योगक्खेमाधिवाहनन्ति एत्थ योगेहि खेमत्ता “योगक्खेमन्”ति निब्बानं वुच्चति, तं अधिकत्वा वाहीयति, अभिमुखं वा वाहीयतीति अधिवाहनं. योगक्खेमस्स अधिवाहनं योगक्खेमाधिवाहनं. तेन किं दीपेति? यथा तव धुरधोरय्हं पुरत्थिमं दिसं पच्छिमादीसु वा अञ्ञतरं अभिमुखं वाहीयति, तथा मम धुरधोरय्हं निब्बानाभिमुखं वाहीयति. एवं वाहियमानञ्च गच्छति अनिवत्तन्तं. यथा तव नङ्गलं वहन्तं धुरधोरय्हं खेत्तकोटिं पत्वा पुन निवत्तति, एवं अनिवत्तन्तं दीपङ्करकालतो पभुति गच्छतेव. यस्मा वा तेन तेन मग्गेन पहीना किलेसा पुनप्पुनं पहातब्बा न होन्ति, यथा तव नङ्गलेन छिन्नानि तिणानि पुनपि अपरस्मिं समये छिन्दितब्बानि होन्ति, तस्मापि एतं पठममग्गवसेन दिट्ठेकट्ठे किलेसे, दुतियवसेन ओळारिके, ततियवसेन अनुसहगते किलेसे, चतुत्थवसेन सब्बकिलेसे पजहन्तं गच्छति अनिवत्तन्तं. अथ वा गच्छति अनिवत्तन्ति निवत्तनरहितं हुत्वा गच्छतीति अत्थो. न्ति तं धुरधोरय्हं. एवम्पेत्थ पदच्छेदो वेदितब्बो. एवं गच्छन्तञ्च यथा तव धुरधोरय्हं न तं ठानं गच्छति, यत्थ गन्त्वा कस्सको असोको निस्सोको विरजो हुत्वा न सोचति, एतं पन तं ठानं गच्छति, यत्थ गन्त्वा न सोचति. यत्थ सतिपाचनेन एतं वीरियधुरधोरय्हं चोदेन्तो गन्त्वा मादिसो कस्सको असोको निस्सोको विरजो हुत्वा न सोचति, तं सब्बसोकसल्लसमुग्घातभूतं निब्बानामतसङ्खातं ठानं गच्छतीति. 80. इदानि निगमनं करोन्तो भगवा इमं गाथमाह–
“एवमेसा कसी कट्ठा, सा होति अमतप्फला;
एतं कसिं कसित्वान, सब्बदुक्खा पमुच्चती”ति.
तस्सायं सङ्खेपत्थो– मया ब्राह्मण एसा सद्धाबीजा तपोवुट्ठिया अनुग्गहिता कसि, पञ्ञामयं युगनङ्गलं, हिरिमयञ्च ईसं, मनोमयेन योत्तेन, एकाबद्धं कत्वा, पञ्ञानङ्गले सतिफालं आकोटेत्वा, सतिपाचनं गहेत्वा, कायवची-आहारगुत्तिया गोपेत्वा, सच्चं निद्दानं कत्वा, सोरच्चं पमोचनं वीरियं धुरधोरय्हं योगक्खेमाभिमुखं अनिवत्तन्तं वाहेन्तेन कट्ठा, कसिकम्मपरियोसानं चतुब्बिधं सामञ्ञफलं पापिता, सा होति अमतप्फला, सा एसा कसि अमतप्फला होति. अमतं वुच्चति निब्बानं, निब्बानानिसंसा होतीति अत्थो. सा खो पनेसा कसि न ममेवेकस्स अमतप्फला होति, अपिच, खो, पन यो कोचि खत्तियो वा ब्राह्मणो वा वेस्सो वा सुद्दो वा गहट्ठो वा पब्बजितो वा एतं कसिं कसति, सो सब्बोपि एतं कसिं कसित्वान, सब्बदुक्खा पमुच्चति, सब्बस्मा वट्टदुक्खदुक्खदुक्खसङ्खारदुक्खविपरिणामदुक्खा पमुच्चतीति. एवं भगवा ब्राह्मणस्स अरहत्तनिकूटेन निब्बानपरियोसानं कत्वा देसनं निट्ठापेसि. ततो ब्राह्मणो गम्भीरत्थं देसनं सुत्वा “मम कसिफलं भुञ्जित्वा अपरज्जु एव छातो होति, इमस्स पन कसि अमतप्फला, तस्सा फलं भुञ्जित्वा सब्बदुक्खा पमुच्चती”ति च विदित्वा पसन्नो पसन्नाकारं कातुं पायासं दातुमारद्धो. तेनाह “अथ खो कसिभारद्वाजो”ति. तत्थ महतियाति महतियन्ति अत्थो. कंसपातियाति सुवण्णपातियं, सतसहस्सग्घनके अत्तनो सुवण्णथाले. वड्ढेत्वाति छुपित्वा, आकिरित्वाति वुत्तं होति. भगवतो उपनामेसीति सप्पिमधुफाणितादीहि विचित्रं कत्वा, दुकूलवितानेन पटिच्छादेत्वा, उक्खिपित्वा, सक्कच्चं तथागतस्स अभिहरि. किन्ति? “भुञ्जतु भवं गोतमो पायासं, कस्सको भवन्”ति. ततो कस्सकभावसाधकं कारणमाह “यञ्हि…पे… कसती”ति, यस्मा भवं…पे… कसतीति वुत्तं होति. अथ भगवा “गाथाभिगीतं मे”ति आह. 81. तत्थ गाथाभिगीतन्ति गाथाहि अभिगीतं, गाथायो भासित्वा लद्धन्ति वुत्तं होति. मेति मया. अभोजनेय्यन्ति भुञ्जनारहं न होति. सम्पस्सतन्ति सम्मा आजीवसुद्धिं पस्सतं समन्ता वा पस्सतं सम्पस्सतं, बुद्धानन्ति वुत्तं होति. नेस धम्मोति “गाथाभिगीतं भुञ्जितब्बन्”ति एस धम्मो एतं चारित्तं न होति, तस्मा गाथाभिगीतं पनुदन्ति बुद्धा पटिक्खिपन्ति न भुञ्जन्तीति. किं पन भगवता पायासत्थं गाथा अभिगीता, येन एवमाहाति? न एतदत्थं अभिगीता, अपिच, खो, पन पातो पट्ठाय खेत्तसमीपे ठत्वा कटच्छुभिक्खम्पि अलभित्वा पुन सकलबुद्धगुणे पकासेत्वा लद्धं तदेतं नटनच्चकादीहि नच्चित्वा गायित्वा च लद्धसदिसं होति, तेन “गाथाभिगीतन्”ति वुत्तं. तादिसञ्च यस्मा बुद्धानं न कप्पति, तस्मा “अभोजनेय्यन्”ति वुत्तं. अप्पिच्छतानुरूपञ्चेतं न होति, तस्मापि पच्छिमं जनतं अनुकम्पमानेन च एवं वुत्तं. यत्र च नाम परप्पकासितेनापि अत्तनो गुणेन उप्पन्नं लाभं पटिक्खिपन्ति सेय्यथापि अप्पिच्छो घटिकारो कुम्भकारो, तत्र कथं कोटिप्पत्ताय अप्पिच्छताय समन्नागतो भगवा अत्तनाव अत्तनो गुणप्पकासनेन उप्पन्नं लाभं सादियिस्सति, यतो युत्तमेव एतं भगवतो वत्तुन्ति. एत्तावता “अप्पसन्नं अदातुकामं ब्राह्मणं गाथागायनेन दातुकामं कत्वा, समणो गोतमो भोजनं पटिग्गहेसि, आमिसकारणा इमस्स देसना”ति इमम्हा लोकापवादा अत्तानं मोचेन्तो देसनापारिसुद्धिं दीपेत्वा, इदानि आजीवपारिसुद्धिं दीपेन्तो आह “धम्मे सती ब्राह्मण वुत्तिरेसा”ति तस्सत्थो– आजीवपारिसुद्धिधम्मे वा दसविधसुचरितधम्मे वा बुद्धानं चारित्तधम्मे वा सति संविज्जमाने अनुपहते वत्तमाने वुत्तिरेसा एकन्तवोदाता आकासे पाणिप्पसारणकप्पा एसना परियेसना जीवितवुत्ति बुद्धानं ब्राह्मणाति. 82. एवं वुत्ते ब्राह्मणो “पायासं मे पटिक्खिपति, अकप्पियं किरेतं भोजनं, अधञ्ञो वतस्मिं, दानं दातुं न लभामी”ति दोमनस्सं उप्पादेत्वा “अप्पेव नाम अञ्ञं पटिग्गण्हेय्या”ति च चिन्तेसि. तं ञत्वा भगवा “अहं भिक्खाचारवेलं परिच्छिन्दित्वा आगतो– ‘एत्तकेन कालेन इमं ब्राह्मणं पसादेस्सामी’ति, ब्राह्मणो च दोमनस्सं अकासि. इदानि तेन दोमनस्सेन मयि चित्तं पकोपेत्वा अमतवरधम्मं पटिविज्झितुं न सक्खिस्सती”ति ब्राह्मणस्स पसादजननत्थं तेन पत्थितमनोरथं पूरेन्तो आह “अञ्ञेन च केवलिनन्”ति. तत्थ केवलिनन्ति सब्बगुणपरिपुण्णं, सब्बयोगविसंयुत्तं वाति अत्थो. महन्तानं सीलक्खन्धादीनं गुणानं एसनतो महेसिं. परिक्खीणसब्बासवत्ता खीणासवं. हत्थपादकुक्कुच्चमादिं कत्वा वूपसन्तसब्बकुक्कुच्चत्ता कुक्कुच्चवूपसन्तं. उपट्ठहस्सूति परिविसस्सु पटिमानयस्सु. एवं ब्राह्मणेन चित्ते उप्पादितेपि परियायमेव भणति, न तु भणति “देहि, आहराही”ति. सेसमेत्थ उत्तानमेव. अथ ब्राह्मणो “अयं पायासो भगवतो आनीतो नाहं अरहामि तं अत्तनो छन्देन कस्सचि दातुन्”ति चिन्तेत्वा आह “अथ कस्स चाहन्”ति. ततो भगवा “तं पायासं ठपेत्वा तथागतं तथागतसावकञ्च अञ्ञस्स अजीरणधम्मो”ति ञत्वा आह– “न ख्वाहं तन्”ति. तत्थ सदेवकवचनेन पञ्चकामावचरदेवग्गहणं, समारकवचनेन छट्ठकामावचरदेवग्गहणं, सब्रह्मकवचनेन रूपावचरब्रह्मग्गहणं अरूपावचरा पन भुञ्जेय्युन्ति असम्भावनेय्या. सस्समणब्राह्मणिवचनेन सासनपच्चत्थिकपच्चामित्तसमणब्राह्मणग्गहणं समितपापबाहितपापसमणब्राह्मणग्गहणञ्च. पजावचनेन सत्तलोकग्गहणं, सदेवमनुस्सवचनेन सम्मुतिदेव-अवसेसमनुस्सग्गहणं. एवमेत्थ तीहि वचनेहि ओकासलोको, द्वीहि पजावसेन सत्तलोको गहितोति वेदितब्बो. एस सङ्खेपो, वित्थारं पन आळवकसुत्ते वण्णयिस्साम. कस्मा पन सदेवकादीसु कस्सचि न सम्मा परिणामं गच्छेय्याति? ओळारिके सुखुमोजापक्खिपनतो. इमस्मिञ्हि पायासे भगवन्तं उद्दिस्स गहितमत्तेयेव देवताहि ओजा पक्खित्ता यथा सुजाताय पायासे, चुन्दस्स च सूकरमद्दवे पच्चमाने, वेरञ्जायञ्च भगवता गहितगहितालोपे, भेसज्जक्खन्धके च कच्चानस्स गुळ्हकुम्भस्मिं अवसिट्ठगुळ्हे. सो ओळारिके सुखुमोजापक्खिपनतो देवानं न परिणमति. देवा हि सुखुमसरीरा, तेसं ओळारिको मनुस्साहारो न सम्मा परिणमति. मनुस्सानम्पि न परिणमति. मनुस्सा हि ओळारिकसरीरा, तेसं सुखुमा दिब्बोजा न सम्मा परिणमति. तथागतस्स पन पकति-अग्गिनाव परिणमति, सम्मा जीरति. कायबलञाणबलप्पभावेनाति एके तथागतसावकस्स खीणासवस्सेतं समाधिबलेन मत्तञ्ञुताय च परिणमति, इतरेसं इद्धिमन्तानम्पि न परिणमति. अचिन्तनीयं वा एत्थ कारणं, बुद्धविसयो एसोति. तेन हि त्वन्ति यस्मा अञ्ञं न पस्सामि, मम न कप्पति, मम अकप्पन्तं सावकस्सापि मे न कप्पति, तस्मा त्वं ब्राह्मणाति वुत्तं होति. अप्पहरितेति परित्तहरिततिणे, अप्परुळ्हरिततिणे वा पासाणपिट्ठिसदिसे. अप्पाणकेति निप्पाणके, पायासज्झोत्थरणकारणेन मरितब्बपाणरहिते वा महा-उदकक्खन्धे. सह तिणनिस्सितेहि पाणेहि तिणानं पाणकानञ्च अनुरक्खणत्थाय एतं वुत्तं. चिच्चिटायति चिटिचिटायतीति एवं सद्दं करोति. संधूपायतीति समन्ता धूपायति. सम्पधूपायतीति तथेव अधिमत्तं धूपायति. कस्मा एवं अहोसीति? भगवतो आनुभावेन, न उदकस्स, न पायासस्स, न ब्राह्मणस्स, न अञ्ञेसं देवयक्खादीनं. भगवा हि ब्राह्मणस्स धम्मसंवेगत्थं तथा अधिट्ठासि. सेय्यथापि नामाति ओपम्मनिदस्सनमत्तमेतं, यथा फालोति एत्तकमेव वुत्तं होति. संविग्गो चित्तेन, लोमहट्ठजातो सरीरेन. सरीरे किरस्स नवनवुतिलोमकूपसहस्सानि सुवण्णभित्तिया आहतमणिनागदन्ता विय उद्धग्गा अहेसुं. सेसं पाकटमेव. पादेसु पन निपतित्वा भगवतो धम्मदेसनं अब्भनुमोदमानो भगवन्तं एतदवोच “अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतमा”ति. अब्भनुमोदने हि अयमिध अभिक्कन्त सद्दो. वित्थारतो पनस्स मङ्गलसुत्तवण्णनायं अत्थवण्णना आवि भविस्सति. यस्मा च अब्भनुमोदनत्थे, तस्मा साधु साधु भो गोतमाति वुत्तं होतीति वेदितब्बं.
“भये कोधे पसंसायं, तुरिते कोतूहलच्छरे;
हासे सोके पसादे च, करे आमेडितं बुधो”ति.–
इमिना च लक्खणेन इध पसादवसेन पसंसावसेन चायं द्विक्खत्तुं वुत्तोति वेदितब्बो. अथ वा अभिक्कन्तन्ति अभिकन्तं अति-इट्ठं, अतिमनापं, अतिसुन्दरन्ति वुत्तं होति.
तत्थ एकेन अभिक्कन्तसद्देन देसनं थोमेति, एकेन अत्तनो पसादं. अयञ्हि एत्थ अधिप्पायो– अभिक्कन्तं, भो गोतम, यदिदं भोतो गोतमस्स धम्मदेसना, अभिक्कन्तं यदिदं भोतो गोतमस्स धम्मदेसनं आगम्म मम पसादोति. भगवतो एव वा वचनं द्वे द्वे अत्थे सन्धाय थोमेति– भोतो गोतमस्स वचनं अभिक्कन्तं दोसनासनतो, अभिक्कन्तं गुणाधिगमनतो, तथा सद्धाजननतो, पञ्ञाजननतो, सात्थतो, सब्यञ्जनतो, उत्तानपदतो, गम्भीरत्थतो, कण्णसुखतो, हदयङ्गमतो, अनत्तुक्कंसनतो, अपरवम्भनतो, करुणासीतलतो, पञ्ञावदाततो, आपाथरमणीयतो, विमद्दक्खमतो, सुय्यमानसुखतो, वीमंसियमानहिततोति एवमादीहि योजेतब्बं. ततो परम्पि चतूहि उपमाहि देसनंयेव थोमेति. तत्थ निक्कुज्जितन्ति अधोमुखट्ठपितं, हेट्ठा मुखजातं वा. उक्कुज्जेय्याति उपरिमुखं करेय्य. पटिच्छन्नन्ति तिणपण्णादिच्छादितं. विवरेय्याति उग्घाटेय्य. मूळ्हस्साति दिसामूळ्हस्स. मग्गं आचिक्खेय्याति हत्थे गहेत्वा “एस मग्गो”ति वदेय्य. अन्धकारेति काळपक्खचातुद्दसी-अड्ढरत्तघनवनसण्डमेघपटलेहि चतुरङ्गे तमसि. अयं ताव पदत्थो. अयं पन अधिप्पाययोजना– यथा कोचि निक्कुज्जितं उक्कुज्जेय्य, एवं सद्धम्मविमुखं असद्धम्मपतितं मं असद्धम्मा वुट्ठापेन्तेन, यथा पटिच्छन्नं विवरेय्य; एवं कस्सपस्स भगवतो सासनन्तरधाना पभुति मिच्छादिट्ठिगहनपटिच्छन्नं सासनं विवरन्तेन, यथा मूळ्हस्स मग्गं आचिक्खेय्य, एवं कुम्मग्गमिच्छामग्गपटिपन्नस्स मे सग्गमोक्खमग्गं आचिक्खन्तेन, यथा अन्धकारे तेलपज्जोतं धारेय्य, एवं मोहन्धकारनिमुग्गस्स मे बुद्धादिरतनरूपानि अपस्सतो तप्पटिच्छादकमोहन्धकारविद्धंसकदेसनापज्जोतधारणेन मय्हं भोता गोतमेन एतेहि परियायेहि देसितत्ता अनेकपरियायेन धम्मो पकासितो. अथ वा एकच्चियेन मत्तेन यस्मा अयं धम्मो दुक्खदस्सनेन असुभे “सुभन्”ति विपल्लासप्पहानेन च निक्कुज्जितुक्कुज्जितसदिसो, समुदयदस्सनेन दुक्खे “सुखन्”ति विपल्लासप्पहानेन च पटिच्छन्नविवरणसदिसो, निरोधदस्सनेन अनिच्चे “निच्चन्”ति विपल्लासप्पहानेन च मूळ्हस्स मग्गाचिक्खणसदिसो, मग्गदस्सनेन अनत्तनि “अत्ता”ति विपल्लासप्पहानेन च अन्धकारे पज्जोतसदिसो, तस्मा सेय्यथापि नाम निक्कुज्जितं वा उक्कुज्जेय्य…पे… पज्जोतं धारेय्य “चक्खुमन्तो रूपानि दक्खन्ती”ति, एवं पकासितो होति. यस्मा पनेत्थ सद्धातपकायगुत्ततादीहि सीलक्खन्धो पकासितो होति, पञ्ञाय पञ्ञाक्खन्धो, हिरिमनादीहि समाधिक्खन्धो, योगक्खेमेन निरोधोति एवं तिक्खन्धो अरियमग्गो निरोधो चाति सरूपेनेव द्वे अरियसच्चानि पकासितानि. तत्थ मग्गो पटिपक्खो समुदयस्स, निरोधो दुक्खस्साति पटिपक्खेन द्वे. इति इमिना परियायेन चत्तारि सच्चानि पकासितानि. तस्मा अनेकपरियायेन पकासितो होतीति वेदितब्बो एसाहन्ति-आदीसु एसो अहन्ति एसाहं. सरणं गच्छामीति पादेसु निपतित्वा पणिपातेन सरणगमनेन गतोपि इदानि वाचाय समादियन्तो आह. अथ वा पणिपातेन बुद्धंयेव सरणं गतोति इदानि तं आदिं कत्वा सेसे धम्मसङ्घेपि गन्तुं आह. अज्जतग्गेति अज्जतं आदिं कत्वा, अज्जदग्गेति वा पाठो, द-कारो पदसन्धिकरो, अज्ज अग्गं कत्वाति वुत्तं होति. पाणेहि उपेतं पाणुपेतं, याव मे जीवितं पवत्तति, ताव उपेतं, अनञ्ञसत्थुकं तीहि सरणगमनेहि सरणं गतं मं भवं गोतमो धारेतु जानातूति वुत्तं होति. एत्तावता अनेन सुतानुरूपा पटिपत्ति दस्सिता होति. निक्कुज्जितादीहि वा सत्थुसम्पत्तिं दस्सेत्वा इमिना “एसाहन्”ति-आदिना सिस्ससम्पत्ति दस्सिता. तेन वा पञ्ञापटिलाभं दस्सेत्वा इमिना सद्धापटिलाभो दस्सितो. इदानि एवं पटिलद्धसद्धेन पञ्ञवता यं कत्तब्बं, तं कत्तुकामो भगवन्तं याचति “लभेय्याहन्”ति. तत्थ भगवतो इद्धियादीहि अभिप्पसादितचित्तो “भगवापि चक्कवत्तिरज्जं पहाय पब्बजितो, किमङ्गं पनाहन्”ति सद्धाय पब्बज्जं याचति, तत्थ परिपूरकारितं पत्थेन्तो पञ्ञाय उपसम्पदं. सेसं पाकटमेव. एको वूपकट्ठोति-आदीसु पन एको कायविवेकेन, वूपकट्ठो चित्तविवेकेन, अप्पमत्तो कम्मट्ठाने सति-अविजहनेन, आतापी कायिकचेतसिकवीरियसङ्खातेन आतापेन, पहितत्तो काये च जीविते च अनपेक्खताय विहरन्तो अञ्ञतर-इरियापथविहारेन. न चिरस्सेवाति पब्बज्जं उपादाय वुच्चति. कुलपुत्ताति दुविधा कुलपुत्ता, जातिकुलपुत्ता, आचारकुलपुत्ता च. अयं पन उभयथापि कुलपुत्तो. अगारस्माति घरा. अगारानं हितं अगारियं कसिगोरक्खादिकुटुम्बपोसनकम्मं वुच्चति. नत्थि एत्थ अगारियन्ति अनगारियं, पब्बज्जायेतं अधिवचनं पब्बजन्तीति उपगच्छन्ति उपसङ्कमन्ति. तदनुत्तरन्ति तं अनुत्तरं. ब्रह्मचरियपरियोसानन्ति मग्गब्रह्मचरियस्स परियोसानं, अरहत्तफलन्ति वुत्तं होति. तस्स हि अत्थाय कुलपुत्ता पब्बजन्ति. दिट्ठेव धम्मेति तस्मिंयेव अत्तभावे. सयं अभिञ्ञा सच्छिकत्वाति अत्तनायेव पञ्ञाय पच्चक्खं कत्वा, अपरप्पच्चयं ञत्वाति अत्थो. उपसम्पज्ज विहासीति पापुणित्वा सम्पादेत्वा वा विहासि. एवं विहरन्तो च खीणा जाति…पे… अब्भञ्ञासि. एतेनस्स पच्चवेक्खणभूमिं दस्सेति. कतमा पनस्स जाति खीणा, कथञ्च नं अब्भञ्ञासीति? वुच्चते– न तावस्स अतीता जाति खीणा पुब्बेव खीणत्ता, न अनागता अनागते वायामाभावतो, न पच्चुप्पन्ना विज्जमानत्ता. या पन मग्गस्स अभावितत्ता उप्पज्जेय्य एकचतुपञ्चवोकारभवेसु एकचतुपञ्चक्खन्धप्पभेदा जाति, सा मग्गस्स भावितत्ता अनुप्पादधम्मतं आपज्जनेन खीणा. तं सो मग्गभावनाय पहीनकिलेसे पच्चवेक्खित्वा किलेसाभावे विज्जमानम्पि कम्मं आयतिं अपटिसन्धिकं होतीति जानन्तो जानाति. वुसितन्ति वुत्थं परिवुत्थं, कतं चरितं निट्ठापितन्ति अत्थो. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. कतं करणीयन्ति चतूसु सच्चेसु चतूहि मग्गेहि परिञ्ञापहानसच्छिकिरियभावनावसेन सोळसविधम्पि किच्चं निट्ठापितन्ति अत्थो. नापरं इत्थत्तायाति इदानि पुन इत्थभावाय एवं सोळसकिच्चभावाय किलेसक्खयाय वा मग्गभावना नत्थीति. अथ वा इत्थत्तायाति इत्थभावतो, इमस्मा एवंपकारा इदानि वत्तमानक्खन्धसन्ताना अपरं खन्धसन्तानं नत्थि. इमे पन पञ्चक्खन्धा परिञ्ञाता तिट्ठन्ति छिन्नमूलको रुक्खो वियाति अब्भञ्ञासि. अञ्ञतरोति एको. अरहतन्ति अरहन्तानं. महासावकानं अब्भन्तरो आयस्मा भारद्वाजो अहोसीति अयं किरेत्थ अधिप्पायोति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय कसिभारद्वाजसुत्तवण्णना निट्ठिता.