2. चूळवग्गो

1. रतनसुत्तवण्णना

यानीध भूतानीति रतनसुत्तं. का उप्पत्ति? अतीते किर वेसालियं दुब्भिक्खादयो उपद्दवा उप्पज्जिंसु. तेसं वूपसमनत्थाय लिच्छवयो राजगहं गन्त्वा, याचित्वा, भगवन्तं वेसालिमानयिंसु. एवं आनीतो भगवा तेसं उपद्दवानं वूपसमनत्थाय इदं सुत्तमभासि. अयमेत्थ सङ्खेपो. पोराणा पनस्स वेसालिवत्थुतो पभुति उप्पत्तिं वण्णयन्ति. सा एवं वेदितब्बा– बाराणसिरञ्ञो किर अग्गमहेसिया कुच्छिम्हि गब्भो सण्ठासि. सा तं ञत्वा रञ्ञो निवेदेसि. राजा गब्भपरिहारं अदासि. सा सम्मा परिहरियमानगब्भा गब्भपरिपाककाले विजायनघरं पाविसि. पुञ्ञवतीनं पच्चूससमये गब्भवुट्ठानं होति, सा च तासं अञ्ञतरा, तेन पच्चूससमये अलत्तकपटलबन्धुजीवकपुप्फसदिसं मंसपेसिं विजायि. ततो “अञ्ञा देवियो सुवण्णबिम्बसदिसे पुत्ते विजायन्ति, अग्गमहेसी मंसपेसिन्ति रञ्ञो पुरतो मम अवण्णो उप्पज्जेय्या”ति चिन्तेत्वा तेन अवण्णभयेन तं मंसपेसिं एकस्मिं भाजने पक्खिपित्वा अञ्ञेन पटिकुज्जित्वा राजमुद्दिकाय लञ्छेत्वा गङ्गाय सोते पक्खिपापेसि. मनुस्सेहि छड्डितमत्ते देवता आरक्खं संविदहिंसु. सुवण्णपट्टिकञ्चेत्थ जातिहिङ्गुलकेन “बाराणसिरञ्ञो अग्गमहेसिया पजा”ति लिखित्वा बन्धिंसु. ततो तं भाजनं ऊमिभयादीहि अनुपद्दुतं गङ्गाय सोतेन पायासि.
तेन च समयेन अञ्ञतरो तापसो गोपालकुलं निस्साय गङ्गाय तीरे वसति. सो पातोवगङ्गं ओतिण्णो तं भाजनं आगच्छन्तं दिस्वा पंसुकूलसञ्ञाय अग्गहेसि. ततो तत्थ तं अक्खरपट्टिकं राजमुद्दिकालञ्छनञ्च दिस्वा मुञ्चित्वा तं मंसपेसिं अद्दस. दिस्वानस्स एतदहोसि– “सिया गब्भो, तथा हिस्स दुग्गन्धपूतिभावो नत्थी”ति तं अस्समं नेत्वा सुद्धे ओकासे ठपेसि. अथ अड्ढमासच्चयेन द्वे मंसपेसियो अहेसुं. तापसो दिस्वा साधुकतरं ठपेसि. ततो पुन अद्धमासच्चयेन एकमेकिस्सा पेसिया हत्थपादसीसानमत्थाय पञ्च पञ्च पिळका उट्ठहिंसु. अथ ततो अद्धमासच्चयेन एका मंसपेसि सुवण्णबिम्बसदिसो दारको; एका दारिका अहोसि. तेसु तापसस्स पुत्तसिनेहो उप्पज्जि, अङ्गुट्ठतो चस्स खीरं निब्बत्ति, ततो पभुति च खीरभत्तं लभति. सो भत्तं भुञ्जित्वा खीरं दारकानं मुखे आसिञ्चति. तेसं यं यं उदरं पविसति, तं सब्बं मणिभाजनगतं विय दिस्सति. एवं निच्छवी अहेसुं. अपरे पन आहु– “सिब्बित्वा ठपिता विय नेसं अञ्ञमञ्ञं लीना छवि अहोसी”ति. एवं ते निच्छविताय वा लीनच्छविताय वा लिच्छवीति पञ्ञायिंसु.
T±paso d±rake posento उस्सूरे गामं पिण्डाय पविसति, अतिदिवा पटिक्कमति. तस्स तं ब्यापारं ञत्वा गोपालका आहंसु– “भन्ते, पब्बजितानं दारकपोसनं पलिबोधो, अम्हाकं दारके देथ, मयं पोसेस्साम, तुम्हे अत्तनो कम्मं करोथा”ति. तापसो “साधू”ति पटिस्सुणि. गोपालका दुतियदिवसे मग्गं समं कत्वा, पुप्फेहि ओकिरित्वा; धजपटाका उस्सापेत्वा तूरियेहि वज्जमानेहि अस्समं आगता. तापसो “महापुञ्ञा दारका, अप्पमादेन वड्ढेथ, वड्ढेत्वा च अञ्ञमञ्ञं आवाहविवाहं करोथ, पञ्चगोरसेन राजानं तोसेत्वा भूमिभागं गहेत्वा नगरं मापेथ, तत्र कुमारं अभिसिञ्चथा”ति वत्वा दारके अदासि. ते “साधू”ति पटिस्सुणित्वा दारके नेत्वा पोसेसुं.
दारका वड्ढिमन्वाय कीळन्ता विवादट्ठानेसु अञ्ञे गोपालदारके हत्थेनपि पादेनपि पहरन्ति, ते रोदन्ति. “किस्स रोदथा”ति च मातापितूहि वुत्ता “इमे निम्मातापितिका तापसपोसिता अम्हे अतीव पहरन्ती”ति वदन्ति. ततो तेसं मातापितरो “इमे दारका अञ्ञे दारके विहेठेन्ति दुक्खापेन्ति, न इमे सङ्गहेतब्बा, वज्जेतब्बा इमे”ति आहंसु. ततो पभुति किर सो पदेसो “वज्जी”ति वुच्चति योजनसतं परिमाणेन. अथ तं पदेसं गोपालका राजानं तोसेत्वा अग्गहेसुं. तत्थेव नगरं मापेत्वा सोळसवस्सुद्देसिकं कुमारं अभिसिञ्चित्वा राजानं अकंसु. ताय चस्स दारिकाय सद्धिं वारेय्यं कत्वा कतिकं अकंसु– “न बाहिरतो दारिका आनेतब्बा, इतो दारिका न कस्सचि दातब्बा”ति. तेसं पठमसंवासेन द्वे दारका जाता धीता च पुत्तो च, एवं सोळसक्खत्तुं द्वे द्वे जाता. ततो तेसं दारकानं यथाक्कमं वड्ढन्तानं आरामुय्याननिवासनट्ठानपरिवारसम्पत्तिं गहेतुं अप्पहोन्तं तं नगरं तिक्खत्तुं गावुतन्तरेन गावुतन्तरेन पाकारेन परिक्खिपिंसु. तस्स पुनप्पुनं विसालीकतत्ता वेसालीत्वेव नामं जातं. इदं वेसालीवत्थु.
अयं पन वेसाली भगवतो उप्पन्नकाले इद्धा वेपुल्लप्पत्ता अहोसि. तत्थ हि राजूनंयेव सत्त सहस्सानि सत्त च सतानि सत्त च राजानो अहेसुं, तथा युवराजसेनापतिभण्डागारिकप्पभुतीनं. यथाह–
“तेन खो पन समयेन वेसाली इद्धा चेव होति फीता च बहुजना आकिण्णमनुस्सा सुभिक्खा च, सत्त च पासादसहस्सानि, सत्त च पासादसतानि, सत्त च पासादा, सत्त च कूटागारसहस्सानि, सत्त च कूटागारसतानि, सत्त च कूटागारानि, सत्त च आरामसहस्सानि, सत्त च आरामसतानि, सत्त च आरामा, सत्त च पोक्खरणिसहस्सानि, सत्त च पोक्खरणिसतानि, सत्त च पोक्खरणियो”ति (महाव. 326).
सा अपरेन समयेन दुब्भिक्खा अहोसि दुब्बुट्ठिका दुस्सस्सा. पठमं दुग्गतमनुस्सा मरन्ति, ते बहिद्धा छड्डेन्ति. मतमनुस्सानं कुणपगन्धेन अमनुस्सा नगरं पविसिंसु. ततो बहुतरा मीयन्ति, ताय पटिकूलताय च सत्तानं अहिवातकरोगो उप्पज्जि. इति तीहि दुब्भिक्ख-अमनुस्सरोगभयेहि उपद्दुताय वेसालिया नगरवासिनो उपसङ्कमित्वा राजानमाहंसु– “महाराज, इमस्मिं नगरे तिविधं भयमुप्पन्नं, इतो पुब्बे याव सत्तमा राजकुलपरिवट्टा एवरूपं अनुप्पन्नपुब्बं, तुम्हाकं मञ्ञे अधम्मिकत्तेन एतरहि उप्पन्नन्”ति. राजा सब्बे सन्थागारे सन्निपातापेत्वा, “मय्हं अधम्मिकभावं विचिनथा”ति आह. ते सब्बं पवेणिं विचिनन्ता न किञ्चि अद्दसंसु.
ततो रञ्ञो दोसं अदिस्वा “इदं भयं अम्हाकं कथं वूपसमेय्या”ति चिन्तेसुं. तत्थ एकच्चे छ सत्थारो अपदिसिंसु– “एतेहि ओक्कन्तमत्ते वूपसमिस्सती”ति. एकच्चे आहंसु– “बुद्धो किर लोके उप्पन्नो, सो भगवा सब्बसत्तहिताय धम्मं देसेति महिद्धिको महानुभावो, तेन ओक्कन्तमत्ते सब्बभयानि वूपसमेय्युन्”ति. तेन ते अत्तमना हुत्वा “कहं पन सो भगवा एतरहि विहरति, अम्हेहि वा पेसिते आगच्छेय्या”ति आहंसु. अथापरे आहंसु– “बुद्धा नाम अनुकम्पका, किस्स नागच्छेय्युं, सो पन भगवा एतरहि राजगहे विहरति, राजा च बिम्बिसारो तं उपट्ठहति, कदाचि सो आगन्तुं न ददेय्या”ति. “तेन हि राजानं सञ्ञापेत्वा आनेस्सामा”ति द्वे लिच्छविराजानो महता बलकायेन पहूतं पण्णाकारं दत्वा रञ्ञो सन्तिकं पेसेसुं– “बिम्बिसारं सञ्ञापेत्वा भगवन्तं आनेथा”ति. ते गन्त्वा रञ्ञो पण्णाकारं दत्वा तं पवत्तिं निवेदेत्वा “महाराज, भगवन्तं अम्हाकं नगरं पेसेही”ति आहंसु. राजा न सम्पटिच्छि– “तुम्हे एव जानाथा”ति आह. ते भगवन्तं उपसङ्कमित्वा वन्दित्वा एवमाहंसु– “भन्ते, अम्हाकं नगरे तीणि भयानि उप्पन्नानि. सचे भगवा आगच्छेय्य, सोत्थि नो भवेय्या”ति. भगवा आवज्जेत्वा “वेसालियं रतनसुत्ते वुत्ते सा रक्खा कोटिसतसहस्सचक्कवाळानि फरिस्सति, सुत्तपरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो भविस्सती”ति अधिवासेसि. अथ राजा बिम्बिसारो भगवतो अधिवासनं सुत्वा “भगवता वेसालिगमनं अधिवासितन्”ति नगरे घोसनं कारापेत्वा भगवन्तं उपसङ्कमित्वा आह– “किं, भन्ते, सम्पटिच्छित्थ वेसालिगमनन्”ति? “आम, महाराजा”ति. “तेन हि, भन्ते, आगमेथ, याव मग्गं पटियादेमी”ति.
अथ खो राजा बिम्बिसारो राजगहस्स च गङ्गाय च अन्तरा पञ्चयोजनं भूमिं समं कत्वा, योजने योजने विहारं मापेत्वा, भगवतो गमनकालं पटिवेदेसि. भगवा पञ्चहि भिक्खुसतेहि परिवुतो पायासि. राजा पञ्चयोजनं मग्गं पञ्चवण्णेहि पुप्फेहि जाणुमत्तं ओकिरापेत्वा धजपटाकापुण्णघटकदलि-आदीनि उस्सापेत्वा भगवतो द्वे सेतच्छत्तानि, एकेकस्स च भिक्खुस्स एकमेकं उक्खिपापेत्वा सद्धिं अत्तनो परिवारेन पुप्फगन्धादीहि पूजं करोन्तो एकेकस्मिं विहारे भगवन्तं वसापेत्वा महादानानि दत्वा पञ्चहि दिवसेहि गङ्गातीरं नेसि. तत्थ सब्बालङ्कारेहि नावं अलङ्करोन्तो वेसालिकानं सासनं पेसेसि– “आगतो भगवा, मग्गं पटियादेत्वा सब्बे भगवतो पच्चुग्गमनं करोथा”ति. ते “दिगुणं पूजं करिस्सामा”ति वेसालिया च गङ्गाय च अन्तरा तियोजनं भूमिं समं कत्वा भगवतो चत्तारि, एकेकस्स च भिक्खुनो द्वे द्वे सेतच्छत्तानि सज्जेत्वा पूजं कुरुमाना गङ्गातीरे आगन्त्वा अट्ठंसु.
बिम्बिसारो द्वे नावायो सङ्घाटेत्वा, मण्डपं कत्वा, पुप्फदामादीहि अलङ्करित्वा तत्थ सब्बरतनमयं बुद्धासनं पञ्ञापेसि. भगवा तस्मिं निसीदि. पञ्चसता भिक्खूपि नावं अभिरुहित्वा यथानुरूपं निसीदिंसु. राजा भगवन्तं अनुगच्छन्तो गलप्पमाणं उदकं ओरोहित्वा “याव, भन्ते, भगवा आगच्छति, तावाहं इधेव गङ्गातीरे वसिस्सामी”ति वत्वा निवत्तो. उपरि देवता याव अकनिट्ठभवना पूजमकंसु, हेट्ठा गङ्गानिवासिनो कम्बलस्सतरादयो नागा पूजमकंसु. एवं महतिया पूजाय भगवा योजनमत्तं अद्धानं गङ्गाय गन्त्वा वेसालिकानं सीमन्तरं पविट्ठो.
ततो लिच्छविराजानो तेन बिम्बिसारेन कतपूजाय दिगुणं करोन्ता गलप्पमाणे उदके भगवन्तं पच्चुग्गच्छिंसु. तेनेव खणेन तेन मुहुत्तेन विज्जुप्पभाविनद्धन्धकारविसटकूटो गळगळायन्तो चतूसु दिसासु महामेघो वुट्ठासि. अथ भगवता पठमपादे गङ्गातीरे निक्खित्तमत्ते पोक्खरवस्सं वस्सि. ये तेमेतुकामा, ते एव तेमेन्ति, अतेमेतुकामा न तेमेन्ति. सब्बत्थ जाणुमत्तं ऊरुमत्तं कटिमत्तं गलप्पमाणं उदकं वहति, सब्बकुणपानि उदकेन गङ्गं पवेसितानि परिसुद्धो भूमिभागो अहोसि.
लिच्छविराजानो भगवन्तं अन्तरा योजने योजने वासापेत्वा महादानानि दत्वा तीहि दिवसेहि दिगुणं पूजं करोन्ता वेसालिं नयिंसु. वेसालिं सम्पत्ते भगवति सक्को देवानमिन्दो देवसङ्घपुरक्खतो आगच्छि, महेसक्खानं देवानं सन्निपातेन अमनुस्सा येभुय्येन पलायिंसु. भगवा नगरद्वारे ठत्वा आनन्दत्थेरं आमन्तेसि– “इमं आनन्द, रतनसुत्तं उग्गहेत्वा बलिकम्मूपकरणानि गहेत्वा लिच्छविकुमारेहि सद्धिं वेसालिया तीसु पाकारन्तरेसु विचरन्तो परित्तं करोही”ति रतनसुत्तं अभासि. एवं “केन पनेतं सुत्तं, कदा, कत्थ, कस्मा च वुत्तन्”ति एतेसं पञ्हानं विस्सज्जना वित्थारेन वेसालिवत्थुतो पभुति पोराणेहि वण्णियति.
एवं भगवतो वेसालिं अनुप्पत्तदिवसेयेव वेसालिनगरद्वारे तेसं उपद्दवानं पटिघातत्थाय वुत्तमिदं रतनसुत्तं उग्गहेत्वा आयस्मा आनन्दो परित्तत्थाय भासमानो भगवतो पत्तेन उदकं आदाय सब्बनगरं अब्भुक्किरन्तो अनुविचरि. “यं किञ्ची”ति वुत्तमत्तेयेव च थेरेन ये पुब्बे अपलाता सङ्कारकूटभित्तिप्पदेसादिनिस्सिता अमनुस्सा, ते चतूहि द्वारेहि पलायिंसु, द्वारानि अनोकासानि अहेसुं. ततो एकच्चे द्वारेसु ओकासं अलभमाना पाकारं भिन्दित्वा पलाता. अमनुस्सेसु गतमत्तेसु मनुस्सानं गत्तेसु रोगो वूपसन्तो, ते निक्खमित्वा सब्बगन्धपुप्फादीहि थेरं पूजेसुं. महाजनो नगरमज्झे सन्थागारं सब्बगन्धेहि लिम्पित्वा वितानं कत्वा सब्बालङ्कारेहि अलङ्करित्वा तत्थ बुद्धासनं पञ्ञापेत्वा भगवन्तं आनेसि.