5. चुन्दसुत्तवण्णना
83. पुच्छामि मुनिं पहूतपञ्ञन्ति चुन्दसुत्तं. का उप्पत्ति? सङ्खेपतो ताव अत्तज्झासयपरज्झासय-अट्ठुप्पत्तिपुच्छावसिकभेदतो चतूसु उप्पत्तीसु इमस्स सुत्तस्स पुच्छावसिका उप्पत्ति. वित्थारतो पन एकं समयं भगवा मल्लेसु चारिकं चरमानो महता भिक्खुसङ्घेन सद्धिं येन पावा तदवसरि. तत्र सुदं भगवा पावायं विहरति चुन्दस्स कम्मारपुत्तस्स अम्बवने. इतो पभुति याव “अथ खो भगवा पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय सद्धिं भिक्खुसङ्घेन येन चुन्दस्स कम्मारपुत्तस्स निवेसनं तेनुपसङ्कमि; उपसङ्कमित्वा पञ्ञत्ते आसने निसीदी”ति (दी. नि. 2.189), ताव सुत्ते आगतनयेनेव वित्थारेतब्बं. एवं भिक्खुसङ्घेन सद्धिं निसिन्ने भगवति चुन्दो कम्मारपुत्तो बुद्धप्पमुखं भिक्खुसङ्घं परिविसन्तो ब्यञ्जनसूपादिगहणत्थं भिक्खूनं सुवण्णभाजनानि उपनामेसि. अपञ्ञत्ते सिक्खापदे केचि भिक्खू सुवण्णभाजनानि पटिच्छिंसु केचि न पटिच्छिंसु. भगवतो पन एकमेव भाजनं अत्तनो सेलमयं पत्तं, दुतियभाजनं बुद्धा न गण्हन्ति. तत्थ अञ्ञतरो पापभिक्खु सहस्सग्घनकं सुवण्णभाजनं अत्तनो भोजनत्थाय सम्पत्तं थेय्यचित्तेन कुञ्चिकत्थविकाय पक्खिपि. चुन्दो परिविसित्वा हत्थपादं धोवित्वा भगवन्तं नमस्समानो भिक्खुसङ्घं ओलोकेन्तो तं भिक्खुं अद्दस, दिस्वा च पन अपस्समानो विय हुत्वा न नं किञ्चि अभणि भगवति थेरेसु च गारवेन, अपिच “मिच्छादिट्ठिकानं वचनपथो मा अहोसी”ति. सो “किं नु खो संवरयुत्तायेव समणा, उदाहु भिन्नसंवरा ईदिसापि समणा”ति ञातुकामो सायन्हसमये भगवन्तं उपसङ्कमित्वा आह “पुच्छामि मुनिन्”ति. तत्थ पुच्छामीति इदं “तिस्सो पुच्छा अदिट्ठजोतना पुच्छा”ति-आदिना (चूळनि. पुण्णकमाणवपुच्छानिद्देस 12) नयेन निद्देसे वुत्तनयमेव. मुनिन्ति एतम्पि “मोनं वुच्चति ञाणं. या पञ्ञा पजानना…पे… सम्मादिट्ठि, तेन ञाणेन समन्नागतो मुनि, मोनप्पत्तोति, तीणि मोनेय्यानि कायमोनेय्यन्”ति-आदिना (महानि. 14) नयेन तत्थेव वुत्तनयमेव अयम्पनेत्थ सङ्खेपो. पुच्छामीति ओकासं कारेन्तो मुनिन्ति मुनिमुनिं भगवन्तं आलपति. पहूतपञ्ञन्ति-आदीनि थुतिवचनानि, तेहि तं मुनिं थुनाति. तत्थ पहूतपञ्ञन्ति विपुलपञ्ञं. Ñeyyapariyantikatt± चस्स विपुलता वेदितब्बा. इति चुन्दो कम्मारपुत्तोति इदं द्वयं धनियसुत्ते वुत्तनयमेव. इतो परं पन एत्तकम्पि अवत्वा सब्बं वुत्तनयं छड्डेत्वा अवुत्तनयमेव वण्णयिस्साम. बुद्धन्ति तीसु बुद्धेसु ततियबुद्धं. धम्मस्सामिन्ति मग्गधम्मस्स जनकत्ता पुत्तस्सेव पितरं अत्तना उप्पादितसिप्पायतनादीनं विय च आचरियं धम्मस्स सामिं, धम्मिस्सरं धम्मराजं धम्मवसवत्तिन्ति अत्थो. वुत्तम्पि चेतं–
“सो हि, ब्राह्मण, भगवा अनुप्पन्नस्स मग्गस्स उप्पादेता, असञ्जातस्स मग्गस्स सञ्जनेता, अनक्खातस्स मग्गस्स अक्खाता, मग्गञ्ञू, मग्गविदू, मग्गकोविदो. मग्गानुगा च पन एतरहि सावका विहरन्ति पच्छा समन्नागता”ति (म. नि. 3.79).
वीततण्हन्ति विगतकामभवविभवतण्हं. द्विपदुत्तमन्ति द्विपदानं उत्तमं. तत्थ किञ्चापि भगवा न केवलं द्विपदुत्तमो एव, अथ खो यावता सत्ता अपदा वा द्विपदा वा…पे… नेवसञ्ञीनासञ्ञिनो वा, तेसं सब्बेसं उत्तमो. अथ खो उक्कट्ठपरिच्छेदवसेन द्विपदुत्तमोत्वेव वुच्चति. द्विपदा हि सब्बसत्तानं उक्कट्ठा चक्कवत्तिमहासावकपच्चेकबुद्धानं तत्थ उप्पत्तितो, तेसञ्च उत्तमोति वुत्ते सब्बसत्तुत्तमोति वुत्तोयेव होति. सारथीनं पवरन्ति सारेतीति सारथि, हत्थिदमकादीनमेतं अधिवचनं. तेसञ्च भगवा पवरो अनुत्तरेन दमनेन पुरिसदम्मे दमेतुं समत्थभावतो. यथाह–
“हत्थिदमकेन, भिक्खवे, हत्थिदम्मो सारितो एकं एव दिसं धावति पुरत्थिमं वा पच्छिमं वा उत्तरं वा दक्खिणं वा. अस्सदमकेन, भिक्खवे, अस्सदम्मो…पे… गोदमकेन, भिक्खवे, गोदम्मो…पे… दक्खिणं वा. तथागतेन हि, भिक्खवे, अरहता सम्मासम्बुद्धेन पुरिसदम्मो सारितो अट्ठ दिसा विधावति, रूपी रूपानि पस्सति, अयमेका दिसा…पे… सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरति, अयं अट्ठमी दिसा”ति (म. नि. 3.312).
कतीति अत्थप्पभेदपुच्छा. लोकेति सत्तलोके. समणाति पुच्छितब्ब-अत्थनिदस्सनं. इङ्घाति याचनत्थे निपातो. तदिङ्घाति ते इङ्घ. ब्रूहीति आचिक्ख कथयस्सूति.
84. एवं वुत्ते भगवा चुन्दं कम्मारपुत्तं “किं, भन्ते, कुसलं, किं अकुसलन्”ति-आदिना (म. नि. 3.296) नयेन गिहिपञ्हं अपुच्छित्वा समणपञ्हं पुच्छन्तं दिस्वा आवज्जेन्तो “तं पापभिक्खुं सन्धाय अयं पुच्छती”ति ञत्वा तस्स अञ्ञत्र वोहारमत्ता अस्समणभावं दीपेन्तो आह “चतुरो समणा”ति. तत्थ चतुरोति सङ्ख्यापरिच्छेदो. समणाति कदाचि भगवा तित्थिये समणवादेन वदति; यथाह– “यानि तानि पुथुसमणब्राह्मणानं वतकोतूहलमङ्गलानी”ति (म. नि. 1.407). कदाचि पुथुज्जने; यथाह– “समणा समणाति खो, भिक्खवे, जनो सञ्जानाती”ति (म. नि. 1.435). कदाचि सेक्खे; यथाह– “इधेव, भिक्खवे, समणो, इध दुतियो समणो”ति (म. नि. 1.139; दी. नि. 2.214; a. नि. 4.241). कदाचि खीणासवे; यथाह– “आसवानं खया समणो होती”ति (म. नि. 1.438). कदाचि अत्तानंयेव; यथाह– “समणोति खो, भिक्खवे, तथागतस्सेतं अधिवचनन्”ति (a. नि. 8.85). इध पन तीहि पदेहि सब्बेपि अरिये सीलवन्तं पुथुज्जनञ्च चतुत्थेन इतरं अस्समणम्पि भण्डुं कासावकण्ठं केवलं वोहारमत्तकेन समणोति सङ्गण्हित्वा “चतुरो समणा”ति आह. न पञ्चमत्थीति इमस्मिं धम्मविनये वोहारमत्तकेन पटिञ्ञामत्तकेनापि पञ्चमो समणो नाम नत्थि. ते ते आविकरोमीति ते चतुरो समणे तव पाकटे करोमि. सक्खिपुट्ठोति सम्मुखा पुच्छितो. मग्गजिनोति मग्गेन सब्बकिलेसे विजितावीति अत्थो. मग्गदेसकोति परेसं मग्गं देसेता. मग्गे जीवतीति सत्तसु सेक्खेसु यो कोचि सेक्खो अपरियोसितमग्गवासत्ता लोकुत्तरे, सीलवन्तपुथुज्जनो च लोकिये मग्गे जीवति नाम, सीलवन्तपुथुज्जनो वा लोकुत्तरमग्गनिमित्तं जीवनतोपि मग्गे जीवतीति वेदितब्बो. यो च मग्गदूसीति यो च दुस्सीलो मिच्छादिट्ठि मग्गपटिलोमाय पटिपत्तिया मग्गदूसकोति अत्थो. 85. “इमे ते चतुरो समणा”ति एवं भगवता सङ्खेपेन उद्दिट्ठे चतुरो समणे “अयं नामेत्थ मग्गजिनो, अयं मग्गदेसको, अयं मग्गे जीवति, अयं मग्गदूसी”ति एवं पटिविज्झितुं असक्कोन्तो पुन पुच्छितुं चुन्दो आह “कं मग्गजिनन्”ति. तत्थ मग्गे जीवति मेति यो सो मग्गे जीवति, तं मे ब्रूहि पुट्ठोति. सेसं पाकटमेव. 86. इदानिस्स भगवा चतुरोपि समणे चतूहि गाथाहि निद्दिसन्तो आह “यो तिण्णकथंकथो विसल्लो”ति. तत्थ तिण्णकथंकथो विसल्लोति एतं उरगसुत्ते वुत्तनयमेव. अयं पन विसेसो. यस्मा इमाय गाथाय मग्गजिनोति बुद्धसमणो अधिप्पेतो, तस्मा सब्बञ्ञुतञ्ञाणेन कथंकथापतिरूपकस्स सब्बधम्मेसु अञ्ञाणस्स तिण्णत्तापि “तिण्णकथंकथो”ति वेदितब्बो. पुब्बे वुत्तनयेन हि तिण्णकथंकथापि सोतापन्नादयो पच्चेकबुद्धपरियोसाना सकदागामिविसयादीसु बुद्धविसयपरियोसानेसु पटिहतञाणप्पभावत्ता परियायेन अतिण्णकथंकथाव होन्ति. भगवा पन सब्बप्पकारेन तिण्णकथंकथोति. निब्बानाभिरतोति निब्बाने अभिरतो, फलसमापत्तिवसेन सदा निब्बाननिन्नचित्तोति अत्थो. तादिसो च भगवा. यथाह–
“सो खो अहं, अग्गिवेस्सन, तस्सा एव कथाय परियोसाने, तस्मिंयेव पुरिमस्मिं समाधिनिमित्ते अज्झत्तमेव चित्तं सण्ठपेमि, सन्निसादेमि, एकोदिं करोमि, समादहामी”ति (म. नि. 1.387).
अनानुगिद्धोति कञ्चि धम्मं तण्हागेधेन अननुगिज्झन्तो. लोकस्स सदेवकस्स नेताति आसयानुसयानुलोमेन धम्मं देसेत्वा पारायनमहासमयादीसु अनेकेसु सुत्तन्तेसु अपरिमाणानं देवमनुस्सानं सच्चपटिवेधसम्पादनेन सदेवकस्स लोकस्स नेता, गमयिता, तारेता, पारं सम्पापेताति अत्थो. तादिन्ति तादिसं यथावुत्तप्पकारलोकधम्मेहि निब्बिकारन्ति अत्थो. सेसमेत्थ पाकटमेव. 87. एवं भगवा इमाय गाथाय “मग्गजिनन्”ति बुद्धसमणं निद्दिसित्वा इदानि खीणासवसमणं निद्दिसन्तो आह “परमं परमन्ती”ति. तत्थ परमं नाम निब्बानं, सब्बधम्मानं अग्गं उत्तमन्ति अत्थो. परमन्ति योध ञत्वाति तं परमं परममिच्चेव यो इध सासने ञत्वा पच्चवेक्खणञाणेन. अक्खाति विभजते इधेव धम्मन्ति निब्बानधम्मं अक्खाति, अत्तना पटिविद्धत्ता परेसं पाकटं करोति “इदं निब्बानन्”ति, मग्गधम्मं विभजति “इमे चत्तारो सतिपट्ठाना…पे… अरियो अट्ठङ्गिको मग्गो”ति. उभयम्पि वा उग्घटितञ्ञूनं सङ्खेपदेसनाय आचिक्खति, विपञ्चितञ्ञूनं वित्थारदेसनाय विभजति. एवं आचिक्खन्तो विभजन्तो च “इधेव सासने अयं धम्मो, न इतो बहिद्धा”ति सीहनादं नदन्तो अक्खाति च विभजति च. तेन वुत्तं “अक्खाति विभजते इधेव धम्मन्”ति. तं कङ्खछिदं मुनिं अनेजन्ति तं एवरूपं चतुसच्चपटिवेधेन अत्तनो, देसनाय च परेसं कङ्खच्छेदनेन कङ्खच्छिदं मोनेय्यसमन्नागमेन मुनिं, एजासङ्खाताय तण्हाय अभावतो अनेजं दुतियं भिक्खुनमाहु मग्गदेसिन्ति. 88. एवं इमाय गाथाय सयं अनुत्तरं मग्गं उप्पादेत्वा देसनाय अनुत्तरो मग्गदेसी समानोपि दूतमिव लेखवाचकमिव च रञ्ञो अत्तनो सासनहरं सासनजोतकञ्च “मग्गदेसिन्”ति खीणासवसमणं निद्दिसित्वा इदानि सेक्खसमणञ्च सीलवन्तपुथुज्जनसमणञ्च निद्दिसन्तो आह “यो धम्मपदे”ति. तत्थ पदवण्णना पाकटायेव. अयं पनेत्थ अत्थवण्णना– यो निब्बानधम्मस्स पदत्ता धम्मपदे, उभो अन्ते अनुपगम्म देसितत्ता आसयानुरूपतो वा सतिपट्ठानादिनानप्पकारेहि देसितत्ता सुदेसिते, मग्गसमङ्गीपि अनवसितमग्गकिच्चत्ता मग्गे जीवति, सीलसंयमेन सञ्ञतो, कायादीसु सूपट्ठिताय चिरकतादिसरणाय वा सतिया सतिमा, अणुमत्तस्सापि वज्जस्स अभावतो अनवज्जत्ता, कोट्ठासभावेन च पदत्ता सत्ततिंसबोधिपक्खियधम्मसङ्खातानि अनवज्जपदानि भङ्गञाणतो पभुति भावनासेवनाय सेवमानो, तं भिक्खुनं ततियं मग्गजीविन्ति आहूति. 89. एवं भगवा इमाय गाथाय “मग्गजीविन्”ति सेक्खसमणं सीलवन्तपुथुज्जनसमणञ्च निद्दिसित्वा इदानि तं भण्डुं कासावकण्ठं केवलं वोहारमत्तसमणं निद्दिसन्तो आह “छदनं कत्वाना”ति. तत्थ छदनं कत्वानाति पतिरूपं करित्वा, वेसं गहेत्वा, लिङ्गं धारेत्वाति अत्थो. सुब्बतानन्ति बुद्धपच्चेकबुद्धसावकानं. तेसञ्हि सुन्दरानि वतानि, तस्मा ते सुब्बताति वुच्चन्ति. पक्खन्दीति पक्खन्दको, अन्तो पविसकोति अत्थो. दुस्सीलो हि गूथपटिच्छादनत्थं तिणपण्णादिच्छदनं विय अत्तनो दुस्सीलभावं पटिच्छादनत्थं सुब्बतानं छदनं कत्वा “अहम्पि भिक्खू”ति भिक्खुमज्झे पक्खन्दति, “एत्तकवस्सेन भिक्खुना गहेतब्बं एतन्”ति लाभे दीयमाने “अहं एत्तकवस्सो”ति गण्हितुं पक्खन्दति, तेन वुच्चति “छदनं कत्वान सुब्बतानं पक्खन्दी”ति. चतुन्नम्पि खत्तियादिकुलानं उप्पन्नं पसादं अननुरूपपटिपत्तिया दूसेतीति कुलदूसको. पगब्भोति अट्ठट्ठानेन कायपागब्भियेन, चतुट्ठानेन वचीपागब्भियेन, अनेकट्ठानेन मनोपागब्भियेन च समन्नागतोति अत्थो. अयमेत्थ सङ्खेपो, वित्थारं पन मेत्तसुत्तवण्णनायं वक्खाम. कतपटिच्छादनलक्खणाय मायाय समन्नागतत्ता मायावी. सीलसंयमाभावेन असञ्ञतो. पलापसदिसत्ता पलापो. यथा हि पलापो अन्तो तण्डुलरहितोपि बहि थुसेन वीहि विय दिस्सति, एवमिधेकच्चो अन्तो सीलादिगुणसारविरहितोपि बहि सुब्बतच्छदनेन समणवेसेन समणो विय दिस्सति. सो एवं पलापसदिसत्ता “पलापो”ति वुच्चति. आनापानस्सतिसुत्ते पन “अपलापायं, भिक्खवे, परिसा, निप्पलापायं, भिक्खवे, परिसा, सुद्धा सारे पतिट्ठिता”ति (म. नि. 3.146) एवं पुथुज्जनकल्याणोपि “पलापो”ति वुत्तो इध पन कपिलसुत्ते च “ततो पलापे वाहेथ, अस्समणे समणमानिने”ति (सु. नि. 284) एवं पराजितको “पलापो”ति वुत्तो. पतिरूपेन चरं समग्गदूसीति तं सुब्बतानं छदनं कत्वा यथा चरन्तं “आरञ्ञिको अयं रुक्खमूलिको, पंसुकूलिको, पिण्डपातिको, अप्पिच्छो, सन्तुट्ठो”ति जनो जानाति, एवं पतिरूपेन युत्तरूपेन बाहिरमट्ठेन आचारेन चरन्तो पुग्गलो अत्तनो लोकुत्तरमग्गस्स, परेसं सुगतिमग्गस्स च दूसनतो “मग्गदूसी”ति वेदितब्बो. 90. एवं इमाय गाथाय “मग्गदूसी”ति दुस्सीलं वोहारमत्तकसमणं निद्दिसित्वा इदानि तेसं अञ्ञमञ्ञं अब्यामिस्सीभावं दीपेन्तो आह “एते च पटिविज्झी”ति. तस्सत्थो– एते चतुरो समणे यथावुत्तेन लक्खणेन पटिविज्झि अञ्ञासि सच्छाकासि यो गहट्ठो खत्तियो वा ब्राह्मणो वा अञ्ञो वा कोचि, इमेसं चतुन्नं समणानं लक्खणस्सवनमत्तेन सुतवा, तस्सेव लक्खणस्स अरियानं सन्तिके सुतत्ता अरियसावको, तेयेव समणे “अयञ्च अयञ्च एवंलक्खणो”ति पजाननमत्तेन सप्पञ्ञो, यादिसो अयं पच्छा वुत्तो मग्गदूसी, इतरेपि सब्बे नेतादिसाति ञत्वा इति दिस्वा एवं पापं करोन्तम्पि एतं पापभिक्खुं दिस्वा. तत्थायं योजना– एते च पटिविज्झि यो गहट्ठो सुतवा अरियसावको सप्पञ्ञो, तस्स ताय पञ्ञाय सब्बे “नेतादिसा”ति ञत्वा विहरतो इति दिस्वा न हापेति सद्धा, एवं पापकम्मं करोन्तं पापभिक्खुं दिस्वापि न हापेति, न हायति, न नस्सति सद्धाति. एवं इमाय गाथाय तेसं अब्यामिस्सीभावं दीपेत्वा इदानि इति दिस्वापि “सब्बे नेतादिसा”ति जानन्तं अरियसावकं पसंसन्तो आह “कथञ्हि दुट्ठेना”ति. तस्स सम्बन्धो– एतदेव च युत्तं सुतवतो अरियसावकस्स, यदिदं एकच्चं पापं करोन्तं इति दिस्वापि सब्बे “नेतादिसा”ति जाननं. किं कारणा? कथञ्हि दुट्ठेन असम्पदुट्ठं, सुद्धं असुद्धेन समं करेय्याति? तस्सत्थो– कथञ्हि सुतवा अरियसावको सप्पञ्ञो, सीलविपत्तिया दुट्ठेन मग्गदूसिना अदुट्ठं इतरं समणत्तयं, सुद्धं समणत्तयमेवं अपरिसुद्धकायसमाचारतादीहि असुद्धेन पच्छिमेन वोहारमत्तकसमणेन समं करेय्य सदिसन्ति जानेय्याति. सुत्तपरियोसाने उपासकस्स मग्गो वा फलं वा न कथितं. कङ्खामत्तमेव हि तस्स पहीनन्ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय चुन्दसुत्तवण्णना निट्ठिता.