12. Munisuttavaşşaną
209. Santhavąto bhaya˝ jątanti munisutta˝. Ką uppatti? Na sabbasseva suttassa eką uppatti, apicettha ądito tąva catunna˝ gąthąna˝ ayamuppatti bhagavati kira sąvatthiya˝ viharante gąmakąvąse ańńatarą duggatitth˛ matapatiką putta˝ bhikkhłsu pabbąjetvą attanąpi bhikkhun˛su pabbaji. Te ubhopi sąvatthiya˝ vassa˝ upagantvą abhişha˝ ańńamańńassa dassanakąmą ahesu˝. Mątą kińci labhitvą puttassa harati, puttopi mątu. Eva˝ sąyampi pątopi ańńamańńa˝ samągantvą laddha˝ laddha˝ sa˝vibhajamąną, sammodamąną, sukhadukkha˝ pucchamąną, nirąsaŞką ahesu˝. Tesa˝ eva˝ abhişhadassanena sa˝saggo uppajji, sa˝saggą vissąso, vissąsą otąro, rągena otişşacittąna˝ pabbajitasańńą ca mątuputtasańńą ca antaradhąyi. Tato mariyądav˛tikkama˝ katvą asaddhamma˝ paľisevi˝su, ayasappattą ca vibbhamitvą agąramajjhe vasi˝su. Bhikkhł bhagavato ąrocesu˝. Ki˝ nu so, bhikkhave, moghapuriso mańńati na mątą putte sąrajjati, putto vą pana mątar˛ti garahitvą nąha˝, bhikkhave, ańńa˝ ekarłpampi samanupassąm˛ti-ądiną (a. ni. 5.55) avasesasuttenapi bhikkhł sa˝vejetvą tasmątiha, bhikkhave
Visa˝ yathą haląhala˝, tela˝ pakkuthita˝ yathą;
tambalohavil˛na˝va, mątugąma˝ vivajjayeti ca.
Vatvą puna bhikkhłna˝ dhammadesanattha˝ santhavąto bhaya˝ jątanti imą attupanąyiką catasso gąthą abhąsi.
Tattha santhavo taşhądiľľhimittabhedena tividhoti pubbe vutto. Idha taşhądiľľhisanthavo adhippeto. Ta˝ sandhąya bhagavą ąha passatha, bhikkhave, yathą ida˝ tassa moghapurisassa santhavąto bhaya˝ jątanti. Tańhi tassa abhişhadassanakąmatąditaşhąya balavakilesabhaya˝ jąta˝, yena saşľhątu˝ asakkonto mątari vippaľipajji. Attąnuvądądika˝ vą mahąbhaya˝, yena sąsana˝ chaššetvą vibbhanto. Niketąti rłpanimittaniketavisąravinibandhą kho, gahapati, niketasąr˛ti vuccat˛ti-ądiną (sa˝. ni. 3.3) nayena vuttą ąrammaşappabhedą. Jąyate rajoti rągadosamoharajo jąyate. Ki˝ vutta˝ hoti? Na kevalańca tassa santhavąto bhaya˝ jąta˝, apica kho pana yadeta˝ kilesąna˝ nivąsaľľhena sąsavąrammaşa˝ niketanti vuccati, idąnissa bhinnasa˝varattą atikkantamariyądattą suľľhutara˝ tato niketą jąyate rajo, yena sa˝kiliľľhacitto anayabyasana˝ pąpuşissati. Atha vą passatha, bhikkhave, yathą ida˝ tassa moghapurisassa santhavąto bhaya˝ jąta˝, yathą ca sabbaputhujjanąna˝ niketą jąyate rajoti evampeta˝ padadvaya˝ yojetabba˝. Sabbathą pana iminą purimaddhena bhagavą puthujjanadassana˝ garahitvą attano dassana˝ pasa˝santo aniketanti pacchimaddhamąha. Tattha yathąvuttaniketapaľikkhepena aniketa˝, santhavapaľikkhepena ca asanthava˝ veditabba˝. Ubhayampeta˝ nibbąnassądhivacana˝. Eta˝ ve munidassananti eta˝ aniketamasanthava˝ buddhamuniną diľľhanti attho. Tattha veti vimhayatthe nipąto daľľhabbo. Tena ca ya˝ nąma niketasanthavavasena mątąputtesu vippaľipajjamąnesu aniketamasanthava˝, eta˝ muniną diľľha˝ aho abbhutanti ayamadhippąyo siddho hoti. Atha vą munino dassanantipi munidassana˝, dassana˝ nąma khanti ruci, khamati ceva ruccati cąti attho. 210. Dutiyagąthąya yo jątamucchijjąti yo kismińcideva vatthusmi˝ jąta˝ bhłta˝ nibbatta˝ kilesa˝ yathą uppannąkusalappahąna˝ hoti, tathą vąyamanto tasmi˝ vatthusmi˝ puna anibbattanavasena ucchinditvą yo anągatopi kileso tathąrłpappaccayasamodhąne nibbattitu˝ abhimukh˛bhłtattą vattamąnasam˛pe vattamąnalakkhaşena jąyantoti vuccati, tańca na ropayeyya jąyanta˝, yathą anuppannąkusaląnuppądo hoti, tathą vąyamanto na nibbatteyyąti attho. Kathańca na nibbatteyya? Assa nąnuppavecche, yena paccayena so nibbatteyya ta˝ nąnuppaveseyya na samodhąneyya. Eva˝ sambhąravekallakaraşena ta˝ na ropayeyya jąyanta˝. Atha vą yasmą maggabhąvanąya at˛tąpi kilesą ucchijjanti ąyati˝ vipąkąbhąvena vattamąnąpi na rop˛yanti tadabhąvena, anągatąpi cittasantati˝ nąnuppaves˛yanti uppattisąmatthiyavighątena, tasmą yo ariyamaggabhąvanąya jątamucchijja na ropayeyya jąyanta˝, anągatampi cassa jąyantassa nąnuppavecche, tamąhu eka˝ munina˝ caranta˝, so ca addakkhi santipada˝ mahes˛ti evampettha yojaną veditabbą. Ekantanikkilesatąya eka˝, seľľhaľľhena vą eka˝. Muninanti muni˝, mun˛su vą eka˝. Carantanti sabbąkąraparipłrąya lokatthacariyąya avasesacariyąhi ca caranta˝. Addakkh˛ti addasa. Soti yo jątamucchijja aropane ananuppavesane ca samatthatąya na ropayeyya jąyantamassa nąnuppaveccheti vutto buddhamuni. Santipadanti santikoľľhąsa˝, dvąsaľľhidiľľhigatavipassanąnibbąnabhedąsu t˛su sammutisanti, tadaŞgasanti, accantasant˛su seľľha˝ eva˝ anupasante loke accantasanti˝ addasa mahes˛ti evamattho veditabbo. 211. Tatiyagąthąya saŞkhąyąti gaşayitvą, paricchinditvą v˛ma˝sitvą yathąbhłtato ńatvą, dukkhaparińńąya parijąnitvąti attho. Vatthłn˛ti yesu evamaya˝ loko sajjati, tąni khandhąyatanadhątubhedąni kilesaľľhąnąni. Pamąya b˛janti ya˝ tesa˝ vatthłna˝ b˛ja˝ abhisaŞkhąravińńąşa˝, ta˝ pamąya hi˝sitvą, bądhitvą, samucchedappahąnena pajahitvąti attho. Sinehamassa nąnuppaveccheti yena taşhądiľľhisinehena sinehita˝ ta˝ b˛ja˝ ąyati˝ paľisandhivasena ta˝ yathąvutta˝ vatthusassa˝ viruheyya, ta˝ sinehamassa nąnuppavecche, tappaľipakkhąya maggabhąvanąya ta˝ nąnuppaveseyyąti attho. Sa ve muni jątikhayantadass˛ti so evarłpo buddhamuni nibbąnasacchikiriyąya jątiyą ca maraşassa ca antabhłtassa nibbąnassa diľľhattą jątikkhayantadass˛ takka˝ pahąya na upeti saŞkha˝. Imąya catusaccabhąvanąya navappabhedampi akusalavitakka˝ pahąya sa-upądisesanibbąnadhątu˝ patvą lokatthacariya˝ karonto anupubbena carimavińńąşakkhayą anupądisesanibbąnadhątuppattiyą devo vą manusso vąti na upeti saŞkha˝. Aparinibbuto eva vą yathą kąmavitakkądino vitakkassa appah˛nattą aya˝ puggalo rattoti vą duľľhoti vą saŞkha˝ upeti, eva˝ takka˝ pahąya na upeti saŞkhanti evampettha attho daľľhabbo 212. Catutthagąthąya ańńąyąti aniccądinayena jąnitvą. Sabbąn˛ti anavasesąni, nivesanąn˛ti kąmabhavądike bhave. Nivasanti hi tesu sattą, tasmą nivesanąn˛ti vuccanti. Anikąmaya˝ ańńatarampi tesanti eva˝ diľľhąd˛navattą tesa˝ nivesanąna˝ ekampi apatthento so evarłpo buddhamuni maggabhąvanąbalena taşhągedhassa vigatattą v˛tagedho, v˛tagedhattą eva ca agiddho, na yathą eke av˛tagedhą eva samąną agiddhamhąti paľijąnanti, eva˝. Nąyłhat˛ti tassa tassa nivesanassa nibbattaka˝ kusala˝ vą akusala˝ vą na karoti. Ki˝ kąraşą? Pąragato hi hoti, yasmą evarłpo sabbanivesanąna˝ pąra˝ nibbąna˝ gato hot˛ti attho. Eva˝ paľhamagąthąya puthujjanadassana˝ garahitvą attano dassana˝ pasa˝santo dutiyagąthąya yehi kilesehi puthujjano anupasanto hoti, tesa˝ abhąvena attano santipadądhigama˝ pasa˝santo tatiyagąthąya yesu vatthłsu puthujjano takka˝ appahąya tathą tathą saŞkha˝ upeti, tesu catusaccabhąvanąya takka˝ pahąya attano saŞkhąnupagamana˝ pasa˝santo catutthagąthąya ąyatimpi yąni nivesanąni kąmayamąno puthujjano bhavataşhąya ąyłhati, tesu taşhąbhąvena attano anąyłhana˝ pasa˝santo catłhi gąthąhi arahattanikłľeneva ekaľľhuppattika˝ desana˝ niľľhąpesi. 213. Sabbąbhibhunti ką uppatti? Mahąpuriso mahąbhinikkhamana˝ katvą anupubbena sabbańńuta˝ patvą dhammacakkappavattanatthąya bąrąşasi˝ gacchanto bodhimaşšassa ca gayąya ca antare upakenąj˛vakena samągacchi. Tena ca vippasannąni kho te, ąvuso, indriyąn˛ti-ądiną (ma. ni. 1.285; mahąva. 11) nayena puľľho sabbąbhibhłti-ąd˛ni ąha. Upako hupeyyąvusoti vatvą, s˛sa˝ okampetvą, ummagga˝ gahetvą pakkąmi Anukkamena ca vaŞkahąrajanapade ańńatara˝ mągavikagąma˝ pąpuşi. Tamena˝ mągavikajeľľhako disvą aho appiccho samaşo vatthampi na nivąseti, aya˝ loke arahąti ghara˝ netvą ma˝sarasena parivisitvą bhuttąvińca na˝ saputtadąro vanditvą idheva, bhante, vasatha, aha˝ paccayena upaľľhahissąm˛ti nimantetvą, vasanokąsa˝ katvą adąsi. So tattha vasati. Mągaviko gimhakąle udakasampanne s˛tale padese caritu˝ dłra˝ apakkantesu migesu tattha gacchanto amhąka˝ arahanta˝ sakkacca˝ upaľľhahassłti chąva˝ nąma dh˛tara˝ ąşąpetvą agamąsi saddhi˝ puttabhątukehi. Są cassa dh˛tą dassan˛yą hoti koľľhąsasampanną. Dutiyadivase upako ghara˝ ągato ta˝ dąrika˝ sabba˝ upacąra˝ katvą, parivisitu˝ upagata˝ disvą, rągena abhibhłto bhuńjitumpi asakkonto bhąjanena bhatta˝ ądąya vasanaľľhąna˝ gantvą, bhatta˝ ekamante nikkhipitvą sace chąva˝ labhąmi, j˛vąmi, no ce, marąm˛ti nirąhąro sayi. Sattame divase mągaviko ągantvą dh˛tara˝ upakassa pavatti˝ pucchi. Są ekadivasameva ągantvą puna nągatapubboti ąha. Mągaviko ągataveseneva na˝ upasaŞkamitvą pucchissąm˛ti taŞkhaşańńeva gantvą ki˝, bhante, aphąsukanti pąde parąmasanto pucchi. Upako nitthunanto parivattatiyeva. So vada, bhante, ya˝ mayą sakką kątu˝, sabba˝ karissąm˛ti ąha. Upako sace chąva˝ labhąmi, j˛vąmi, no ce, idheva maraşa˝ seyyoti ąha. Jąnąsi pana, bhante, kińci sippanti? Na jąnąm˛ti Na, bhante, kińci sippa˝ ająnantena sakką gharąvąsa˝ adhiľľhątunti? So ąha nąha˝ kińci sippa˝ jąnąmi, apica tumhąka˝ ma˝sahąrako bhavissąmi, ma˝sańca vikkişissąm˛ti. Mągavikopi amhąka˝ etadeva ruccat˛ti uttarasąľaka˝ datvą, ghara˝ ąnetvą dh˛tara˝ adąsi. Tesa˝ sa˝vąsamanvąya putto vijąyi. Subhaddotissa nąma˝ aka˝su. Chąvą puttatosanag˛tena upaka˝ uppaşšesi. So ta˝ asahanto bhadde, aha˝ anantajinassa santika˝ gacchąm˛ti majjhimadesąbhimukho pakkąmi. Bhagavą ca tena samayena sąvatthiya˝ viharati jetavanamahąvihąre. Atha kho bhagavą paľikacceva bhikkhł ąşąpesi yo, bhikkhave, anantajinoti pucchamąno ągacchati, tassa ma˝ dasseyyąthąti. Upakopi kho anupubbeneva sąvatthi˝ ągantvą vihąramajjhe ľhatvą imasmi˝ vihąre mama sahąyo anantajino nąma atthi, so kuhi˝ vasat˛ti pucchi. Ta˝ bhikkhł bhagavato santika˝ nayi˝su. Bhagavą tassąnurłpa˝ dhamma˝ desesi. So desanąpariyosąne anągąmiphale patiľľhąsi. Bhikkhł tassa pubbappavatti˝ sutvą katha˝ samuľľhąpesu˝ bhagavą paľhama˝ nissirikassa naggasamaşassa dhamma˝ deses˛ti. Bhagavą ta˝ kathąsamuľľhąna˝ viditvą gandhakuľito nikkhamma taŞkhaşąnurłpena pąľihąriyena buddhąsane nis˛ditvą bhikkhł ąmantesi kąya nuttha, bhikkhave, etarahi kathąya sannisinnąti? Te sabba˝ kathesu˝. Tato bhagavą na, bhikkhave, tathągato ahetu-appaccayą dhamma˝ deseti, nimmalą tathągatassa dhammadesaną, na sakką tattha dosa˝ daľľhu˝. Tena, bhikkhave, dhammadesanłpanissayena upako etarahi anągąm˛ jątoti vatvą attano desanąmaląbhąvad˛pika˝ ima˝ gąthamabhąsi.