तं सुत्वा मनुस्सा उज्झायन्ति– “पस्सथ, भो, अयं दारिका अत्तनो घरा आगतापि भगवता पुच्छियमाना ‘न जानामी’ति आह, तन्तवायसालं गच्छन्ती चापि पुच्छियमाना ‘न जानामी’ति आह, ‘न जानासी’ति वुत्ता ‘जानामी’ति आह, ‘जानासी’ति वुत्ता ‘न जानामी’ति आह, सब्बं पच्चनीकमेव करोती”ति. भगवा मनुस्सानं तमत्थं पाकटं कातुकामो तं पुच्छि– “किं मया पुच्छितं, किं तया वुत्तन्”ति? सा आह– “न मं, भन्ते, कोचि न जानाति, घरतो आगता तन्तवायसालं गच्छती”ति; अपिच मं तुम्हे पटिसन्धिवसेन पुच्छथ, “कुतो आगतासी”ति, चुतिवसेन पुच्छथ, “कुहिं गमिस्ससी”ति अहञ्च न जानामि. “कुतो चम्हि आगता; निरया वा देवलोका वा”ति, न हि जानामि, “कुहिम्पि गमिस्सामि निरयं वा देवलोकं वा”ति, तस्मा “न जानामी”ति अवचं. ततो मं भगवा मरणं सन्धाय पुच्छि– “न जानासी”ति, अहञ्च जानामि. “सब्बेसं मरणं धुवन्”ति, तेनावोचं “जानामी”ति. ततो मं भगवा मरणकालं सन्धाय पुच्छि “जानासी”ति, अहञ्च न जानामि “कदा मरिस्सामि किं अज्ज वा उदाहु स्वे वा”ति, तेनावोचं “न जानामी”ति. भगवा ताय विस्सज्जितं पञ्हं “साधु साधू”ति अनुमोदि. महाजनकायोपि “याव पण्डिता अयं दारिका”ति साधुकारसहस्सानि अदासि. अथ भगवा दारिकाय सप्पायं विदित्वा धम्मं desento–
“अन्धभूतो अयं लोको, तनुकेत्थ विपस्सति;
सकुणो जालमुत्तोव, अप्पो सग्गाय गच्छती”ति. (ध. प. 174)–
इमं गाथमाह. सा गाथापरियोसाने सोतापत्तिफले पतिट्ठासि, चतुरासीतिया पाणसहस्सानञ्च धम्माभिसमयो अहोसि.
सा भगवन्तं वन्दित्वा पितु सन्तिकं अगमासि. पिता तं दिस्वा “चिरेनागता”ति कुद्धो वेगेन तन्ते वेमं पक्खिपि. तं निक्खमित्वा दारिकाय कुच्छिं भिन्दि. सा तत्थेव कालमकासि. सो दिस्वा– “नाहं मम धीतरं पहरिं, अपिच खो इमं वेमं वेगसा निक्खमित्वा इमिस्सा कुच्छिं भिन्दि. जीवति नु खो ननु खो”ति वीमंसन्तो मतं दिस्वा चिन्तेसि– “मनुस्सा मं ‘इमिना धीता मारिता’ति ञत्वा उपक्कोसेय्युं, तेन राजापि गरुकं दण्डं पणेय्य, हन्दाहं पटिकच्चेव पलायामी”ति. सो दण्डभयेन पलायन्तो भगवतो सन्तिके कम्मट्ठानं गहेत्वा अरञ्ञे वसन्तानं भिक्खूनं वसनोकासं पापुणि. ते च भिक्खू उपसङ्कमित्वा पब्बज्जं याचि. ते तं पब्बाजेत्वा तचपञ्चककम्मट्ठानं अदंसु. सो तं उग्गहेत्वा वायमन्तो न चिरस्सेव अरहत्तं पापुणि, ते चस्स आचरियुपज्झाया. अथ महापवारणाय सब्बेव भगवतो सन्तिकं अगमंसु “विसुद्धिपवारणं पवारेस्सामा”ति. भगवा पवारेत्वा वुत्थवस्सो भिक्खुसङ्घपरिवुतो गामनिगमादीसु चारिकं चरमानो अनुपुब्बेन आळविं अगमासि. तत्थ मनुस्सा भगवन्तं निमन्तेत्वा दानादीनि करोन्ता तं भिक्खुं दिस्वा “धीतरं मारेत्वा इदानि कं मारेतुं आगतोसी”ति-आदीनि वत्वा उप्पण्डेसुं. भिक्खू तं सुत्वा उपट्ठानवेलायं उपसङ्कमित्वा भगवतो एतमत्थं आरोचेसुं. भगवा– “न, भिक्खवे अयं भिक्खु धीतरं मारेसि, सा अत्तनो कम्मेन मता”ति वत्वा तस्स भिक्खुनो मनुस्सेहि दुब्बिजानं खीणासवमुनिभावं पकासेन्तो भिक्खूनं धम्मदेसनत्थं इमं गाथमभासि. तस्सत्थो– यो तीसुपि कम्मद्वारेसु सीलसंयमेन संयतत्तो कायेन वा वाचाय वा चेतसा वा हिंसादिकं न करोति पापं, तञ्च खो पन दहरो वा दहरवये ठितो, मज्झिमो वा मज्झिमवये ठितो, एतेनेव नयेन थेरो वा पच्छिमवये ठितोति कदाचिपि न करोति. किं कारणा? यतत्तो, यस्मा अनुत्तराय विरतिया सब्बपापेहि उपरतचित्तोति वुत्तं होति. इदानि मुनि अरोसनेय्यो न सो रोसेति कञ्चीति एतेसं पदानं अयं योजना च अधिप्पायो च– सो खीणासवमुनि अरोसनेय्यो “धीतुमारको”ति वा “पेसकारो”ति वा एवमादिना नयेन कायेन वा वाचाय वा रोसेतुं, घट्टेतुं, बाधेतुं अरहो न होति. सोपि हि न रोसेति कञ्चि, “नाहं मम धीतरं मारेमि, त्वं मारेसि, तुम्हादिसो वा मारेती”ति-आदीनि वत्वा कञ्चि न रोसेति, न घट्टेति, न बाधेति, तस्मा सोपि न रोसनेय्यो. अपिच खो पन “तिट्ठतु नागो, मा नागं घट्टेसि, नमो करोहि नागस्सा”ति (म. नि. 1.249) वुत्तनयेन नमस्सितब्बोयेव होति. तं वापि धीरा मुनि वेदयन्तीति एत्थ पन तम्पि धीराव मुनिं वेदयन्तीति एवं पदविभागो वेदितब्बो. अधिप्पायो चेत्थ– तं “अयं अरोसनेय्यो”ति एते बालमनुस्सा अजानित्वा रोसेन्ति. ये पन धीरा होन्ति, ते धीराव तम्पि मुनिं वेदयन्ति, अयं खीणासवमुनीति जानन्तीति. 219. यदग्गतोति का उप्पत्ति? सावत्थियं किर पञ्चग्गदायको नाम ब्राह्मणो अहोसि. सो निप्फज्जमानेसु सस्सेसु खेत्तग्गं, रासग्गं, कोट्ठग्गं, कुम्भि-अग्गं, भोजनग्गन्ति इमानि पञ्च अग्गानि देति. तत्थ पठमपक्कानियेव सालि-यव-गोधूम-सीसानि आहरापेत्वा यागुपायासपुथुकादीनि पटियादेत्वा “अग्गस्स दाता मेधावी, अग्गं सो अधिगच्छती”ति एवंदिट्ठिको हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स दानं देति, इदमस्स खेत्तग्गदानं. निप्फन्नेसु पन सस्सेसु लायितेसु मद्दितेसु च वरधञ्ञानि गहेत्वा तथेव दानं देति, इदमस्स रासग्गदानं पुन तेहि धञ्ञेहि कोट्ठागारानि पूरापेत्वा पठमकोट्ठागारविवरणे पठमनीहटानि धञ्ञानि गहेत्वा तथेव दानं देति, इदमस्स कोट्ठग्गदानं. यं यदेव पनस्स घरे रन्धेति, ततो अग्गं अनुप्पत्तपब्बजितानं अदत्वा अन्तमसो दारकानम्पि न किञ्चि देति, इदमस्स कुम्भि-अग्गदानं. पुन अत्तनो भोजनकाले पठमूपनीतं भोजनं पुरेभत्तकाले सङ्घस्स, पच्छाभत्तकाले सम्पत्तयाचकानं, तदभावे अन्तमसो सुनखानम्पि अदत्वा न भुञ्जति, इदमस्स भोजनग्गदानं. एवं सो पञ्चग्गदायकोत्वेव अभिलक्खितो अहोसि. अथेकदिवसं भगवा पच्चूससमये बुद्धचक्खुना लोकं volokento tassa ब्राह्मणस्स ब्राह्मणिया च सोतापत्तिमग्ग-उपनिस्सयं दिस्वा सरीरपटिजग्गनं कत्वा अतिप्पगेव गन्धकुटिं पाविसि. भिक्खू पिहितद्वारं गन्धकुटिं दिस्वा– “अज्ज भगवा एककोव गामं पविसितुकामो”ति ञत्वा भिक्खाचारवेलाय गन्धकुटिं पदक्खिणं कत्वा पिण्डाय पविसिंसु. भगवापि ब्राह्मणस्स भोजनवेलायं निक्खमित्वा सावत्थिं पाविसि. मनुस्सा भगवन्तं दिस्वा एवं– “नूनज्ज कोचि सत्तो अनुग्गहेतब्बो अत्थि, तथा हि भगवा एककोव पविट्ठो”ति ञत्वा न भगवन्तं उपसङ्कमिंसु निमन्तनत्थाय. भगवापि अनुपुब्बेन ब्राह्मणस्स घरद्वारं सम्पत्वा अट्ठासि. तेन च समयेन ब्राह्मणो भोजनं गहेत्वा निसिन्नो होति, ब्राह्मणी पनस्स बीजनिं गहेत्वा ठिता. सा भगवन्तं दिस्वा “सचायं ब्राह्मणो पस्सेय्य, पत्तं गहेत्वा सब्बं भोजनं ददेय्य, ततो मे पुन पचितब्बं भवेय्या”ति चिन्तेत्वा अप्पसादञ्च मच्छेरञ्च उप्पादेत्वा यथा ब्राह्मणो भगवन्तं न पस्सति, एवं तालवण्टेन पटिच्छादेसि. भगवा तं ञत्वा सरीराभं मुञ्चि. तं ब्राह्मणो सुवण्णोभासं दिस्वा “किमेतन्”ति उल्लोकेन्तो अद्दस भगवन्तं द्वारे ठितं. ब्राह्मणीपि “दिट्ठोनेन भगवा”ति तावदेव तालवण्टं निक्खिपित्वा भगवन्तं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दि, वन्दित्वा चस्सा उट्ठहन्तिया सप्पायं विदित्वा–
“सब्बसो नामरूपस्मिं, यस्स नत्थि ममायितं;
असता च न सोचति, स वे भिक्खूति वुच्चती”ति. (ध. प. 367)–
इमं गाथमभासि. सा गाथापरियोसानेयेव सोतापत्तिफले पतिट्ठासि. ब्राह्मणोपि भगवन्तं अन्तोघरं पवेसेत्वा, वरासने निसीदापेत्वा, दक्खिणोदकं दत्वा, अत्तनो उपनीतभोजनं उपनामेसि– “तुम्हे, भन्ते, सदेवके लोके अग्गदक्खिणेय्या, साधु, मे तं भोजनं अत्तनो पत्ते पतिट्ठापेथा”ति. भगवा तस्स अनुग्गहत्थं पटिग्गहेत्वा परिभुञ्जि. कतभत्तकिच्चो च ब्राह्मणस्स सप्पायं विदित्वा इमं गाथमभासि.
तस्सत्थो– यं कुम्भितो पठममेव गहितत्ता अग्गतो, अद्धावसेसाय कुम्भिया आगन्त्वा ततो गहितत्ता मज्झतो, एकद्विकटच्छुमत्तावसेसाय कुम्भिया आगन्त्वा ततो गहितत्ता सेसतो वा पिण्डं लभेथ. परदत्तूपजीवीति पब्बजितो. सो हि उदकदन्तपोणं ठपेत्वा अवसेसं परेनेव दत्तं उपजीवति, तस्मा “परदत्तूपजीवी”ति वुच्चति. नालं थुतुं नोपि निपच्चवादीति अग्गतो लद्धा अत्तानं वा दायकं वा थोमेतुम्पि नारहति पहीनानुनयत्ता. सेसतो लद्धा “किं एतं इमिना दिन्नन्”ति-आदिना नयेन दायकं निपातेत्वा अप्पियवचनानि वत्तापि न होति पहीनपटिघत्ता. तं वापि धीरा मुनि वेदयन्तीति तम्पि पहीनानुनयपटिघं धीराव मुनिं वेदयन्तीति ब्राह्मणस्स अरहत्तनिकूटेन गाथं देसेसि. गाथापरियोसाने ब्राह्मणो सोतापत्तिफले पतिट्ठहीति. 220. मुनिं चरन्तन्ति का उप्पत्ति? सावत्थियं किर अञ्ञतरो सेट्ठिपुत्तो उतुवसेन तीसु पासादेसु सब्बसम्पत्तीहि परिचारयमानो दहरोव पब्बजितुकामो हुत्वा, मातापितरो याचित्वा, खग्गविसाणसुत्ते “कामा हि चित्रा”ति (सु. नि. 50) इमिस्सा गाथाय अट्ठुप्पत्तियं वुत्तनयेनेव तिक्खत्तुं पब्बजित्वा च उप्पब्बजित्वा च चतुत्थवारे अरहत्तं पापुणि. तं पुब्बपरिचयेन भिक्खू भणन्ति– “समयो, आवुसो, उप्पब्बजितुन्”ति. सो “अभब्बो दानाहं, आवुसो, विब्भमितुन्”ति आह. तं सुत्वा भिक्खू भगवतो आरोचेसुं. भगवा “एवमेतं, भिक्खवे, अभब्बो सो दानि विब्भमितुन्”ति तस्स खीणासवमुनिभावं आविकरोन्तो इमं गाथमाह. तस्सत्थो मोनेय्यधम्मसमन्नागमेन मुनिं, एकविहारिताय, पुब्बे वुत्तप्पकारासु वा चरियासु याय कायचि चरियाय चरन्तं, पुब्बे विय मेथुनधम्मे चित्तं अकत्वा अनुत्तराय विरतिया विरतं मेथुनस्मा. दुतियपादस्स सम्बन्धो– कीदिसं मुनिं चरन्तं विरतं मेथुनस्माति चे? यो योब्बने नोपनिबज्झते क्वचि, यो भद्रेपि योब्बने वत्तमाने क्वचि इत्थिरूपे यथा पुरे, एवं मेथुनरागेन न उपनिबज्झति. अथ वा क्वचि अत्तनो वा परस्स वा योब्बने “युवा तावम्हि, अयं वा युवाति पटिसेवामि ताव कामे”ति एवं यो रागेन न उपनिबज्झतीति अयम्पेत्थ अत्थो. न केवलञ्च विरतं मेथुनस्मा, अपिच खो पन जातिमदादिभेदा मदा, कामगुणेसु सतिविप्पवाससङ्खाता पमादापि च विरतं, एवं मदप्पमादा विरतत्ता एव च विप्पमुत्तं सब्बकिलेसबन्धनेहि. यथा वा एको लोकिकायपि विरतिया विरतो होति, न एवं, किं पन विप्पमुत्तं विरतं, सब्बकिलेसबन्धनेहि विप्पमुत्तत्ता लोकुत्तरविरतिया विरतन्तिपि अत्थो. तं वापि धीरा मुनि वेदयन्तीति तम्पि धीरा एव मुनिं वेदयन्ति, तुम्हे पन नं न वेदयथ, तेन नं एवं भणथाति दस्सेति. 221. अञ्ञाय लोकन्ति का उप्पत्ति? भगवा कपिलवत्थुस्मिं विहरति. तेन समयेन नन्दस्स आभरणमङ्गलं, अभिसेकमङ्गलं, आवाहमङ्गलन्ति तीणि मङ्गलानि अकंसु. भगवापि तत्थ निमन्तितो पञ्चहि भिक्खुसतेहि सद्धिं तत्थ गन्त्वा भुञ्जित्वा निक्खमन्तो नन्दस्स हत्थे पत्तं अदासि. तं निक्खमन्तं दिस्वा जनपदकल्याणी “तुवट्टं खो, अय्यपुत्त, आगच्छेय्यासी”ति आह. सो भगवतो गारवेन “हन्द भगवा पत्तन्”ति वत्तुं असक्कोन्तो विहारमेव गतो. भगवा गन्धकुटिपरिवेणे ठत्वा “आहर, नन्द, पत्तन्”ति गहेत्वा “पब्बजिस्ससी”ति आह. सो भगवतो गारवेन पटिक्खिपितुं असक्कोन्तो “पब्बजामि, भगवा”ति आह. तं भगवा पब्बाजेसि. सो पन जनपदकल्याणिया वचनं पुनप्पुनं सरन्तो उक्कण्ठि. भिक्खू भगवतो आरोचेसुं. भगवा नन्दस्स अनभिरतिं विनोदेतुकामो “तावतिंसभवनं गतपुब्बोसि, नन्दा”ति आह. नन्दो “नाहं, भन्ते, गतपुब्बो”ति अवोच. ततो नं भगवा अत्तनो आनुभावेन तावतिंसभवनं नेत्वा वेजयन्तपासादद्वारे अट्ठासि. भगवतो आगमनं विदित्वा सक्को अच्छरागणपरिवुतो पासादा ओरोहि. ता सब्बापि कस्सपस्स भगवतो सावकानं पादमक्खनतेलं दत्वा ककुटपादिनियो अहेसुं. अथ भगवा नन्दं आमन्तेसि– “पस्ससि नो, त्वं नन्द, इमानि पञ्च अच्छरासतानि ककुटपादानी”ति सब्बं वित्थारेतब्बं. मातुगामस्स नाम निमित्तानुब्यञ्जनं गहेतब्बन्ति सकलेपि बुद्धवचने एतं नत्थि. अथ च पनेत्थ भगवा उपायकुसलताय आतुरस्स दोसे उग्गिलेत्वा नीहरितुकामो वेज्जो सुभोजनं विय नन्दस्स रागं उग्गिलेत्वा नीहरितुकामो निमित्तानुब्यञ्जनग्गहणं अनुञ्ञासि यथा तं अनुत्तरो पुरिसदम्मसारथि. ततो भगवा अच्छराहेतु नन्दस्स ब्रह्मचरिये अभिरतिं दिस्वा भिक्खू आणापेसि– “भतकवादेन नन्दं चोदेथा”ति. सो तेहि चोदियमानो लज्जितो योनिसो मनसि करोन्तो पटिपज्जित्वा न चिरस्सेव अरहत्तं सच्छाकासि. तस्स चङ्कमनकोटियं रुक्खे अधिवत्था देवता भगवतो एतमत्थं आरोचेसि. भगवतोपि ञाणं उदपादि. भिक्खू अजानन्ता तथेवायस्मन्तं चोदेन्ति. भगवा “न, भिक्खवे, इदानि नन्दो एवं चोदेतब्बो”ति तस्स खीणासवमुनिभावं दीपेन्तो तेसं भिक्खूनं धम्मदेसनत्थं इमं गाथमभासि. तस्सत्थो दुक्खसच्चववत्थानकरणेन खन्धादिलोकं अञ्ञाय जानित्वा ववत्थपेत्वा निरोधसच्चसच्छिकिरियाय परमत्थदस्सिं, समुदयप्पहानेन चतुब्बिधम्पि ओघं, पहीनसमुदयत्ता रूपमदादिवेगसहनेन चक्खादि-आयतनसमुद्दञ्च अतितरिय अतितरित्वा अतिक्कमित्वा मग्गभावनाय, “तन्निद्देसा तादी”ति इमाय तादिलक्खणप्पत्तिया तादिं. यो वायं कामरागादिकिलेसरासियेव अवहननट्ठेन ओघो, कुच्छितगतिपरियायेन समुद्दनट्ठेन समुद्दो, समुदयप्पहानेनेव तं ओघं समुद्दञ्च अतितरिय अतितिण्णोघत्ता इदानि तुम्हेहि एवं वुच्चमानेपि विकारमनापज्जनताय तादिम्पि एवम्पेत्थ अत्थो च अधिप्पायो च वेदितब्बो. तं छिन्नगन्थं असितं अनासवन्ति इदं पनस्स थुतिवचनमेव, इमाय चतुसच्चभावनाय चतुन्नं गन्थानं छिन्नत्ता छिन्नगन्थं, दिट्ठिया तण्हाय वा कत्थचि अनिस्सितत्ता असितं, चतुन्नं आसवानं अभावेन अनासवन्ति वुत्तं होति. तं वापि धीरा मुनि वेदयन्तीति तम्पि धीराव खीणासवमुनिं वेदयन्ति तुम्हे पन अवेदयमाना एवं भणथाति दस्सेति. 222. असमा उभोति का उप्पत्ति? अञ्ञतरो भिक्खु कोसलरट्ठे पच्चन्तगामं निस्साय अरञ्ञे विहरति. तस्मिञ्च गामे मिगलुद्दको तस्स भिक्खुनो वसनोकासं गन्त्वा मिगे बन्धति. सो अरञ्ञं पविसन्तो थेरं गामं पिण्डाय पविसन्तम्पि पस्सति, अरञ्ञा आगच्छन्तो गामतो निक्खमन्तम्पि पस्सति. एवं अभिण्हदस्सनेन थेरे जातसिनेहो अहोसि. सो यदा बहुं मंसं लभति, तदा थेरस्सापि रसपिण्डपातं देति. मनुस्सा उज्झायन्ति– “अयं भिक्खु ‘अमुकस्मिं पदेसे मिगा तिट्ठन्ति, चरन्ति, पानीयं पिवन्ती’ति लुद्दकस्स आरोचेति. ततो लुद्दको मिगे मारेति, तेन उभो सङ्गम्म जीविकं कप्पेन्ती”ति. अथ भगवा जनपदचारिकं चरमानो तं जनपदं अगमासि. भिक्खू गामं पिण्डाय पविसन्ता तं पवत्तिं सुत्वा भगवतो आरोचेसुं. भगवा लुद्दकेन सद्धिं समानजीविकाभावसाधकं तस्स भिक्खुनो खीणासवमुनिभावं दीपेन्तो तेसं भिक्खूनं धम्मदेसनत्थं इमं गाथमभासि. तस्सत्थो– यो च, भिक्खवे, भिक्खु, यो च लुद्दको, एते असमा उभो. यं मनुस्सा भणन्ति “समानजीविका”ति, तं मिच्छा. किं कारणा? दूरविहारवुत्तिनो, दूरे विहारो च वुत्ति च नेसन्ति दूरविहारवुत्तिनो. विहारोति वसनोकासो, सो च भिक्खुनो अरञ्ञे, लुद्दकस्स च गामे. वुत्तीति जीविका, सा च भिक्खुनो गामे सपदानभिक्खाचरिया, लुद्दकस्स च अरञ्ञे मिगसकुणमारणा. पुन चपरं गिही दारपोसी, सो लुद्दको तेन कम्मेन पुत्तदारं पोसेति. अममो च सुब्बतो, पुत्तदारेसु तण्हादिट्ठिममत्तविरहितो सुचिवतत्ता सुन्दरवतत्ता च सुब्बतो सो खीणासवभिक्खु. पुन चपरं परपाणरोधाय गिही असञ्ञतो, सो लुद्दको गिही परपाणरोधाय तेसं पाणानं जीवितिन्द्रियुपच्छेदाय कायवाचाचित्तेहि असंयतो. निच्चं मुनी रक्खति पाणिने यतो, इतरो पन खीणासवमुनि कायवाचाचित्तेहि निच्चं यतो संयतो पाणिनो रक्खति. एवं सन्ते ते कथं समानजीविका भविस्सन्तीति? 223. सिखी यथाति का उप्पत्ति? भगवति कपिलवत्थुस्मिं विहरन्ते साकियानं कथा उदपादि– “पठमकसोतापन्नो पच्छा सोतापत्तिं पत्तस्स धम्मेन वुड्ढतरो होति, तस्मा पच्छा सोतापन्नेन भिक्खुना पठमसोतापन्नस्स गिहिनो अभिवादनादीनि कत्तब्बानी”ति तं कथं अञ्ञतरो पिण्डचारिको भिक्खु सुत्वा भगवतो आरोचेसि. भगवा “अञ्ञा एव हि अयं जाति, पूजनेय्यवत्थु लिङ्गन्”ति सन्धाय “अनागामीपि चे, भिक्खवे, गिही होति, तेन तदहुपब्बजितस्सापि सामणेरस्स अभिवादनादीनि कत्तब्बानेवा”ति वत्वा पुन पच्छा सोतापन्नस्सापि भिक्खुनो पठमसोतापन्नगहट्ठतो अतिमहन्तं विसेसं दस्सेन्तो भिक्खूनं धम्मदेसनत्थं इमं गाथमभासि. तस्सत्थो– य्वायं मत्थके जाताय सिखाय सब्भावेन सिखी, मणिदण्डसदिसाय गीवाय नीलगीवोति च मयूरविहङ्गमो वुच्चति. सो यथा हरितहंसतम्बहंसखीरहंसकाळहंसपाकहंससुवण्णहंसेसु य्वायं सुवण्णहंसो, तस्स हंसस्स जवेन सोळसिम्पि कलं न उपेति. सुवण्णहंसो हि मुहुत्तकेन योजनसहस्सम्पि गच्छति, योजनम्पि असमत्थो इतरो. दस्सनीयताय पन उभोपि दस्सनीया होन्ति, एवं गिही पठमसोतापन्नोपि किञ्चापि मग्गदस्सनेन दस्सनीयो होति. अथ खो सो पच्छा सोतापन्नस्सापि मग्गदस्सनेन तुल्यदस्सनीयभावस्सापि भिक्खुनो जवेन नानुकरोति. कतमेन जवेन? उपरिमग्गविपस्सनाञाणजवेन. गिहिनो हि तं ञाणं दन्धं होति पुत्तदारादिजटाय जटितत्ता, भिक्खुनो पन तिक्खं होति तस्सा जटाय विजटितत्ता. स्वायमत्थो भगवता “मुनिनो विवित्तस्स वनम्हि झायतो”ति इमिना पादेन दीपितो. अयञ्हि सेक्खमुनि भिक्खु कायचित्तविवेकेन च विवित्तो होति, लक्खणारम्मणूपनिज्झानेन च निच्चं वनस्मिं झायति. कुतो गिहिनो एवरूपो विवेको च झानञ्चाति अयञ्हेत्थ अधिप्पायोति?
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय मुनिसुत्तवण्णना निट्ठिता.
निट्ठितो च पठमो वग्गो अत्थवण्णनानयतो, नामेन
Uragavaggoti.