तस्सत्थो– सासवेसु सब्बखन्धायतनधातूसु छन्दरागप्पहानेन तेहि अनभिभूतत्ता सयञ्च ते धम्मे सब्बे अभिभुय्य पवत्तत्ता सब्बाभिभुं. तेसञ्च अञ्ञेसञ्च सब्बधम्मानं सब्बाकारेन विदितत्ता सब्बविदुं. सब्बधम्मदेसनसमत्थाय सोभनाय मेधाय समन्नागतत्ता सुमेधं. येसं तण्हादिट्ठिलेपानं वसेन सासवखन्धादिभेदेसु सब्बधम्मेसु उपलिम्पति, तेसं लेपानं अभावा तेसु सब्बेसु धम्मेसु अनुपलित्तं. तेसु च सब्बधम्मेसु छन्दरागाभावेन सब्बे ते धम्मे जहित्वा ठितत्ता सब्बञ्जहं. उपधिविवेकनिन्नेन चित्तेन तण्हक्खये निब्बाने विसेसेन मुत्तत्ता तण्हक्खये विमुत्तं, अधिमुत्तन्ति वुत्तं होति. तं वापि धीरा मुनि वेदयन्तीति तम्पि पण्डिता सत्ता मुनिं वेदयन्ति जानन्ति. पस्सथ याव पटिविसिट्ठोवायं मुनि, तस्स कुतो देसनामलन्ति अत्तानं विभावेति विभावनत्थो हि एत्थ वासद्दोति. केचि पन वण्णयन्ति– “उपको तदा तथागतं दिस्वापि ‘अयं बुद्धमुनी’ति न सद्दही”ति एवं भिक्खू कथं समुट्ठापेसुं ततो भगवा “सद्दहतु वा मा वा, धीरा पन तं मुनिं वेदयन्ती”ति दस्सेन्तो इमं गाथमभासीति.
214. पञ्ञाबलन्ति का उप्पत्ति? अयं गाथा रेवतत्थेरं आरब्भ वुत्ता. तत्थ “गामे वा यदि वारञ्ञे”ति इमिस्सा गाथाय वुत्तनयेनेव रेवतत्थेरस्स आदितो पभुति पब्बज्जा, पब्बजितस्स खदिरवने विहारो, तत्थ विहरतो विसेसाधिगमो, भगवतो तत्थ गमनपच्चागमनञ्च वेदितब्बं. पच्चागते पन भगवति यो सो महल्लकभिक्खु उपाहनं सम्मुस्सित्वा पटिनिवत्तो खदिररुक्खे आलग्गितं दिस्वा सावत्थिं अनुप्पत्तो विसाखाय उपासिकाय “किं, भन्ते, रेवतत्थेरस्स वसनोकासो रमणीयो”ति भिक्खू पुच्छमानाय येहि भिक्खूहि पसंसितो, ते अपसादेन्तो “उपासिके, एते तुच्छं भणन्ति, न सुन्दरो भूमिप्पदेसो, अतिलूखकक्खळं खदिरवनमेवा”ति आह. सो विसाखाय आगन्तुकभत्तं भुञ्जित्वा पच्छाभत्तं मण्डलमाळे सन्निपतिते भिक्खू उज्झापेन्तो आह– “किं, आवुसो, रेवतत्थेरस्स सेनासने रमणीयं तुम्हेहि दिट्ठन्”ति भगवा तं ञत्वा गन्धकुटितो निक्खम्म तङ्खणानुरूपेन पाटिहारियेन परिसमज्झं पत्वा, बुद्धासने निसीदित्वा भिक्खू आमन्तेसि– “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति? ते आहंसु– “रेवतं, भन्ते, आरब्भ कथा उप्पन्ना ‘एवं नवकम्मिको कदा समणधम्मं करिस्सती”’ति. “न, भिक्खवे, रेवतो नवकम्मिको, अरहा रेवतो खीणासवो”ति वत्वा तं आरब्भ तेसं भिक्खूनं धम्मदेसनत्थं इमं गाथमभासि.
तस्सत्थो– दुब्बलकरकिलेसप्पहानसाधकेन विकुब्बन-अधिट्ठानप्पभेदेन वा पञ्ञाबलेन समन्नागतत्ता पञ्ञाबलं, चतुपारिसुद्धिसीलेन धुतङ्गवतेन च उपपन्नत्ता सीलवतूपपन्नं, मग्गसमाधिना फलसमाधिना इरियापथसमाधिना च समाहितं, उपचारप्पनाभेदेन झानेन झाने वा रतत्ता झानरतं, सतिवेपुल्लप्पत्तत्ता सतिमं, रागादिसङ्गतो पमुत्तता सङ्गा पमुत्तं, पञ्चचेतोखिलचतु-आसवाभावेन अखिलं अनासवं तं वापि धीरा मुनिं वेदयन्ति. तम्पि एवं पञ्ञादिगुणसंयुत्तं सङ्गादिदोसविसंयुत्तं पण्डिता सत्ता मुनिं वा वेदयन्ति. पस्सथ याव पटिविसिट्ठोवायं खीणासवमुनि, सो “नवकम्मिको”ति वा “कदा समणधम्मं करिस्सती”ति वा कथं वत्तब्बो. सो हि पञ्ञाबलेन तं विहारं निट्ठापेसि, न नवकम्मकरणेन, कतकिच्चोव सो, न इदानि समणधम्मं करिस्सतीति रेवतत्थेरं विभावेति. विभावनत्थो हि एत्थ वा-सद्दोति.
215. एकं चरन्तन्ति का उप्पत्ति? बोधिमण्डतो पभुति यथाक्कमं कपिलवत्थुं अनुप्पत्ते भगवति पितापुत्तसमागमे वत्तमाने भगवा सम्मोदमानेन रञ्ञा सुद्धोदनेन “तुम्हे, भन्ते, गहट्ठकाले गन्धकरण्डके वासितानि कासिकादीनि दुस्सानि निवासेत्वा इदानि कथं छिन्नकानि पंसुकूलानि धारेथा”ति एवमादिना वुत्तो राजानं अनुनयमानो–
“यं त्वं तात वदे मय्हं, पट्टुण्णं दुकूलकासिकं;
पंसुकूलं ततो सेय्यं, एतं मे अभिपत्थितन्”ति.–

आदीनि वत्वा लोकधम्मेहि अत्तनो अविकम्पभावं दस्सेन्तो रञ्ञो धम्मदेसनत्थं इमं सत्तपदगाथमभासि.

तस्सत्थो– पब्बज्जासङ्खातादीहि एकं, इरियापथादीहि चरियाहि चरन्तं. मोनेय्यधम्मसमन्नागमेन मुनिं. सब्बट्ठानेसु पमादाभावतो अप्पमत्तं. अक्कोसनगरहनादिभेदाय निन्दाय वण्णनथोमनादिभेदाय पसंसाय चाति इमासु निन्दापसंसासु पटिघानुनयवसेन अवेधमानं. निन्दापसंसामुखेन चेत्थ अट्ठपि लोकधम्मा वुत्ताति वेदितब्बा. सीहंव भेरिसद्दादीसु सद्देसु अट्ठसु लोकधम्मेसु पकतिविकारानुपगमेन असन्तसन्तं, पन्तेसु वा सेनासनेसु सन्तासाभावेन. वातंव सुत्तमयादिभेदे जालम्हि चतूहि मग्गेहि तण्हादिट्ठिजाले असज्जमानं, अट्ठसु वा लोकधम्मेसु पटिघानुनयवसेन असज्जमानं. पदुमंव तोयेन लोके जातम्पि येसं तण्हादिट्ठिलेपानं वसेन सत्ता लोकेन लिप्पन्ति, तेसं लेपानं पहीनत्ता लोकेन अलिप्पमानं, निब्बानगामिमग्गं उप्पादेत्वा तेन मग्गेन नेतारमञ्ञेसं देवमनुस्सानं. अत्तनो पन अञ्ञेन केनचि मग्गं दस्सेत्वा अनेतब्बत्ता अनञ्ञनेय्यं तं वापि धीरा मुनि वेदयन्ति बुद्धमुनिं वेदयन्तीति अत्तानं विभावेति. सेसमेत्थ वुत्तनयमेव.
216. यो ओगहणेति का उप्पत्ति? भगवतो पठमाभिसम्बुद्धस्स चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितदसपारमिदस-उपपारमिदसपरमत्थपारमिप्पभेदं अभिनीहारगुणपारमियो पूरेत्वा तुसितभवने अभिनिब्बत्तिगुणं तत्थ निवासगुणं महाविलोकनगुणं गब्भवोक्कन्तिं गब्भवासं गब्भनिक्खमनं पदवीतिहारं दिसाविलोकनं ब्रह्मगज्जनं महाभिनिक्खमनं महापधानं अभिसम्बोधिं धम्मचक्कप्पवत्तनं चतुब्बिधं मग्गञाणं फलञाणं अट्ठसु परिसासु अकम्पनञाणं, दसबलञाणं, चतुयोनिपरिच्छेदकञाणं, पञ्चगतिपरिच्छेदकञाणं, छब्बिधं असाधारणञाणं, अट्ठविधं सावकसाधारणबुद्धञाणं, चुद्दसविधं बुद्धञाणं, अट्ठारसबुद्धगुणपरिच्छेदकञाणं, एकूनवीसतिविधपच्चवेक्खणञाणं, सत्तसत्ततिविधञाणवत्थु एवमिच्चादिगुणसतसहस्से निस्साय पवत्तं महालाभसक्कारं असहमानेहि तित्थियेहि उय्योजिताय चिञ्चमाणविकाय “एकं धम्मं अतीतस्सा”ति इमिस्सा गाथाय वत्थुम्हि वुत्तनयेन चतुपरिसमज्झे भगवतो अयसे उप्पादिते तप्पच्चया भिक्खू कथं समुट्ठापेसुं “एवरूपेपि नाम अयसे उप्पन्ने न भगवतो चित्तस्स अञ्ञथत्तं अत्थी”ति. तं ञत्वा भगवा गन्धकुटितो निक्खम्म तङ्खणानुरूपेन पाटिहारियेन परिसमज्झं पत्वा, बुद्धासने निसीदित्वा, भिक्खू आमन्तेसि– “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति? ते सब्बं आरोचेसुं. ततो भगवा– “बुद्धा नाम, भिक्खवे, अट्ठसु लोकधम्मेसु तादिनो होन्ती”ति वत्वा तेसं भिक्खूनं धम्मदेसनत्थं इमं गाथमभासि.
तस्सत्थो यथा नाम ओगहणे मनुस्सानं न्हानतित्थे अङ्गघंसनत्थाय चतुरस्से वा अट्ठंसे वा थम्भे निखाते उच्चकुलीनापि नीचकुलीनापि अङ्गं घंसन्ति, न तेन थम्भस्स उन्नति वा ओनति वा होति. एवमेवं यो ओगहणे थम्भोरिवाभिजायति यस्मिं परे वाचापरियन्तं वदन्ति. किं वुत्तं होति? यस्मिं वत्थुस्मिं परे तित्थिया वा अञ्ञे वा वण्णवसेन उपरिमं वा अवण्णवसेन हेट्ठिमं वा वाचापरियन्तं वदन्ति, तस्मिं वत्थुस्मिं अनुनयं वा पटिघं वा अनापज्जमानो तादिभावेन यो ओगहणे थम्भोरिव भवतीति. तं वीतरागं सुसमाहितिन्द्रियन्ति तं इट्ठारम्मणे रागाभावेन वीतरागं, अनिट्ठारम्मणे च दोसमोहाभावेन सुसमाहितिन्द्रियं, सुट्ठु वा समोधानेत्वा ठपितिन्द्रियं, रक्खितिन्द्रियं, गोपितिन्द्रियन्ति वुत्तं होति. तं वापि धीरा मुनि वेदयन्ति बुद्धमुनिं वेदयन्ति, तस्स कथं चित्तस्स अञ्ञथत्तं भविस्सतीति अत्तानं विभावेति. सेसं वुत्तनयमेव.
217. यो वे ठितत्तोति का उप्पत्ति? सावत्थियं किर अञ्ञतरा सेट्ठिधीता पासादा ओरुय्ह हेट्ठापासादे तन्तवायसालं गन्त्वा तसरं वट्टेन्ते दिस्वा तस्स उजुभावेन तप्पटिभागनिमित्तं अग्गहेसि– “अहो वत सब्बे सत्ता कायवचीमनोवङ्कं पहाय तसरं विय उजुचित्ता भवेय्युन्”ति. सा पासादं अभिरुहित्वापि पुनप्पुनं तदेव निमित्तं आवज्जेन्ती निसीदि. एवं पटिपन्नाय चस्सा न चिरस्सेव अनिच्चलक्खणं पाकटं अहोसि, तदनुसारेनेव च दुक्खानत्तलक्खणानिपि. अथस्सा तयोपि भवा आदित्ता विय उपट्ठहिंसु. तं तथा विपस्समानं ञत्वा भगवा गन्धकुटियं निसिन्नोव ओभासं मुञ्चि. सा तं दिस्वा “किं इदन्”ति आवज्जेन्ती भगवन्तं पस्से निसिन्नमिव दिस्वा उट्ठाय पञ्जलिका अट्ठासि. अथस्सा भगवा सप्पायं विदित्वा धम्मदेसनावसेन इमं गाथमभासि.
तस्सत्थो यो वे एकग्गचित्तताय अकुप्पविमुत्तिताय च वुड्ढिहानीनं अभावतो विक्खीणजातिसंसारत्ता भवन्तरूपगमनाभावतो च ठितत्तो, पहीनकायवचीमनोवङ्कताय अगतिगमनाभावेन वा तसरंव उजु, हिरोत्तप्पसम्पन्नत्ता जिगुच्छति कम्मेहि पापकेहि, पापकानि कम्मानि गूथगतं विय मुत्तगतं विय च जिगुच्छति, हिरीयतीति वुत्तं होति. योगविभागेन हि उपयोगत्थे करणवचनं सद्दसत्थे सिज्झति. वीमंसमानो विसमं समञ्चाति कायविसमादिविसमं कायसमादिसमञ्च पहानभावनाकिच्चसाधनेन मग्गपञ्ञाय वीमंसमानो उपपरिक्खमानो. तं वापि खीणासवं धीरा मुनिं वेदयन्तीति. किं वुत्तं होति? यथावुत्तनयेन मग्गपञ्ञाय वीमंसमानो विसमं समञ्च यो वे ठितत्तो होति, सो एवं तसरंव उजु हुत्वा किञ्चि वीतिक्कमं अनापज्जन्तो जिगुच्छति कम्मेहि पापकेहि. तं वापि धीरा मुनिं वेदयन्ति. यतो ईदिसो होतीति खीणासवमुनिं दस्सेन्तो अरहत्तनिकूटेन गाथं देसेसि. देसनापरियोसाने सेट्ठिधीता सोतापत्तिफले पतिट्ठहि. एत्थ च विकप्पे वा समुच्चये वा वासद्दो दट्ठब्बो.
218. यो सञ्ञतत्तोति का उप्पत्ति? भगवति किर आळवियं विहरन्ते आळवीनगरे अञ्ञतरो तन्तवायो सत्तवस्सिकं धीतरं आणापेसि– “अम्म, हिय्यो अवसिट्ठतसरं न बहु, तसरं वट्टेत्वा लहुं तन्तवायसालं आगच्छेय्यासि, मा खो चिरायी”ति. सा “साधू”ति सम्पटिच्छि. सो सालं गन्त्वा तन्तं विनेन्तो अट्ठासि. तं दिवसञ्च भगवा महाकरुणासमापत्तितो वुट्ठाय लोकं volokento तस्सा दारिकाय सोतापत्तिफलूपनिस्सयं देसनापरियोसाने चतुरासीतिया पाणसहस्सानञ्च धम्माभिसमयं दिस्वा पगेव सरीरपटिजग्गनं कत्वा पत्तचीवरमादाय नगरं पाविसि. मनुस्सा भगवन्तं दिस्वा– “अद्धा अज्ज कोचि अनुग्गहेतब्बो अत्थि, पगेव पविट्ठो भगवा”ति भगवन्तं उपगच्छिंसु. भगवा येन मग्गेन सा दारिका पितुसन्तिकं गच्छति, तस्मिं अट्ठासि. नगरवासिनो तं पदेसं सम्मज्जित्वा, परिप्फोसित्वा, पुप्फूपहारं कत्वा, वितानं बन्धित्वा, आसनं पञ्ञापेसुं. निसीदि भगवा पञ्ञत्ते आसने, महाजनकायो परिवारेत्वा अट्ठासि. सा दारिका तं पदेसं पत्ता महाजनपरिवुतं भगवन्तं दिस्वा पञ्चपतिट्ठितेन वन्दि. तं भगवा आमन्तेत्वा– “दारिके कुतो आगतासी”ति पुच्छि. “न जानामि भगवा”ति. “कुहिं गमिस्ससी”ति? “न जानामि भगवा”ति. “न जानासी”ति? “जानामि भगवा”ति. “जानासी”ति? “न जानामि भगवा”ति.