति रतनं, यंकिञ्चि चित्तीकतं महग्घं अतुलं दुल्लभदस्सनं अनोमसत्तपरिभोगञ्च, तस्सेतं अधिवचनं. यथाह–
“चित्तीकतं महग्घञ्च, अतुलं दुल्लभदस्सनं;
अनोमसत्तपरिभोगं, रतनं तेन वुच्चती”ति.
पणीतन्ति उत्तमं, सेट्ठं, अतप्पकं. एवं इमिना गाथापदेन यं सग्गेसु अनेकयोजनसतप्पमाणसब्बरतनमयविमानेसु सुधम्मवेजयन्तप्पभुतीसु सस्सामिकं, यञ्च बुद्धुप्पादविरहेन अपायमेव परिपूरेन्तेसु सत्तेसु सुञ्ञविमानपटिबद्धं अस्सामिकं, यं वा पनञ्ञम्पि पथवीमहासमुद्दहिमवन्तादिनिस्सितं अस्सामिकं रतनं, तं निद्दिट्ठं होति.
न नो समं अत्थि तथागतेनाति न-इति पटिसेधे, नो-इति अवधारणे. समन्ति तुल्यं. अत्थीति विज्जति. तथागतेनाति बुद्धेन. किं वुत्तं होति? यं एतं वित्तञ्च रतनञ्च पकासितं, एत्थ एकम्पि बुद्धरतनेन सदिसं रतनं नेवत्थि. यम्पि हि तं चित्तीकतट्ठेन रतनं, सेय्यथिदं– रञ्ञो चक्कवत्तिस्स चक्करतनं मणिरतनञ्च, यम्हि उप्पन्ने महाजनो न अञ्ञत्थ चित्तीकारं करोति, न कोचि पुप्फगन्धादीनि गहेत्वा यक्खट्ठानं वा भूतट्ठानं वा गच्छति, सब्बोपि जनो चक्करतनमणिरतनमेव चित्तिं करोति पूजेति, तं तं वरं पत्थेति, पत्थितपत्थितञ्चस्स एकच्चं समिज्झति, तम्पि रतनं बुद्धरतनेन समं नत्थि. यदि हि चित्तीकतट्ठेन रतनं, तथागतोव रतनं. तथागते हि उप्पन्ने ये केचि महेसक्खा देवमनुस्सा, न ते अञ्ञत्र चित्तीकारं करोन्ति, न कञ्चि अञ्ञं पूजेन्ति. तथा हि ब्रह्मा सहम्पति सिनेरुमत्तेन रतनदामेन तथागतं पूजेसि, यथाबलञ्च अञ्ञे देवा मनुस्सा च बिम्बिसारकोसलराज-अनाथपिण्डिकादयो. परिनिब्बुतम्पि च भगवन्तं उद्दिस्स छन्नवुतिकोटिधनं विस्सज्जेत्वा असोकमहाराजा सकलजम्बुदीपे चतुरासीति विहारसहस्सानि पतिट्ठापेसि, को पन वादो अञ्ञेसं चित्तीकारानं. अपिच कस्सञ्ञस्स परिनिब्बुतस्सापि जातिबोधिधम्मचक्कप्पवत्तनपरिनिब्बानट्ठानानि पटिमाचेतियादीनि वा उद्दिस्स एवं चित्तीकारगरुकारो वत्तति यथा भगवतो. एवं चित्तीकतट्ठेनापि तथागतसमं रतनं नत्थि.
तथा यम्पि तं महग्घट्ठेन रतनं, सेय्यथिदं– कासिकं वत्थं. यथाह– “जिण्णम्पि, भिक्खवे, कासिकं वत्थं वण्णवन्तञ्चेव होति सुखसम्फस्सञ्च महग्घञ्चा”ति, तम्पि बुद्धरतनेन समं नत्थि. यदि हि महग्घट्ठेन रतनं, तथागतोव रतनं. तथागतो हि येसं पंसुकम्पि पटिग्गण्हाति, तेसं तं महप्फलं होति महानिसंसं, सेय्यथापि असोकस्स रञ्ञो. इदमस्स महग्घताय. एवं महग्घतावचने चेत्थ दोसाभावसाधकं इदं ताव सुत्तपदं वेदितब्बं–
“येसं खो पन सो पटिग्गण्हाति चीवरपिण्डपातसेनासनगिलानप्पच्चयभेसज्जपरिक्खारं, तेसं तं महप्फलं होति महानिसंसं. इदमस्स महग्घताय वदामि. सेय्यथापि तं, भिक्खवे, कासिकं वत्थं महग्घं, तथूपमाहं, भिक्खवे, इमं पुग्गलं वदामी”ति (a. नि. 3.100).

एवं महग्घट्ठेनापि तथागतसमं रतनं नत्थि.