तत्थ सम्पसादनलक्खणा सद्धा, ओकप्पनलक्खणा वा, पक्खन्दनरसा, अधिमुत्तिपच्चुपट्ठाना, अकालुस्सियपच्चुपट्ठाना वा, सोतापत्तियङ्गपदट्ठाना, सद्दहितब्बधम्मपदट्ठाना वा, आदासजलतलादीनं पसादो विय चेतसो पसादभूता, उदकप्पसादकमणि विय उदकस्स, सम्पयुत्तधम्मानं पसादिका. बीजन्ति पञ्चविधं– मूलबीजं, खन्धबीजं, फलुबीजं, अग्गबीजं, बीजबीजमेव पञ्चमन्ति. तं सब्बम्पि विरुहनट्ठेन बीजंत्वेव सङ्खं गच्छति. यथाह– “बीजञ्चेतं विरुहनट्ठेना”ति. तत्थ यथा ब्राह्मणस्स कसिया मूलभूतं बीजं द्वे किच्चानि करोति, हेट्ठा मूलेन पतिट्ठाति, उपरि अङ्कुरं उट्ठापेति; एवं भगवतो कसिया मूलभूता सद्धा हेट्ठा सीलमूलेन पतिट्ठाति, उपरि समथविपस्सनङ्कुरं उट्ठापेति. यथा च तं मूलेन पथविरसं आपोरसं गहेत्वा नाळेन धञ्ञपरिपाकगहणत्थं वड्ढति; एवमयं सीलमूलेन समथविपस्सनारसं गहेत्वा अरियमग्गनाळेन अरियफलधञ्ञपरिपाकगहणत्थं वड्ढति. यथा च तं सुभूमियं पतिट्ठहित्वा मूलङ्कुरपण्णनाळकण्डप्पसवेहि वुड्ढिं विरूळ्हिं वेपुल्लं पत्वा, खीरं जनेत्वा, अनेकसालिफलभरितं सालिसीसं निप्फादेति; एवमयं चित्तसन्ताने पतिट्ठहित्वा सीलचित्तदिट्ठिकङ्खावितरणमग्गामग्गञाणदस्सनपटिपदाञाणदस्सनविसुद्धीहि वुड्ढिं विरूळ्हिं वेपुल्लं पत्वा ञाणदस्सनविसुद्धिखीरं जनेत्वा अनेकपटिसम्भिदाभिञ्ञाभरितं अरहत्तफलं निप्फादेति. तेनाह भगवा– “सद्धा बीजन्”ति. तत्थ सिया “परोपञ्ञासकुसलधम्मेसु एकतो उप्पज्जमानेसु कस्मा सद्धाव बीजन्ति वुत्ता”ति? वुच्चते– बीजकिच्चकरणतो. यथा हि तेसु विञ्ञाणंयेव विजाननकिच्चं करोति, एवं सद्धा बीजकिच्चं, सा च सब्बकुसलानं मूलभूता. यथाह–
“सद्धाजातो उपसङ्कमति, उपसङ्कमन्तो पयिरुपासति, पयिरुपासन्तो सोतं ओदहति ओहितसोतो धम्मं सुणाति, सुत्वा धम्मं धारेति, धतानं धम्मानं अत्थं उपपरिक्खति अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्साहेत्वा तुलयति, तुलयित्वा पदहति, पहितत्तो समानो कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च नं अतिविज्झपस्सती”ति (म. नि. 2.183, 432).
तपति अकुसले धम्मे कायञ्चाति तपो; इन्द्रियसंवरवीरियधुतङ्गदुक्करकारिकानं एतं अधिवचनं. इध पन इन्द्रियसंवरो अधिप्पेतो. वुट्ठीति वस्सवुट्ठिवातवुट्ठीति-आदिना अनेकविधा. इध वस्सवुट्ठि अधिप्पेता. यथा हि ब्राह्मणस्स वस्सवुट्ठिसमनुग्गहितं बीजं बीजमूलकञ्च सस्सं विरुहति न मिलायति निप्फत्तिं गच्छति, एवं भगवतो इन्द्रियसंवरसमनुग्गहिता सद्धा सद्धामूला च सीलादयो धम्मा विरुहन्ति न मिलायन्ति निप्फत्तिं गच्छन्ति. तेनाह– “तपो वुट्ठी”ति. “पञ्ञा मे”ति एत्थ च वुत्तो मे-सद्दो इमेसुपि पदेसु योजेतब्बो “सद्धा मे बीजं, तपो मे वुट्ठी”ति. तेन किं दीपेति? यथा, ब्राह्मण, तया वपिते बीजे सचे वुट्ठि अत्थि, साधु, नो चे अत्थि, उदकम्पि दातब्बं होति, तथा मया हिरि-ईसे पञ्ञायुगनङ्गले मनोयोत्तेन एकाबद्धे कते वीरियबलिबद्दे योजेत्वा सतिपाचनेन विज्झित्वा अत्तनो चित्तसन्तानखेत्ते सद्धाबीजे वपिते वुट्ठि-अभावो नाम नत्थि. अयं पन मे सततं समितं तपो वुट्ठीति. पजानाति एताय पुग्गलो, सयं वा पजानातीति पञ्ञा, सा कामावचरादिभेदतो अनेकविधा. इध पन सह विपस्सनाय मग्गपञ्ञा अधिप्पेता. युगनङ्गलन्ति युगञ्च नङ्गलञ्च. यथा हि ब्राह्मणस्स युगनङ्गलं, एवं भगवतो दुविधापि पञ्ञा. तत्थ यथा युगं ईसाय उपनिस्सयं होति, पुरतो होति, ईसाबद्धं होति, योत्तानं निस्सयं होति, बलिबद्दानं एकतो गमनं धारेति, एवं पञ्ञा हिरिपमुखानं धम्मानं उपनिस्सया होति. यथाह– “पञ्ञुत्तरा सब्बे कुसला धम्मा”ति (a. नि. 8.83) च, “पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकानन्”ति (जा. 2.17.81) च. कुसलानं धम्मानं पुब्बङ्गमट्ठेन पुरतो च होति. यथाह– “सीलं हिरी चापि सतञ्च धम्मो, अन्वायिका पञ्ञवतो भवन्ती”ति. हिरिविप्पयोगेन अनुप्पत्तितो ईसाबद्धा होति, मनोसङ्खातस्स समाधियोत्तस्स निस्सयपच्चयतो योत्तानं निस्सयो होति, अच्चारद्धातिलीनभावपटिसेधनतो वीरियबलिबद्दानं एकतो गमनं धारेति. यथा च नङ्गलं फालयुत्तं कसनकाले पथविघनं भिन्दति, मूलसन्तानकानि पदालेति, एवं सतियुत्ता पञ्ञा विपस्सनाकाले धम्मानं सन्ततिसमूहकिच्चारम्मणघनं भिन्दति, सब्बकिलेसमूलसन्तानकानि पदालेति. सा च खो लोकुत्तराव इतरा पन लोकियापि सिया. तेनाह– “पञ्ञा मे युगनङ्गलन्”ति. हिरीयति एताय पुग्गलो, सयं वा हिरीयति अकुसलप्पवत्तिं जिगुच्छतीति हिरी. तग्गहणेन सहचरणभावतो ओत्तप्पं गहितंयेव होति. ¿साति युगनङ्गलसन्धारिका दारुयट्ठि. यथा हि ब्राह्मणस्स ईसा युगनङ्गलं सन्धारेति, एवं भगवतोपि हिरी लोकियलोकुत्तरपञ्ञासङ्खातं युगनङ्गलं सन्धारेति हिरिया असति पञ्ञाय अभावतो. यथा च ईसापटिबद्धं युगनङ्गलं किच्चकरं होति अचलं असिथिलं, एवं हिरिपटिबद्धा च पञ्ञा किच्चकारी होति अचला असिथिला अब्बोकिण्णा अहिरिकेन. तेनाह “हिरी ईसा”ति. मुनातीति मनो, चित्तस्सेतं अधिवचनं. इध पन मनोसीसेन तंसम्पयुत्तो समाधि अधिप्पेतो. योत्तन्ति रज्जुबन्धनं. तं तिविधं ईसाय सह युगस्स बन्धनं, युगेन सह बलिबद्दानं बन्धनं, सारथिना सह बलिबद्दानं बन्धनन्ति. तत्थ यथा ब्राह्मणस्स योत्तं ईसायुगबलिबद्दे एकाबद्धे कत्वा सककिच्चे पटिपादेति, एवं भगवतो समाधि सब्बेव ते हिरिपञ्ञावीरियधम्मे एकारम्मणे अविक्खेपभावेन बन्धित्वा सककिच्चे पटिपादेति. तेनाह– “मनो योत्तन्”ति. सरति एताय चिरकतादिमत्थं पुग्गलो, सयं वा सरतीति सति, सा असम्मुस्सनलक्खणा. फालेतीति फालो. पाजेति एतेनाति पाजनं. तं इध “पाचनन्”ति वुच्चति, पतोदस्सेतं अधिवचनं. फालो च पाचनञ्च फालपाचनं. यथा हि ब्राह्मणस्स फालपाचनं, एवं भगवतो विपस्सनायुत्ता मग्गयुत्ता च सति. तत्थ यथा फालो नङ्गलमनुरक्खति, पुरतो चस्स गच्छति, एवं सति कुसलानं धम्मानं गतियो समन्वेसमाना आरम्मणे वा उपट्ठापयमाना पञ्ञानङ्गलं रक्खति, तथा हि “सतारक्खेन चेतसा विहरती”ति-आदीसु (a. नि. 10.20) “आरक्खा”ति वुत्ता. असम्मुस्सनवसेन चस्स पुरतो होति. सतिपरिचिते हि धम्मे पञ्ञा पजानाति, नो सम्मुट्ठे. यथा च पाचनं बलिबद्दानं विज्झनभयं दस्सेन्तं संसीदनं न देति, उप्पथगमनञ्च वारेति, एवं सति वीरियबलिबद्दानं अपायभयं दस्सेन्ती कोसज्जसंसीदनं न देति, कामगुणसङ्खाते अगोचरे चारं निवारेत्वा कम्मट्ठाने नियोजेन्ती उप्पथगमनञ्च वारेति. तेनाह– “सति मे फालपाचनन्”ति. 78. कायगुत्तोति तिविधेन कायसुचरितेन गुत्तो. वचीगुत्तोति चतुब्बिधेन वचीसुचरितेन गुत्तो. एत्तावता पातिमोक्खसंवरसीलं वुत्तं. आहारे उदरे यतोति एत्थ आहारमुखेन सब्बपच्चयानं सङ्गहितत्ता चतुब्बिधेपि पच्चये यतो संयतो निरुपक्किलेसोति अत्थो. इमिना आजीवपारिसुद्धिसीलं वुत्तं. उदरे यतोति उदरे यतो संयतो मितभोजी, आहारे मत्तञ्ञूति वुत्तं होति. इमिना भोजने मत्तञ्ञुतामुखेन पच्चयपटिसेवनसीलं वुत्तं. तेन किं दीपेति? यथा त्वं, ब्राह्मण, बीजं वपित्वा सस्सपरिपालनत्थं कण्टकवतिं वा रुक्खवतिं वा पाकारपरिक्खेपं वा करोसि, तेन ते गोमहिंसमिगगणा पवेसं अलभन्ता सस्सं न विलुम्पन्ति, एवमहम्पि सद्धाबीजं वपित्वा नानप्पकारकुसलसस्सपरिपालनत्थं कायवची-आहारगुत्तिमयं तिविधपरिक्खेपं करोमि. तेन मे रागादि-अकुसलधम्मगोमहिंसमिगगणा पवेसं अलभन्ता नानप्पकारकुसलसस्सं न विलुम्पन्तीति. सच्चं करोमि निद्दानन्ति एत्थ द्वीहि द्वारेहि अविसंवादनं सच्चं. निद्दानन्ति छेदनं लुननं उप्पाटनं, करणत्थे चेतं उपयोगवचनं वेदितब्बं. अयञ्हि एत्थ अत्थो “सच्चेन करोमि निद्दानन्”ति. किं वुत्तं होति? यथा त्वं बाहिरं कसिं कसित्वा सस्सदूसकानं तिणानं हत्थेन वा असितेन वा निद्दानं करोसि; एवमहम्पि अज्झत्तिकं कसिं कसित्वा कुसलसस्सदूसकानं विसंवादनतिणानं सच्चेन निद्दानं करोमि. ѱणसच्चं वा एत्थ सच्चन्ति वेदितब्बं, यं तं यथाभूतञाणन्ति वुच्चति. तेन अत्तसञ्ञादीनं तिणानं निद्दानं करोमीति एवं योजेतब्बं. अथ वा निद्दानन्ति छेदकं लावकं, उप्पाटकन्ति अत्थो. एवं सन्ते यथा त्वं दासं वा कम्मकरं वा निद्दानं करोसि, “निद्देहि तिणानी”ति तिणानं छेदकं लावकं उप्पाटकं करोसि; एवमहं सच्चं करोमीति उपयोगवचनेनेव वत्तुं युज्जति. अथ वा सच्चन्ति दिट्ठिसच्चं. तमहं निद्दानं करोमि, छिन्दितब्बं लुनितब्बं उप्पाटेतब्बं करोमीति एवम्पि उपयोगवचनेनेव वत्तुं युज्जति. सोरच्चं मे पमोचनन्ति एत्थ यं तं “कायिको अवीतिक्कमो, वाचसिको अवीतिक्कमो”ति, एवं सीलमेव “सोरच्चन्”ति वुत्तं, न तं इध अधिप्पेतं, वुत्तमेव एतं “कायगुत्तो”ति-आदिना नयेन, अरहत्तफलं पन अधिप्पेतं. तम्पि हि सुन्दरे निब्बाने रतभावतो “सोरच्चन्”ति वुच्चति. पमोचनन्ति योग्गविस्सज्जनं. किं वुत्तं होति? यथा तव पमोचनं पुनपि सायन्हे वा दुतियदिवसे वा अनागतसंवच्छरे वा योजेतब्बतो अप्पमोचनमेव होति, न मम एवं. न हि मम अन्तरा मोचनं नाम अत्थि. अहञ्हि दीपङ्करदसबलकालतो पभुति पञ्ञानङ्गले वीरियबलिबद्दे योजेत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च महाकसिं कसन्तो ताव न मुञ्चिं, याव न सम्मासम्बोधिं अभिसम्बुज्झि. यदा च मे सब्बं तं कालं खेपेत्वा बोधिरुक्खमूले अपराजितपल्लङ्के निसिन्नस्स सब्बगुणपरिवारं अरहत्तफलं उदपादि, तदा मया तं सब्बुस्सुक्कपटिप्पस्सद्धिप्पत्तिया पमुत्तं, न दानि पुन योजेतब्बं भविस्सतीति. एतमत्थं सन्धायाह भगवा– “सोरच्चं मे पमोचनन्”ति. 79. वीरियं मे धुरधोरय्हन्ति एत्थ वीरियन्ति “कायिको वा, चेतसिको वा वीरियारम्भो”ति-आदिना नयेन वुत्तपधानं. धुरायं धोरय्हं धुरधोरय्हं, धुरं वहतीति अत्थो. यथा हि ब्राह्मणस्स धुरायं धोरय्हाकड्ढितं नङ्गलं भूमिघनं भिन्दति, मूलसन्तानकानि च पदालेति, एवं भगवतो वीरियाकड्ढितं पञ्ञानङ्गलं यथावुत्तं घनं भिन्दति, किलेससन्तानकानि च पदालेति. तेनाह– “वीरियं मे धुरधोरय्हन्”ति. अथ वा पुरिमधुरं वहन्ता धुरा, मूलधुरं वहन्ता धोरय्हा; धुरा च धोरय्हा च धुरधोरय्हा. तत्थ यथा ब्राह्मणस्स एकमेकस्मिं नङ्गले चतुबलिबद्दप्पभेदं धुरधोरय्हं वहन्तं उप्पन्नानुप्पन्नतिणमूलघातं सस्ससम्पत्तिञ्च साधेति, एवं भगवतो चतुसम्मप्पधानवीरियप्पभेदं धुरधोरय्हं वहन्तं उप्पन्नानुप्पन्नाकुसलमूलघातं कुसलसम्पत्तिञ्च साधेति. तेनाह– “वीरियं मे धुरधोरय्हन्”ति.