ब्राह्मणो पन पगेव मस्सुकम्मं कारापेत्वा न्हत्वा सुगन्धगन्धेहि विलित्तो पञ्चसतग्घनकं वत्थं निवासेत्वा सहस्सग्घनकं एकंसं करित्वा एकमेकिस्सा अङ्गुलिया द्वे द्वे कत्वा वीसति अङ्गुलिमुद्दिकायो, कण्णेसु सीहकुण्डलानि, सीसे च ब्रह्मवेठनं पटिमुञ्चित्वा सुवण्णमालं कण्ठे कत्वा ब्राह्मणगणपरिवुतो कम्मन्तं वोसासति. अथस्स ब्राह्मणी अनेकसतभाजनेसु पायासं पचापेत्वा महासकटेसु आरोपेत्वा गन्धोदकेन न्हायित्वा सब्बालङ्कारविभूसिता ब्राह्मणीगणपरिवुता कम्मन्तं अगमासि. गेहम्पिस्स सब्बत्थ गन्धेहि सुविलित्तं पुप्फेहि सुकतबलिकम्मं, खेत्तञ्च तेसु तेसु ठानेसु समुस्सितपटाकं अहोसि. परिजनकम्मकारेहि सह कम्मन्तं ओसटपरिसा अड्ढतेय्यसहस्सा अहोसि. सब्बे अहतवत्थनिवत्था, सब्बेसञ्च पायासभोजनं पटियत्तं अहोसि. अथ ब्राह्मणो यत्थ सामं भुञ्जति, तं सुवण्णपातिं धोवापेत्वा पायासस्स पूरेत्वा सप्पिमधुफाणितादीनि अभिसङ्खरित्वा नङ्गलबलिकम्मं कारापेसि. ब्राह्मणी पञ्च कस्सकसतानि सुवण्णरजतकंसतम्बमयानि भाजनानि गहेत्वा निसिन्नानि सुवण्णकटच्छुं गहेत्वा पायासेन परिविसन्ती गच्छति. ब्राह्मणो पन बलिकम्मं कारापेत्वा रत्तसुवण्णबन्धूपाहनायो आरोहित्वा रत्तसुवण्णदण्डं गहेत्वा “इध पायासं देथ, इध सप्पिं, इध सक्खरं देथा”ति वोसासमानो विचरति. अथ भगवा गन्धकुटियं निसिन्नोव ब्राह्मणस्स परिवेसनं वत्तमानं ञत्वा “अयं कालो ब्राह्मणं दमेतुन्”ति निवासेत्वा, कायबन्धनं बन्धित्वा, सङ्घाटिं पारुपित्वा, पत्तं गहेत्वा, गन्धकुटितो निक्खमि यथा तं अनुत्तरो पुरिसदम्मसारथि. तेनाह आयस्मा आनन्दो “अथ खो भगवा पुब्बण्हसमयं निवासेत्वा”ति. तत्थ अथ इति निपातो अञ्ञाधिकारवचनारम्भे खोति पदपूरणे. भगवाति वुत्तनयमेव. पुब्बण्हसमयन्ति दिवसस्स पुब्बभागसमयं, पुब्बण्हसमयेति अत्थो, पुब्बण्हे वा समयं पुब्बण्हसमयं, पुब्बण्हे एकं खणन्ति वुत्तं होति. एवं अच्चन्तसंयोगे उपयोगवचनं लब्भति. निवासेत्वाति परिदहित्वा, विहारनिवासनपरिवत्तनवसेनेतं वेदितब्बं. न हि भगवा ततो पुब्बे अनिवत्थो आसि. पत्तचीवरमादायाति पत्तं हत्थेहि, चीवरं कायेन आदियित्वा, सम्पटिच्छित्वा धारेत्वाति अत्थो. भगवतो किर पिण्डाय पविसितुकामस्स भमरो विय विकसितपदुमद्वयमज्झं, इन्दनीलमणिवण्णं सेलमयं पत्तं हत्थद्वयमज्झं आगच्छति. तस्मा एवमागतं पत्तं हत्थेहि सम्पटिच्छित्वा चीवरञ्च परिमण्डलं पारुतं कायेन धारेत्वाति एवमस्स अत्थो वेदितब्बो. येन वा तेन वा हि पकारेन गण्हन्तो आदाय इच्चेव वुच्चति यथा “समादायेव पक्कमती”ति. येनाति येन मग्गेन. कम्मन्तोति कम्मकरणोकासो. तेनाति तेन मग्गेन. उपसङ्कमीति गतो, येन मग्गेन कसिभारद्वाजस्स ब्राह्मणस्स कम्मन्तो गम्मति, तेन मग्गेन गतोति वुत्तं होति. अथ कस्मा, भिक्खू, भगवन्तं नानुबन्धिंसूति? वुच्चते– यदा भगवा एककोव कत्थचि उपसङ्कमितुकामो होति, भिक्खाचारवेलायं द्वारं पिदहित्वा अन्तोगन्धकुटिं पविसति. ततो भिक्खू ताय सञ्ञाय जानन्ति– “अज्ज भगवा एककोव गामं पविसितुकामो, अद्धा कञ्चि एव विनेतब्बपुग्गलं अद्दसा”ति. ते अत्तनो पत्तचीवरं गहेत्वा, गन्धकुटिं पदक्खिणं कत्वा, भिक्खाचारं गच्छन्ति. तदा च भगवा एवमकासि. तस्मा भिक्खू भगवन्तं नानुबन्धिंसूति. तेन खो पन समयेनाति येन समयेन भगवा कम्मन्तं उपसङ्कमि, तेन समयेन तस्स ब्राह्मणस्स परिवेसना वत्तति, भत्तविस्सग्गो वत्ततीति अत्थो. यं पुब्बे अवोचुम्ह– “ब्राह्मणी पञ्च कस्सकसतानि सुवण्णरजतकंसतम्बमयानि भाजनानि गहेत्वा निसिन्नानि सुवण्णकटच्छुं गहेत्वा पायासेन परिविसन्ती गच्छती”ति. अथ खो भगवा येन परिवेसना तेनुपसङ्कमि. किं कारणाति? ब्राह्मणस्स अनुग्गहकरणत्थं. न हि भगवा कपणपुरिसो विय भोत्तुकामताय परिवेसनं उपसङ्कमति. भगवतो हि द्वे असीतिसहस्ससङ्ख्या सक्यकोलियराजानो ञातयो, ते अत्तनो सम्पत्तिया निबद्धभत्तं दातुं उस्सहन्ति. न पन भगवा भत्तत्थाय पब्बजितो, अपिच खो पन “अनेकानि असङ्ख्येय्यानि पञ्च महापरिच्चागे परिच्चजन्तो पारमियो पूरेत्वा मुत्तो मोचेस्सामि, दन्तो दमेस्सामि; सन्तो समेस्सामि, परिनिब्बुतो परिनिब्बापेस्सामी”ति पब्बजितो. तस्मा अत्तनो मुत्तत्ता…पे… परिनिब्बुतत्ता च परं मोचेन्तो…पे… परिनिब्बापेन्तो च लोके विचरन्तो ब्राह्मणस्स अनुग्गहकरणत्थं येन परिवेसना तेनुपसङ्कमीति वेदितब्बं. उपसङ्कमित्वा एकमन्तं अट्ठासीति एवं उपसङ्कमित्वा च एकमन्तं अट्ठासि. एकमन्तन्ति भावनपुंसकनिद्देसो, एकोकासं एकपस्सन्ति वुत्तं होति. भुम्मत्थे वा उपयोगवचनं, तस्स दस्सनूपचारे कथासवनट्ठाने, यत्थ ठितं ब्राह्मणो पस्सति, तत्थ उच्चट्ठाने अट्ठासि. Ýhatv± च सुवण्णरसपिञ्जरं सहस्सचन्दसूरियोभासातिभासयमानं सरीराभं मुञ्चि समन्ततो असीतिहत्थपरिमाणं, याय अज्झोत्थरितत्ता ब्राह्मणस्स कम्मन्तसालाभित्तिरुक्खकसितमत्तिकापिण्डादयो सुवण्णमया विय अहेसुं. अथ मनुस्सा पायासं भुत्ता असीति-अनुब्यञ्जनपरिवारद्वत्तिंसवरलक्खणपटिमण्डितसरीरं ब्यामप्पभापरिक्खेपविभूसितबाहुयुगळं केतुमालासमुज्जलितसस्सिरिकदस्सनं जङ्गममिव पदुमस्सरं, रंसिजालुज्जलिततारागणमिव गगनतलं, आदित्तमिव च कनकगिरिसिखरं सिरिया जलमानं सम्मासम्बुद्धं एकमन्तं ठितं दिस्वा हत्थपादे धोवित्वा अञ्जलिं पग्गय्ह सम्परिवारेत्वा अट्ठंसु. एवं तेहि सम्परिवारितं अद्दस खो कसिभारद्वाजो ब्राह्मणो भगवन्तं पिण्डाय ठितं. दिस्वान भगवन्तं एतदवोच “अहं खो, समण, कसामि च वपामि चा”ति. कस्मा पनायं एवमाह? किं समन्तपासादिके पसादनीये उत्तमदमथसमथमनुप्पत्तेपि भगवति अप्पसादेन, उदाहु अड्ढतेय्यानं जनसहस्सानं पायासं पटियादेत्वापि कटच्छुभिक्खाय मच्छेरेनाति? उभयथापि नो, अपिच ख्वास्स भगवतो दस्सनेन अतित्तं निक्खित्तकम्मन्तं जनं दिस्वा “कम्मभङ्गं मे कातुं आगतो”ति अनत्तमनता अहोसि. तस्मा एवमाह. भगवतो च लक्खणसम्पत्तिं दिस्वा “सचायं कम्मन्ते पयोजयिस्स, सकलजम्बुदीपे मनुस्सानं सीसे चूळामणि विय अभविस्स, को नामस्स अत्थो न सम्पज्जिस्स, एवमेवं अलसताय कम्मन्ते अप्पयोजेत्वा वप्पमङ्गलादीसु पिण्डाय चरित्वा भुञ्जन्तो कायदळ्हीबहुलो विचरती”तिपिस्स अहोसि. तेनाह– “अहं खो, समण, कसामि च वपामि च, कसित्वा च वपित्वा च भुञ्जामी”ति. न मे कम्मन्ता ब्यापज्जन्ति, न चम्हि यथा त्वं एवं लक्खणसम्पन्नोति अधिप्पायो. त्वम्पि समण…पे… भुञ्जस्सु, को ते अत्थो न सम्पज्जेय्य एवं लक्खणसम्पन्नस्साति अधिप्पायो. अपिचायं अस्सोसि– “सक्यराजकुले किर कुमारो उप्पन्नो, सो चक्कवत्तिरज्जं पहाय पब्बजितो”ति. तस्मा “इदानि अयं सो”ति ञत्वा “चक्कवत्तिरज्जं किर पहाय किलन्तोसी”ति उपारम्भं करोन्तो आह “अहं खो समणा”ति. अपिचायं तिक्खपञ्ञो ब्राह्मणो, न भगवन्तं अवक्खिपन्तो भणति, भगवतो पन रूपसम्पत्तिं दिस्वा पञ्ञासम्पत्तिं सम्भावयमानो कथापवत्तनत्थम्पि एवमाह– “अहं खो समणा”ति. ततो भगवा वेनेय्यवसेन सदेवके लोके अग्गकस्सकवप्पकभावं अत्तनो दस्सेन्तो आह “अहम्पि खो ब्राह्मणा”ति. अथ ब्राह्मणस्स चिन्ता उदपादि– “अयं समणो ‘कसामि च वपामि चा’ति आह. न चस्स ओळारिकानि युगनङ्गलादीनि कसिभण्डानि पस्सामि, सो मुसा नु खो भणति, नो”ति भगवन्तं पादतला पट्ठाय याव उपरि केसन्ता सम्मालोकयमानो अङ्गविज्जाय कताधिकारत्ता द्वत्तिंसवरलक्खणसम्पत्तिमस्स ञत्वा “अट्ठानमेतं अनवकासो, यं एवरूपो मुसा भणेय्या”ति तावदेव सञ्जातबहुमानो भगवति समणवादं पहाय गोत्तेन भगवन्तं समुदाचरमानो आह “न खो पन मयं पस्साम भोतो गोतमस्सा”ति. एवञ्च पन वत्वा तिक्खपञ्ञो ब्राह्मणो “गम्भीरत्थं सन्धाय इमिना एतं वुत्तन्”ति ञत्वा पुच्छित्वा तमत्थं ञातुकामो भगवन्तं गाथाय अज्झभासि. तेनाह आयस्मा आनन्दो “अथ खो कसिभारद्वाजो ब्राह्मणो भगवन्तं गाथाय अज्झभासी”ति. तत्थ गाथायाति अक्खरपदनियमितेन वचनेन. अज्झभासीति अभासि. 76-77. तत्थ ब्राह्मणो “कसिन्”ति युगनङ्गलादिकसिसम्भारसमायोगं वदति. भगवा पन यस्मा पुब्बधम्मसभागेन रोपेत्वा कथनं नाम बुद्धानं आनुभावो, तस्मा बुद्धानुभावं दीपेन्तो पुब्बधम्मसभागेन रोपेन्तो आह– “सद्धा बीजन्”ति. को पनेत्थ पुब्बधम्मसभागो, ननु ब्राह्मणेन भगवा युगनङ्गलादिकसिसम्भारसमायोगं पुच्छितो अथ च पन अपुच्छितस्स बीजस्स सभागेन रोपेन्तो आह– “सद्धा बीजन्”ति, एवञ्च सति अननुसन्धिकाव अयं कथा होतीति? वुच्चते– न बुद्धानं अननुसन्धिका नाम कथा अत्थि, नापि बुद्धा पुब्बधम्मसभागं अनारोपेत्वा कथेन्ति. एवञ्चेत्थ अनुसन्धि वेदितब्बा– अनेन हि ब्राह्मणेन भगवा युगनङ्गलादिकसिसम्भारवसेन कसिं पुच्छितो. सो तस्स अनुकम्पाय “इदं अपुच्छितन्”ति अपरिहापेत्वा समूलं स-उपकारं ससम्भारं सफलं कसिं ञापेतुं मूलतो पट्ठाय कसिं दस्सेन्तो आह– “सद्धा बीजन्”ति. बीजञ्हि कसिया मूलं तस्मिं सति कत्तब्बतो, असति अकत्तब्बतो, तप्पमाणेन च कत्तब्बतो. बीजे हि सति कसिं करोन्ति, असति न करोन्ति. बीजप्पमाणेन च कुसला कस्सका खेत्तं कसन्ति, न ऊनं “मा नो सस्सं परिहायी”ति, न अधिकं “मा नो मोघो वायामो अहोसी”ति. यस्मा च बीजमेव मूलं, तस्मा भगवा मूलतो पट्ठाय कसिं दस्सेन्तो तस्स ब्राह्मणस्स कसिया पुब्बधम्मस्स बीजस्स सभागेन अत्तनो कसिया पुब्बधम्मं रोपेन्तो आह– “सद्धा बीजन्”ति. एवमेत्थ पुब्बधम्मसभागो वेदितब्बो. पुच्छितंयेव वत्वा अपुच्छितं पच्छा किं न वुत्तन्ति चे? तस्स उपकारभावतो धम्मसम्बन्धसमत्थभावतो च. अयञ्हि ब्राह्मणो पञ्ञवा, मिच्छादिट्ठिकुले पन जातत्ता सद्धाविरहितो. सद्धाविरहितो च पञ्ञवा परेसं सद्धाय अत्तनो विसये अपटिपज्जमानो विसेसं नाधिगच्छति, किलेसकालुस्सियभावापगमप्पसादमत्तलक्खणापि चस्स दुब्बला सद्धा बलवतिया पञ्ञाय सह वत्तमाना अत्थसिद्धिं न करोति, हत्थिना सह एकधुरे युत्तगोणो विय. तस्मा तस्स सद्धा उपकारिका. एवं तस्स ब्राह्मणस्स स-उपकारभावतो तं ब्राह्मणं सद्धाय पतिट्ठापेन्तेन पच्छापि वत्तब्बो अयमत्थो पुब्बे वुत्तो देसनाकुसलताय यथा अञ्ञत्रापि “सद्धा बन्धति पाथेय्यन्”ति (सं. नि. 1.79) च, “सद्धा दुतिया पुरिसस्स होती”ति (सं. नि. 1.59) च, “सद्धीध वित्तं पुरिसस्स सेट्ठन्”ति (सं. नि. 1.73, 246; सु. नि. 184) च, “सद्धाय तरति ओघन्”ति (सं. नि. 1.246) च, “सद्धाहत्थो महानागो”ति (a. नि. 6.43; थेरगा. 694) च, “सद्धेसिको खो, भिक्खवे, अरियसावकोति चा”ति (a. नि. 7.67). बीजस्स च उपकारिका वुट्ठि, सा तदनन्तरञ्ञेव वुच्चमाना समत्था होति एवं धम्मसम्बन्धसमत्थभावतो पच्छापि वत्तब्बो अयमत्थो पुब्बे वुत्तो, अञ्ञो च एवंविधो ईसायोत्तादि.