6. पराभवसुत्तवण्णना

एवं मे सुतन्ति पराभवसुत्तं. का उप्पत्ति? मङ्गलसुत्तं किर सुत्वा देवानं एतदहोसि– “भगवता मङ्गलसुत्ते सत्तानं वुड्ढिञ्च सोत्थिञ्च कथयमानेन एकंसेन भवो एव कथितो, नो पराभवो. हन्द दानि येन सत्ता परिहायन्ति विनस्सन्ति, तं नेसं पराभवम्पि पुच्छामा”ति. अथ मङ्गलसुत्तं कथितदिवसतो दुतियदिवसे दससहस्सचक्कवाळेसु देवतायो पराभवसुत्तं सोतुकामा इमस्मिं एकचक्कवाळे सन्निपतित्वा एकवालग्गकोटि-ओकासमत्ते दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सट्ठिपि सत्ततिपि असीतिपि सुखुमत्तभावे निम्मिनित्वा सब्बदेवमारब्रह्मानो सिरिया च तेजेन च अधिगय्ह विरोचमानं पञ्ञत्तवरबुद्धासने निसिन्नं भगवन्तं परिवारेत्वा अट्ठंसु. ततो सक्केन देवानमिन्देन आणत्तो अञ्ञतरो देवपुत्तो भगवन्तं पराभवपञ्हं पुच्छि. अथ भगवा पुच्छावसेन इमं सुत्तमभासि.
तत्थ “एवं मे सुतन्”ति-आदि आयस्मता आनन्देन वुत्तं. “पराभवन्तं पुरिसन्”ति-आदिना नयेन एकन्तरिका गाथा देवपुत्तेन वुत्ता, “सुविजानो भवं होती”ति-आदिना नयेन एकन्तरिका एव अवसानगाथा च भगवता वुत्ता, तदेतं सब्बम्पि समोधानेत्वा “पराभवसुत्तन्”ति वुच्चति. तत्थ “एवं मे सुतन्”ति-आदीसु यं वत्तब्बं, तं सब्बं मङ्गलसुत्तवण्णनायं वक्खाम.
91. पराभवन्तं पुरिसन्ति-आदीसु पन पराभवन्तन्ति परिहायन्तं विनस्सन्तं. पुरिसन्ति यंकिञ्चि सत्तं जन्तुं. मयं पुच्छाम गोतमाति सेसदेवेहि सद्धिं अत्तानं निदस्सेत्वा ओकासं कारेन्तो सो देवपुत्तो गोत्तेन भगवन्तं आलपति. भवन्तं पुट्ठुमागम्माति मयञ्हि भवन्तं पुच्छिस्सामाति ततो ततो चक्कवाळा आगताति अत्थो. एतेन आदरं दस्सेति. किं पराभवतो मुखन्ति एवं आगतानं अम्हाकं ब्रूहि पराभवतो पुरिसस्स किं मुखं, किं द्वारं, का योनि, किं कारणं, येन मयं पराभवन्तं पुरिसं जानेय्यामाति अत्थो. एतेन “पराभवन्तं पुरिसन्”ति एत्थ वुत्तस्स पराभवतो पुरिसस्स पराभवकारणं पुच्छति. पराभवकारणे हि ञाते तेन कारणसामञ्ञेन सक्का यो कोचि पराभवपुरिसो जानितुन्ति
92. अथस्स भगवा सुट्ठु पाकटीकरणत्थं पटिपक्खं दस्सेत्वा पुग्गलाधिट्ठानाय देसनाय पराभवमुखं दीपेन्तो आह “सुविजानो भवन्”ति. तस्सत्थो– य्वायं भवं वड्ढन्तो अपरिहायन्तो पुरिसो, सो सुविजानो होति, सुखेन अकसिरेन अकिच्छेन सक्का विजानितुं. योपायं पराभवतीति पराभवो, परिहायति विनस्सति, यस्स तुम्हे पराभवतो पुरिसस्स मुखं मं पुच्छथ, सोपि सुविजानो. कथं? अयञ्हि धम्मकामो भवं होति दसकुसलकम्मपथधम्मं कामेति, पिहेति, पत्थेति, सुणाति, पटिपज्जति, सो तं पटिपत्तिं दिस्वा सुत्वा च जानितब्बतो सुविजानो होति. इतरोपि धम्मदेस्सी पराभवो, तमेव धम्मं देस्सति, न कामेति, न पिहेति, न पत्थेति, न सुणाति, न पटिपज्जति, सो तं विप्पटिपत्तिं दिस्वा सुत्वा च जानितब्बतो सुविजानो होतीति. एवमेत्थ भगवा पटिपक्खं दस्सेन्तो अत्थतो धम्मकामतं भवतो मुखं दस्सेत्वा धम्मदेस्सितं पराभवतो मुखं दस्सेतीति वेदितब्बं.
93. अथ सा देवता भगवतो भासितं अभिनन्दमाना आह “इति हेतन्”ति. तस्सत्थो– इति हि यथा वुत्तो भगवता, तथेव एतं विजानाम, गण्हाम, धारेम, पठमो सो पराभवो सो धम्मदेस्सितालक्खणो पठमो पराभवो. यानि मयं पराभवमुखानि विजानितुं आगतम्हा, तेसु इदं ताव एकं पराभवमुखन्ति वुत्तं होति. तत्थ विग्गहो, पराभवन्ति एतेनाति पराभवो. केन च पराभवन्ति? यं पराभवतो मुखं, कारणं, तेन. ब्यञ्जनमत्तेन एव हि एत्थ नानाकरणं, अत्थतो पन पराभवोति वा पराभवतो मुखन्ति वा नानाकरणं नत्थि. एवमेकं पराभवतो मुखं विजानामाति अभिनन्दित्वा ततो परं ञातुकामतायाह “दुतियं भगवा ब्रूहि, किं पराभवतो मुखन्”ति. इतो परञ्च ततियं चतुत्थन्ति-आदीसुपि इमिनाव नयेनत्थो वेदितब्बो.
94. ब्याकरणपक्खेपि च यस्मा ते ते सत्ता तेहि तेहि पराभवमुखेहि समन्नागता, न एकोयेव सब्बेहि, न च सब्बे एकेनेव, तस्मा तेसं तेसं तानि तानि पराभवमुखानि दस्सेतुं “असन्तस्स पिया होन्ती”ति-आदिना नयेन पुग्गलाधिट्ठानाय एव देसनाय नानाविधानि पराभवमुखानि ब्याकासीति वेदितब्बा.
तत्रायं सङ्खेपतो अत्थवण्णना– असन्तो नाम छ सत्थारो, ये वा पनञ्ञेपि अवूपसन्तेन कायवचीमनोकम्मेन समन्नागता, ते असन्तो अस्सपिया होन्ति सुनक्खत्तादीनं अचेलककोरखत्तियादयो विय. सन्तो नाम बुद्धपच्चेकबुद्धसावका. ये वा पनञ्ञेपि वूपसन्तेन कायवचीमनोकम्मेन समन्नागता, ते सन्ते न कुरुते पियं, अत्तनो पिये इट्ठे कन्ते मनापे न कुरुतेति अत्थो. वेनेय्यवसेन हेत्थ वचनभेदो कतोति वेदितब्बो. अथ वा सन्ते न कुरुतेति सन्ते न सेवतीति अत्थो, यथा “राजानं सेवती”ति एतस्मिञ्हि अत्थे राजानं पियं कुरुतेति सद्दविदू मन्तेन्ति. पियन्ति पियमानो, तुस्समानो, मोदमानोति अत्थो. असतं धम्मो नाम द्वासट्ठि दिट्ठिगतानि, दसाकुसलकम्मपथा वा. तं असतं धम्मं रोचेति, पिहेति, पत्थेति, सेवति. एवमेताय गाथाय असन्तपियता, सन्त-अप्पियता, असद्धम्मरोचनञ्चाति तिविधं पराभवतो मुखं वुत्तं. एतेन हि समन्नागतो पुरिसो पराभवति परिहायति, नेव इध न हुरं वुड्ढिं पापुणाति, तस्मा “पराभवतो मुखन्”ति वुच्चति. वित्थारं पनेत्थ “असेवना च बालानं, पण्डितानञ्च सेवना”ति गाथावण्णनायं वक्खाम.
96. निद्दासीली नाम यो गच्छन्तोपि, निसीदन्तोपि, तिट्ठन्तोपि, सयानोपि निद्दायतियेव. सभासीली नाम सङ्गणिकारामतं, भस्सारामतमनुयुत्तो. अनुट्ठाताति वीरियतेजविरहितो उट्ठानसीलो न होति, अञ्ञेहि चोदियमानो गहट्ठो वा समानो गहट्ठकम्मं पब्बजितो वा पब्बजितकम्मं आरभति. अलसोति जाति-अलसो, अच्चन्ताभिभूतो थिनेन ठितट्ठाने ठितो एव होति, निसिन्नट्ठाने निसिन्नो एव होति, अत्तनो उस्साहेन अञ्ञं इरियापथं न कप्पेति. अतीते अरञ्ञे अग्गिम्हि उट्ठिते अपलायन-अलसा चेत्थ निदस्सनं. अयमेत्थ उक्कट्ठपरिच्छेदो, ततो लामकपरिच्छेदेनापि पन अलसो अलसोत्वेव वेदितब्बो. धजोव रथस्स, धूमोव अग्गिनो, कोधो पञ्ञाणमस्साति कोधपञ्ञाणो. दोसचरितो खिप्पकोपी अरुकूपमचित्तो पुग्गलो एवरूपो होति. इमाय गाथाय निद्दासीलता, सभासीलता, अनुट्ठानता, अलसता, कोधपञ्ञाणताति पञ्चविधं पराभवमुखं वुत्तं. एतेन हि समन्नागतो नेव गहट्ठो गहट्ठवुड्ढिं, न पब्बजितो पब्बजितवुड्ढिं पापुणाति, अञ्ञदत्थु परिहायतियेव पराभवतियेव, तस्मा “पराभवतो मुखन्”ति वुच्चति.
98. माताति जनिका वेदितब्बा. पिताति जनकोयेव. जिण्णकं सरीरसिथिलताय. गतयोब्बनं योब्बनातिक्कमेन आसीतिकं वा नावुतिकं वा सयं कम्मानि कातुमसमत्थं. पहु सन्तोति समत्थो समानो सुखं जीवमानो. न भरतीति न पोसेति. इमाय गाथाय मातापितूनं अभरणं, अपोसनं, अनुपट्ठानं एकंयेव पराभवमुखं वुत्तं. एतेन हि समन्नागतो यं तं–
“ताय नं पारिचरियाय, मातापितूसु पण्डिता;
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती”ति. (इतिवु. 106; a. नि. 4.63)–

मातापितुभरणे आनिसंसं वुत्तं. तं न पापुणाति, अञ्ञदत्थु “मातापितरोपि न भरति, कं अञ्ञं भरिस्सती”ति निन्दञ्च वज्जनीयतञ्च दुग्गतिञ्च पापुणन्तो पराभवतियेव, तस्मा “पराभवतो मुखन्”ति वुच्चति.

100. पापानं बाहितत्ता ब्राह्मणं, समितत्ता समणं. ब्राह्मणकुलप्पभवम्पि वा ब्राह्मणं, पब्बज्जुपगतं समणं, ततो अञ्ञं वापि यंकिञ्चि याचनकं. मुसावादेन वञ्चेतीति “वद, भन्ते, पच्चयेना”ति पवारेत्वा याचितो वा पटिजानित्वा पच्छा अप्पदानेन तस्स तं आसं विसंवादेति. इमाय गाथाय ब्राह्मणादीनं मुसावादेन वञ्चनं एकंयेव पराभवमुखं वुत्तं. एतेन हि समन्नागतो इध निन्दं, सम्पराये दुग्गतिं सुगतियम्पि अधिप्पायविपत्तिञ्च पापुणाति. वुत्तञ्हेतं–
“दुस्सीलस्स सीलविपन्नस्स पापको कित्तिसद्दो अब्भुग्गच्छती”ति (दी. नि. 2.149; a. नि. 5.213; महाव. 285).
तथा–
“चतूहि, भिक्खवे, धम्मेहि समन्नागतो यथाभतं निक्खित्तो एवं निरये. कतमेहि चतूहि? मुसावादी होती”ति-आदि (a. नि. 4.82).
तथा–
“इध, सारिपुत्त, एकच्चो समणं वा ब्राह्मणं वा उपसङ्कमित्वा पवारेति, ‘वद, भन्ते, पच्चयेना’ति, सो येन पवारेति, तं न देति. सो चे ततो चुतो इत्थत्तं आगच्छति. सो यं यदेव वणिज्जं पयोजेति, सास्स होति छेदगामिनी. इध पन सारिपुत्त…पे… सो येन पवारेति, न तं यथाधिप्पायं देति. सो चे ततो चुतो इत्थत्तं आगच्छति. सो यं यदेव वणिज्जं पयोजेति, सास्स न होति यथाधिप्पाया”ति (a. नि. 4.79).
एवमिमानि निन्दादीनि पापुणन्तो पराभवतियेव, तस्मा “पराभवतो मुखन्”ति वुत्तं.
102. पहूतवित्तोति पहूतजातरूपरजतमणिरतनो. सहिरञ्ञोति सकहापणो. सभोजनोति अनेकसूपब्यञ्जनभोजनसम्पन्नो. एको भुञ्जति सादूनीति सादूनि भोजनानि अत्तनो पुत्तानम्पि अदत्वा पटिच्छन्नोकासे भुञ्जतीति एको भुञ्जति सादूनि. इमाय गाथाय भोजनगिद्धताय भोजनमच्छरियं एकंयेव पराभवमुखं वुत्तं. एतेन हि समन्नागतो निन्दं वज्जनीयं दुग्गतिन्ति एवमादीनि पापुणन्तो पराभवतियेव, तस्मा “पराभवतो मुखन्”ति वुत्तं. वुत्तनयेनेव सब्बं सुत्तानुसारेन योजेतब्बं, अतिवित्थारभयेन पन इदानि योजनानयं अदस्सेत्वा अत्थमत्तमेव भणाम.
104. जातित्थद्धो नाम यो “अहं जातिसम्पन्नो”ति मानं जनेत्वा तेन थद्धो वातपूरितभस्ता विय उद्धुमातो हुत्वा न कस्सचि ओनमति. एस नयो धनगोत्तत्थद्धेसु. सञ्ञातिं अतिमञ्ञेतीति अत्तनो ञातिम्पि जातिया अतिमञ्ञति सक्या विय विटटूभं. धनेनापि च “कपणो अयं दलिद्दो”ति अतिमञ्ञति, सामीचिमत्तम्पि न करोति, तस्स ते ञातयो पराभवमेव इच्छन्ति. इमाय गाथाय वत्थुतो चतुब्बिधं, लक्खणतो एकंयेव पराभवमुखं वुत्तं.
106. इत्थिधुत्तोति इत्थीसु सारत्तो, यंकिञ्चि अत्थि, तं सब्बम्पि दत्वा अपरापरं इत्थिं सङ्गण्हाति. तथा सब्बम्पि अत्तनो सन्तकं निक्खिपित्वा सुरापानपयुत्तो सुराधुत्तो. निवत्थसाटकम्पि निक्खिपित्वा जूतकीळनमनुयुत्तो अक्खधुत्तो. एतेहि तीहि ठानेहि यंकिञ्चिपि लद्धं होति, तस्स विनासनतो लद्धं लद्धं विनासेतीति वेदितब्बो. एवंविधो पराभवतियेव, तेनस्सेतं इमाय गाथाय तिविधं पराभवमुखं वुत्तं.
108. सेहि दारेहीति अत्तनो दारेहि. यो अत्तनो दारेहि असन्तुट्ठो हुत्वा वेसियासु पदुस्सति, तथा परदारेसु, सो यस्मा वेसीनं धनप्पदानेन परदारसेवनेन च राजदण्डादीहि पराभवतियेव, तेनस्सेतं इमाय गाथाय दुविधं पराभवमुखं वुत्तं.
110. अतीतयोब्बनोति योब्बनमतिच्च आसीतिको वा नावुतिको वा हुत्वा आनेति परिग्गण्हाति. तिम्बरुत्थनिन्ति तिम्बरुफलसदिसत्थनिं तरुणदारिकं. तस्सा इस्सा न सुपतीति “दहराय महल्लकेन सद्धिं रति च संवासो च अमनापो, मा हेव खो तरुणं पत्थेय्या”ति इस्साय तं रक्खन्तो न सुपति. सो यस्मा कामरागेन च इस्साय च डय्हन्तो बहिद्धा कम्मन्ते च अप्पयोजेन्तो पराभवतियेव, तेनस्सेतं इमाय गाथाय इमं इस्साय असुपनं एकंयेव पराभवमुखं वुत्तं.
112. सोण्डिन्ति मच्छमंसादीसु लोलं गेधजातिकं. विकिरणिन्ति तेसं अत्थाय धनं पंसुकं विय विकिरित्वा नासनसीलं. पुरिसं वापि तादिसन्ति पुरिसो वापि यो एवरूपो होति, तं यो इस्सरियस्मिं ठपेति, लञ्छनमुद्दिकादीनि दत्वा घरावासे कम्मन्ते वा वणिज्जादिवोहारेसु वा तदेव वावटं कारेति. सो यस्मा तस्स दोसेन धनक्खयं पापुणन्तो पराभवतियेव, तेनस्सेतं इमाय गाथाय तथाविधस्स इस्सरियस्मिं ठपनं एकंयेव पराभवमुखं वुत्तं.
114. अप्पभोगो नाम सन्निचितानञ्च भोगानं आयमुखस्स च अभावतो. महातण्होति महतिया भोगतण्हाय समन्नागतो, यं लद्धं, तेन असन्तुट्ठो. खत्तिये जायते कुलेति खत्तियानं कुले जायति. सो च रज्जं पत्थयतीति सो एताय महातण्हताय अनुपायेन उप्पटिपाटिया अत्तनो दायज्जभूतं अलब्भनेय्यं वा परसन्तकं रज्जं पत्थेति, सो एवं पत्थेन्तो यस्मा तम्पि अप्पकं भोगं योधाजीवादीनं दत्वा रज्जं अपापुणन्तो पराभवतियेव, तेनस्सेतं इमाय गाथाय रज्जपत्थनं एकंयेव पराभवमुखं वुत्तं.
115. इतो परं यदि सा देवता “तेरसमं भगवा ब्रूहि…पे… सतसहस्सिमं भगवा ब्रूही”ति पुच्छेय्य, तम्पि भगवा कथेय्य. यस्मा पन सा देवता “किं इमेहि पुच्छितेहि, एकमेत्थ वुड्ढिकरं नत्थी”ति तानि पराभवमुखानि असुय्यमाना एत्तकम्पि पुच्छित्वा विप्पटिसारी हुत्वा तुण्ही अहोसि, तस्मा भगवा तस्सासयं विदित्वा देसनं निट्ठापेन्तो इमं गाथं अभासि “एते पराभवे लोके”ति.
तत्थ पण्डितोति परिवीमंसाय समन्नागतो. समवेक्खियाति पञ्ञाचक्खुना उपपरिक्खित्वा. अरियोति न मग्गेन, न फलेन, अपिच खो, पन एतस्मिं पराभवसङ्खाते अनये न इरियतीति अरियो. येन दस्सनेन याय पञ्ञाय पराभवे दिस्वा विवज्जेति, तेन सम्पन्नत्ता दस्सनसम्पन्नो. स लोकं भजते सिवन्ति सो एवरूपो सिवं खेममुत्तममनुपद्दवं देवलोकं भजति, अल्लीयति, उपगच्छतीति वुत्तं होति. देसनापरियोसाने पराभवमुखानि सुत्वा उप्पन्नसंवेगानुरूपं योनिसो पदहित्वा सोतापत्तिसकदागामि-अनागामिफलानि पत्ता देवता गणनं वीतिवत्ता. यथाह–
“महासमयसुत्ते च, अथो मङ्गलसुत्तके;
समचित्ते राहुलोवादे, धम्मचक्के पराभवे.
“देवतासमिती तत्थ, अप्पमेय्या असङ्खिया;
धम्माभिसमयो चेत्थ, गणनातो असङ्खियो”ति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय पराभवसुत्तवण्णना निट्ठिता.