7. अग्गिकभारद्वाजसुत्तवण्णना

एवं मे सुतन्ति अग्गिकभारद्वाजसुत्तं, “वसलसुत्तन्”तिपि वुच्चति. का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे. कसिभारद्वाजसुत्ते वुत्तनयेन पच्छाभत्तकिच्चावसाने बुद्धचक्खुना लोकं volokento अग्गिकभारद्वाजं ब्राह्मणं सरणसिक्खापदानं उपनिस्सयसम्पन्नं दिस्वा “तत्थ मयि गते कथा पवत्तिस्सति, ततो कथावसाने धम्मदेसनं सुत्वा एस ब्राह्मणो सरणं गन्त्वा सिक्खापदानि समादियिस्सती”ति ञत्वा, तत्थ गन्त्वा, पवत्ताय कथाय ब्राह्मणेन धम्मदेसनं याचितो इमं सुत्तं अभासि. तत्थ “एवं मे सुतन्”ति-आदिं मङ्गलसुत्तवण्णनायं वण्णयिस्साम, “अथ खो भगवा पुब्बण्हसमयन्”ति-आदि कसिभारद्वाजसुत्ते वुत्तनयेनेव वेदितब्बं.
तेन खो पन समयेन अग्गिकभारद्वाजस्साति यं यं अवुत्तपुब्बं, तं तदेव वण्णयिस्साम. सेय्यथिदं– सो हि ब्राह्मणो अग्गिं जुहति परिचरतीति कत्वा अग्गिकोति नामेन पाकटो अहोसि, भारद्वाजोति गोत्तेन. तस्मा वुत्तं “अग्गिकभारद्वाजस्सा”ति. निवेसनेति घरे. तस्स किर ब्राह्मणस्स निवेसनद्वारे अन्तरवीथियं अग्गिहुतसाला अहोसि. ततो “निवेसनद्वारे”ति वत्तब्बे तस्सपि पदेसस्स निवेसनेयेव परियापन्नत्ता “निवेसने”ति वुत्तं. समीपत्थे वा भुम्मवचनं, निवेसनसमीपेति अत्थो. अग्गि पज्जलितो होतीति अग्गियाधाने ठितो अग्गि कतब्भुद्धरणो समिधापक्खेपं बीजनवातञ्च लभित्वा जलितो उद्धं समुग्गतच्चिसमाकुलो होति. आहुति पग्गहिताति ससीसं न्हायित्वा महता सक्कारेन पायाससप्पिमधुफाणितादीनि अभिसङ्खतानि होन्तीति अत्थो. यञ्हि किञ्चि अग्गिम्हि जुहितब्बं, तं सब्बं “आहुती”ति वुच्चति. सपदानन्ति अनुघरं. भगवा हि सब्बजनानुग्गहत्थाय आहारसन्तुट्ठिया च उच्चनीचकुलं अवोक्कम्म पिण्डाय चरति. तेन वुत्तं “सपदानं पिण्डाय चरमानो”ति.
अथ किमत्थं सब्बाकारसम्पन्नं समन्तपासादिकं भगवन्तं दिस्वा ब्राह्मणस्स चित्तं नप्पसीदति? कस्मा च एवं फरुसेन वचनेन भगवन्तं समुदाचरतीति? वुच्चते– अयं किर ब्राह्मणो “मङ्गलकिच्चेसु समणदस्सनं अवमङ्गलन्”ति एवंदिट्ठिको, ततो “महाब्रह्मुनो भुञ्जनवेलाय काळकण्णी मुण्डकसमणको मम निवेसनं उपसङ्कमती”ति मन्त्वा चित्तं नप्पसादेसि, अञ्ञदत्थु दोसवसंयेव अगमासि. अथ कुद्धो अनत्तमनो अनत्तमनवाचं निच्छारेसि “तत्रेव मुण्डका”ति-आदि. तत्रापि च यस्मा “मुण्डो असुद्धो होती”ति ब्राह्मणानं दिट्ठि, तस्मा “अयं असुद्धो, तेन देवब्राह्मणपूजको न होती”ति जिगुच्छन्तो “मुण्डका”ति आह. मुण्डकत्ता वा उच्छिट्ठो एस, न इमं पदेसं अरहति आगच्छितुन्ति समणो हुत्वापि ईदिसं कायकिलेसं न वण्णेतीति च समणभावं जिगुच्छन्तो “समणका”ति आह. न केवलं दोसवसेनेव, वसले वा पब्बाजेत्वा तेहि सद्धिं एकतो सम्भोगपरिभोगकरणेन पतितो अयं वसलतोपि पापतरोति जिगुच्छन्तो “वसलका”ति आह– “वसलजातिकानं वा आहुतिदस्सनमत्तसवनेन पापं होती”ति मञ्ञमानोपि एवमाह.
भगवा तथा वुत्तोपि विप्पसन्नेनेव मुखवण्णेन मधुरेन सरेन ब्राह्मणस्स उपरि अनुकम्पासीतलेन चित्तेन अत्तनो सब्बसत्तेहि असाधारणतादिभावं पकासेन्तो आह “जानासि पन, त्वं ब्राह्मणा”ति. अथ ब्राह्मणो भगवतो मुखप्पसादसूचितं तादिभावं ञत्वा अनुकम्पासीतलेन चित्तेन निच्छारितं मधुरस्सरं सुत्वा अमतेनेव अभिसित्तहदयो अत्तमनो विप्पसन्निन्द्रियो निहतमानो हुत्वा तं जातिसभावं विस-उग्गिरसदिसं समुदाचारवचनं पहाय “नून यमहं हीनजच्चं वसलन्ति पच्चेमि, न सो परमत्थतो वसलो, न च हीनजच्चता एव वसलकरणो धम्मो”ति मञ्ञमानो “न ख्वाहं, भो गोतमा”ति आह. धम्मता हेसा, यं हेतुसम्पन्नो पच्चयालाभेन फरुसोपि समानो लद्धमत्ते पच्चये मुदुको होतीति.
तत्थ साधूति अयं सद्दो आयाचनसम्पटिच्छनसम्पहंसनसुन्दरदळ्हीकम्मादीसु दिस्सति. “साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू”ति-आदीसु (सं. नि. 4.95; a. नि. 7.83) हि आयाचने. “साधु, भन्तेति खो सो भिक्खु भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा”ति-आदीसु (म. नि. 3.86) सम्पटिच्छने. “साधु, साधु, सारिपुत्ता”ति-आदीसु (दी. नि. 3.349) सम्पहंसने.
“साधु धम्मरुची राजा, साधु पञ्ञाणवा नरो;
साधु मित्तानमद्दुब्भो, पापस्साकरणं सुखन्”ति. (जा. 2.18.101)–

आदीसु सुन्दरे. “तं सुणाथ, साधुकं मनसि करोथा”ति-आदीसु (म. नि. 1.1) दळ्हीकम्मे. इध पन आयाचने.

तेन हीति तस्साधिप्पायनिदस्सनं, सचे ञातुकामोसीति वुत्तं होति. कारणवचनं वा, तस्स यस्मा ञातुकामोसि, तस्मा, ब्राह्मण, सुणाहि, साधुकं मनसि करोहि, तथा ते भासिस्सामि, यथा त्वं जानिस्ससीति एवं परपदेहि सद्धिं सम्बन्धो वेदितब्बो. तत्र च सुणाहीति सोतिन्द्रियविक्खेपवारणं, साधुकं मनसि करोहीति मनसिकारे दळ्हीकम्मनियोजनेन मनिन्द्रियविक्खेपवारणं. पुरिमञ्चेत्थ ब्यञ्जनविपल्लासग्गाहवारणं, पच्छिमं अत्थविपल्लासग्गाहवारणं पुरिमेन च धम्मस्सवने नियोजेति, पच्छिमेन सुतानं धम्मानं धारणत्थूपपरिक्खादीसु. पुरिमेन च “सब्यञ्जनो अयं धम्मो, तस्मा सवनीयो”ति दीपेति, पच्छिमेन “सात्थो, तस्मा मनसि कातब्बो”ति. साधुकपदं वा उभयपदेहि योजेत्वा “यस्मा अयं धम्मो धम्मगम्भीरो च देसनागम्भीरो च, तस्मा सुणाहि साधुकं. यस्मा अत्थगम्भीरो पटिवेधगम्भीरो च, तस्मा साधुकं मनसि करोही”ति एतमत्थं दीपेन्तो आह– “सुणाहि साधुकं मनसि करोही”ति.
ततो “एवं गम्भीरे कथमहं पतिट्ठं लभिस्सामी”ति विसीदन्तमिव तं ब्राह्मणं समुस्साहेन्तो आह– “भासिस्सामी”ति. तत्थ “यथा त्वं ञस्ससि, तथा परिमण्डलेहि पदब्यञ्जनेहि उत्तानेन नयेन भासिस्सामी”ति एवमधिप्पायो वेदितब्बो. ततो उस्साहजातो हुत्वा “एवं भो”ति खो अग्गिकभारद्वाजो ब्राह्मणो भगवतो पच्चस्सोसि, सम्पटिच्छि पटिग्गहेसीति वुत्तं होति, यथानुसिट्ठं वा पटिपज्जनेन अभिमुखो अस्सोसीति. अथस्स “भगवा एतदवोचा”ति इदानि वत्तब्बं सन्धाय वुत्तं “कोधनो उपनाही”ति एवमादिकं.
116. तत्थ कोधनोति कुज्झनसीलो. उपनाहीति तस्सेव कोधस्स दळ्हीकम्मेन उपनाहेन समन्नागतो. परेसं गुणे मक्खेति पुञ्छतीति मक्खी, पापो च सो मक्खी चाति पापमक्खी. विपन्नदिट्ठीति विनट्ठसम्मादिट्ठि, विपन्नाय वा विरूपं गताय दसवत्थुकाय मिच्छादिट्ठिया समन्नागतो. मायावीति अत्तनि विज्जमानदोसपटिच्छादनलक्खणाय मायाय समन्नागतो. तं जञ्ञा वसलो इतीति तं एवरूपं पुग्गलं एतेसं हीनधम्मानं वस्सनतो सिञ्चनतो अन्वास्सवनतो “वसलो”ति जानेय्याति, एतेहि सब्बेहि ब्राह्मणमत्थके जातो. अयञ्हि परमत्थतो वसलो एव, अत्तनो हदयतुट्ठिमत्तं, न परन्ति. एवमेत्थ भगवा आदिपदेनेव तस्स ब्राह्मणस्स कोधनिग्गहं कत्वा “कोधादिधम्मो हीनपुग्गलो”ति पुग्गलाधिट्ठानाय च देसनाय कोधादिधम्मे देसेन्तो एकेन ताव परियायेन वसलञ्च वसलकरणे च धम्मे देसेसि. एवं देसेन्तो च “त्वं अहन्”ति परवम्भनं अत्तुक्कंसनञ्च अकत्वा धम्मेनेव समेन ञायेन तं ब्राह्मणं वसलभावे, अत्तानञ्च ब्राह्मणभावे ठपेसि.
117. इदानि यायं ब्राह्मणानं दिट्ठि “कदाचि पाणातिपात-अदिन्नादानादीनि करोन्तोपि ब्राह्मणो एवा”ति. तं दिट्ठिं पटिसेधेन्तो, ये च सत्तविहिंसादीसु अकुसलधम्मेसु तेहि तेहि समन्नागता आदीनवं अपस्सन्ता ते धम्मे उप्पादेन्ति, तेसं “हीना एते धम्मा वसलकरणा”ति तत्थ आदीनवञ्च दस्सेन्तो अपरेहिपि परियायेहि वसलञ्च वसलकरणे च धम्मे देसेतुं “एकजं वा द्विजं वा”ति एवमादिगाथायो अभासि.
तत्थ एकजोति ठपेत्वा अण्डजं अवसेसयोनिजो. सो हि एकदा एव जायति. द्विजोति अण्डजो. सो हि मातुकुच्छितो अण्डकोसतो चाति द्विक्खत्तुं जायति. तं एकजं वा द्विजं वापि. योध पाणन्ति यो इध सत्तं. विहिंसतीति कायद्वारिकचेतनासमुट्ठितेन वा वचीद्वारिकचेतनासमुट्ठितेन वा पयोगेन जीविता वोरोपेति. “पाणानि हिंसती”तिपि पाठो. तत्थ एकजं वा द्विजं वाति एवंपभेदानि योध पाणानि हिंसतीति एवं सम्बन्धो वेदितब्बो. यस्स पाणे दया नत्थीति एतेन मनसा अनुकम्पाय अभावं आह. सेसमेत्थ वुत्तनयमेव. इतो परासु च गाथासु, यतो एत्तकम्पि अवत्वा इतो परं उत्तानत्थानि पदानि परिहरन्ता अवण्णितपदवण्णनामत्तमेव करिस्साम.
118. हन्तीति हनति विनासेति. परिरुन्धतीति सेनाय परिवारेत्वा तिट्ठति. गामानि निगमानि चाति एत्थ च-सद्देन नगरानीतिपि वत्तब्बं. निग्गाहको समञ्ञातोति इमिना हननपरिरुन्धनेन गामनिगमनगरघातकोति लोके विदितो.
119. गामे वा यदि वारञ्ञेति गामोपि निगमोपि नगरम्पि सब्बोव इध गामो सद्धिं उपचारेन, तं ठपेत्वा सेसं अरञ्ञं. तस्मिं गामे वा यदि वारञ्ञे यं परेसं ममायितं, यं परसत्तानं परिग्गहितमपरिच्चत्तं सत्तो वा सङ्खारो वा. थेय्या अदिन्नमादेतीति तेहि अदिन्नं अननुञ्ञातं थेय्यचित्तेन आदियति, येन केनचि पयोगेन येन केनचि अवहारेन अत्तनो गहणं साधेति.
120. इणमादायाति अत्तनो सन्तकं किञ्चि निक्खिपित्वा निक्खेपग्गहणेन वा, किञ्चि अनिक्खिपित्वा “एत्तकेन कालेन एत्तकं वड्ढिं दस्सामी”ति वड्ढिग्गहणेन वा, “यं इतो उदयं भविस्सति, तं मय्हं मूलं तवेव भविस्सती”ति वा “उदयं उभिन्नम्पि साधारणन्”ति वा एवं तंतंआयोगग्गहणेन वा इणं गहेत्वा. चुज्जमानो पलायति न हि ते इणमत्थीति तेन इणायिकेन “देहि मे इणन्”ति चोदियमानो “न हि ते इणमत्थि, मया गहितन्ति को सक्खी”ति एवं भणनेन घरे वसन्तोपि पलायति.
121. किञ्चिक्खकम्यताति अप्पमत्तकेपि किस्मिञ्चिदेव इच्छाय. पन्थस्मिं वजन्तं जनन्ति मग्गे गच्छन्तं यंकिञ्चि इत्थिं वा पुरिसं वा. हन्त्वा किञ्चिक्खमादेतीति मारेत्वा कोट्टेत्वा तं भण्डकं गण्हाति.
122. अत्तहेतूति अत्तनो जीवितकारणा, तथा परहेतु. धनहेतूति सकधनस्स वा परधनस्स वा कारणा. च-कारो सब्बत्थ विकप्पनत्थो. सक्खिपुट्ठोति यं जानासि, तं वदेहीति पुच्छितो. मुसा ब्रूतीति जानन्तो वा “न जानामी”ति अजानन्तो वा “जानामी”ति भणति, सामिके असामिके, असामिके च सामिके करोति.
123. ѱतीनन्ति सम्बन्धीनं. सखीनन्ति वयस्सानं दारेसूति परपरिग्गहितेसु. पटिदिस्सतीति पटिकूलेन दिस्सति, अतिचरन्तो दिस्सतीति अत्थो. साहसाति बलक्कारेन अनिच्छं. सम्पियेनाति तेहि तेसं दारेहि पत्थियमानो सयञ्च पत्थयमानो, उभयसिनेहवसेनापीति वुत्तं होति.
124. मातरं पितरं वाति एवं मेत्ताय पदट्ठानभूतम्पि, जिण्णकं गतयोब्बनन्ति एवं करुणाय पदट्ठानभूतम्पि पहु सन्तो न भरतीति अत्थसम्पन्नो उपकरणसम्पन्नो हुत्वापि न पोसेति.