4. कसिभारद्वाजसुत्तवण्णना

एवं मे सुतन्ति कसिभारद्वाजसुत्तं. का उप्पत्ति? भगवा मगधेसु विहरन्तो दक्खिणागिरिस्मिं एकनालायं ब्राह्मणगामे पुरेभत्तकिच्चं पच्छाभत्तकिच्चन्ति इमेसु द्वीसु बुद्धकिच्चेसु पुरेभत्तकिच्चं निट्ठापेत्वा पच्छाभत्तकिच्चावसाने बुद्धचक्खुना लोकं volokento कसिभारद्वाजं ब्राह्मणं अरहत्तस्स उपनिस्सयसम्पन्नं दिस्वा “तत्थ मयि गते यथा पवत्तिस्सति, ततो कथावसाने धम्मदेसनं सुत्वा एस ब्राह्मणो पब्बजित्वा अरहत्तं पापुणिस्सती”ति च ञत्वा, तत्थ गन्त्वा, कथं समुट्ठापेत्वा, इमं सुत्तं अभासि.
तत्थ सिया “कतमं बुद्धानं पुरेभत्तकिच्चं, कतमं पच्छाभत्तकिच्चन्”ति? वुच्चते– बुद्धो भगवा पातो एव उट्ठाय उपट्ठाकानुग्गहत्थं सरीरफासुकत्थञ्च मुखधोवनादिसरीरपरिकम्मं कत्वा याव भिक्खाचारवेला, ताव विवित्तासने वीतिनामेत्वा, भिक्खाचारवेलाय निवासेत्वा, कायबन्धनं बन्धित्वा, चीवरं पारुपित्वा, पत्तमादाय कदाचि एककोव कदाचि भिक्खुसङ्घपरिवुतो गामं वा निगमं वा पिण्डाय पविसति, कदाचि पकतिया, कदाचि अनेकेहि पाटिहारियेहि वत्तमानेहि. सेय्यथिदं– पिण्डाय पविसतो लोकनाथस्स पुरतो पुरतो गन्त्वा मुदुगतियो वाता पथविं सोधेन्ति; वलाहका उदकफुसितानि मुञ्चन्ता मग्गे रेणुं वूपसमेत्वा उपरि वितानं हुत्वा तिट्ठन्ति. अपरे वाता पुप्फानि उपसंहरित्वा मग्गे ओकिरन्ति, उन्नता भूमिप्पदेसा ओनमन्ति, ओनता उन्नमन्ति, पादनिक्खेपसमये समाव भूमि होति, सुखसम्फस्सानि रथचक्कमत्तानि पदुमपुप्फानि वा पादे सम्पटिच्छन्ति, इन्दखीलस्स अन्तो ठपितमत्ते दक्खिणपादे सरीरा छब्बण्णरस्मियो निच्छरित्वा सुवण्णरसपिञ्जरानि विय चित्रपटपरिक्खित्तानि विय च पासादकूटागारादीनि करोन्तियो इतो चितो च विधावन्ति, हत्थि-अस्सविहङ्गादयो सकसकट्ठानेसु ठितायेव मधुरेनाकारेन सद्दं करोन्ति, तथा भेरिवीणादीनि तूरियानि मनुस्सानं कायूपगानि च आभरणानि, तेन सञ्ञाणेन मनुस्सा जानन्ति “अज्ज भगवा इध पिण्डाय पविट्ठो”ति. ते सुनिवत्था सुपारुता गन्धपुप्फादीनि आदाय घरा निक्खमित्वा अन्तरवीथिं पटिपज्जित्वा भगवन्तं गन्धपुप्फादीहि सक्कच्चं पूजेत्वा वन्दित्वा– “अम्हाकं भन्ते, दस भिक्खू, अम्हाकं वीसति, अम्हाकं भिक्खुसतं देथा”ति याचित्वा भगवतोपि पत्तं गहेत्वा, आसनं पञ्ञापेत्वा सक्कच्चं पिण्डपातेन पटिमानेन्ति.
भगवा कतभत्तकिच्चो तेसं सन्तानानि ओलोकेत्वा तथा धम्मं देसेति, यथा केचि सरणगमने पतिट्ठहन्ति, केचि पञ्चसु सीलेसु, केचि सोतापत्तिसकदागामि-अनागामिफलानं अञ्ञतरस्मिं, केचि पब्बजित्वा अग्गफले अरहत्तेति. एवं तथा तथा जनं अनुग्गहेत्वा उट्ठायासना विहारं गच्छति. तत्थ मण्डलमाळे पञ्ञत्तवरबुद्धासने निसीदति भिक्खूनं भत्तकिच्चपरियोसानं आगमयमानो. ततो भिक्खूनं भत्तकिच्चपरियोसाने उपट्ठाको भगवतो निवेदेति. अथ भगवा गन्धकुटिं पविसति. इदं ताव पुरेभत्तकिच्चं. यञ्चेत्थ न वुत्तं, तं ब्रह्मायुसुत्ते वुत्तनयेनेव गहेतब्बं.
अथ भगवा एवं कतपुरेभत्तकिच्चो गन्धकुटिया उपट्ठाने निसीदित्वा, पादे पक्खालेत्वा, पादपीठे ठत्वा, भिक्खुसङ्घं ओवदति– “भिक्खवे, अप्पमादेन सम्पादेथ, बुद्धुप्पादो दुल्लभो लोकस्मिं, मनुस्सपटिलाभो दुल्लभो, सद्धासम्पत्ति दुल्लभा, पब्बज्जा दुल्लभा, सद्धम्मस्सवनं दुल्लभं लोकस्मिन्”ति. ततो भिक्खू भगवन्तं वन्दित्वा कम्मट्ठानं पुच्छन्ति. अथ भगवा भिक्खूनं चरियवसेन कम्मट्ठानं देति. ते कम्मट्ठानं उग्गहेत्वा, भगवन्तं अभिवादेत्वा, अत्तनो अत्तनो वसनट्ठानं गच्छन्ति; केचि अरञ्ञं, केचि रुक्खमूलं, केचि पब्बतादीनं अञ्ञतरं, केचि चातुमहाराजिकभवनं…पे… केचि वसवत्तिभवनन्ति. ततो भगवा गन्धकुटिं पविसित्वा सचे आकङ्खति, दक्खिणेन पस्सेन सतो सम्पजानो मुहुत्तं सीहसेय्यं कप्पेति. अथ समस्सासितकायो उट्ठहित्वा दुतियभागे लोकं वोलोकेति. ततियभागे यं गामं वा निगमं वा उपनिस्साय विहरति, तत्थ जनो पुरेभत्तं दानं दत्वा पच्छाभत्तं सुनिवत्थो सुपारुतो गन्धपुप्फादीनि आदाय विहारे सन्निपतति. ततो भगवा सम्पत्तपरिसाय अनुरूपेन पाटिहारियेन गन्त्वा धम्मसभायं पञ्ञत्तवरबुद्धासने निसज्ज धम्मं देसेति कालयुत्तं पमाणयुत्तं. अथ कालं विदित्वा परिसं उय्योजेति.
ततो सचे गत्तानि ओसिञ्चितुकामो होति. अथ बुद्धासना उट्ठाय उपट्ठाकेन उदकपटियादितोकासं गन्त्वा, उपट्ठाकहत्थतो उदकसाटिकं गहेत्वा, न्हानकोट्ठकं पविसति. उपट्ठाकोपि बुद्धासनं आनेत्वा गन्धकुटिपरिवेणे पञ्ञापेति. भगवा गत्तानि ओसिञ्चित्वा, सुरत्तदुपट्टं निवासेत्वा कायबन्धनं बन्धित्वा, उत्तरासङ्गं कत्वा, तत्थ आगन्त्वा, निसीदति एककोव मुहुत्तं पटिसल्लीनो. अथ भिक्खू ततो ततो आगम्म भगवतो उपट्ठानं गच्छन्ति. तत्थ एकच्चे पञ्हं पुच्छन्ति, एकच्चे कम्मट्ठानं, एकच्चे धम्मस्सवनं याचन्ति. भगवा तेसं अधिप्पायं सम्पादेन्तो पठमं यामं वीतिनामेति.
मज्झिमयामे सकलदससहस्सिलोकधातुदेवतायो ओकासं लभमाना भगवन्तं उपसङ्कमित्वा पञ्हं पुच्छन्ति यथाभिसङ्खतं अन्तमसो चतुरक्खरम्पि. भगवा तासं देवतानं पञ्हं विस्सज्जेन्तो मज्झिमयामं वीतिनामेति. ततो पच्छिमयामं चत्तारो भागे कत्वा एकं भागं चङ्कमं अधिट्ठाति, दुतियभागं गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सतो सम्पजानो सीहसेय्यं कप्पेति, ततियभागं फलसमापत्तिया वीतिनामेति, चतुत्थभागं महाकरुणासमापत्तिं पविसित्वा बुद्धचक्खुना लोकं वोलोकेति अप्परजक्खमहारजक्खादिसत्तदस्सनत्थं. इदं पच्छाभत्तकिच्चं.
एवमिमस्स पच्छाभत्तकिच्चस्स लोकवोलोकनसङ्खाते चतुत्थभागावसाने बुद्धधम्मसङ्घेसु दानसील-उपोसथकम्मादीसु च अकताधिकारे कताधिकारे च अनुपनिस्सयसम्पन्ने उपनिस्सयसम्पन्ने च सत्ते पस्सितुं बुद्धचक्खुना लोकं volokento कसिभारद्वाजं ब्राह्मणं अरहत्तस्स उपनिस्सयसम्पन्नं दिस्वा “तत्थ मयि गते कथा पवत्तिस्सति, ततो कथावसाने धम्मदेसनं सुत्वा एस ब्राह्मणो पब्बजित्वा अरहत्तं पापुणिस्सती”ति च ञत्वा, तत्थ गन्त्वा, कथं समुट्ठापेत्वा इमं सुत्तमभासि.
तत्थ एवं मे सुतन्ति-आदि आयस्मता आनन्देन पठममहासङ्गीतिकाले धम्मसङ्गीतिं करोन्तेन आयस्मता महाकस्सपत्थेरेन पुट्ठेन पञ्चन्नं अरहन्तसतानं वुत्तं, “अहं, खो, समण कसामि च वपामि चा”ति कसिभारद्वाजेन वुत्तं, “अहम्पि खो ब्राह्मण कसामि च वपामि चा”ति-आदि भगवता वुत्तं. तदेतं सब्बम्पि समोधानेत्वा “कसिभारद्वाजसुत्तन्”ति वुच्चति.
तत्थ एवन्ति अयं आकारनिदस्सनावधारणत्थो एवं-सद्दो. आकारत्थेन हि एतेन एतमत्थं दीपेति– नानानयनिपुणमनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तेहि सकसकभासानुरूपमुपलक्खणियसभावं तस्स भगवतो वचनं, तं सब्बाकारेन को समत्थो विञ्ञातुं; अथ, खो, “एवं मे सुतं, मयापि एकेनाकारेन सुतन्”ति. निदस्सनत्थेन “नाहं सयम्भू, न मया इदं सच्छिकतन्”ति अत्तानं परिमोचेन्तो “एवं मे सुतं, मया एवं सुतन्”ति इदानि वत्तब्बं सकलसुत्तं निदस्सेति. अवधारणत्थेन “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो”ति (a. नि. 1.219-223) एवं भगवता पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकम्यतं जनेति “एवं मे सुतं तञ्च अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव, न अञ्ञथा दट्ठब्बन्”ति. मे सुतन्ति एत्थ मयासद्दत्थो मे-सद्दो, सोतद्वारविञ्ञाणत्थो सुतसद्दो. तस्मा एवं मे सुतन्ति एवं मया सोतविञ्ञाणपुब्बङ्गमाय विञ्ञाणवीथिया उपधारितन्ति वुत्तं होति.
एकं समयन्ति एकं कालं. भगवाति भाग्यवा, भग्गवा, भत्तवाति वुत्तं होति. मगधेसु विहरतीति मगधा नाम जनपदिनो राजकुमारा, तेसं निवासो एकोपि जनपदो रुळ्हीसद्देन “मगधा”ति वुच्चति. तस्मिं मगधेसु जनपदे. केचि पन “यस्मा चेतियराजा मुसावादं भणित्वा भूमिं पविसन्तो ‘मा गधं पविसा’ति वुत्तो, यस्मा वा तं राजानं मग्गन्ता भूमिं खनन्ता पुरिसा ‘मा गधं करोथा’ति वुत्ता, तस्मा मगधा”ति एवमादीहि नयेहि बहुधा पपञ्चेन्ति. यं रुच्चति, तं गहेतब्बन्ति. विहरतीति एकं इरियापथबाधनं अपरेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति, पवत्तेतीति वुत्तं होति. दिब्बब्रह्म-अरियविहारेहि वा सत्तानं विविधं हितं हरतीति विहरति. हरतीति उपसंहरति, उपनेति, जनेति, उप्पादेतीति वुत्तं होति. तथा हि यदा सत्ता कामेसु विप्पटिपज्जन्ति, तदा किर भगवा दिब्बेन विहारेन विहरति तेसं अलोभकुसलमूलुप्पादनत्थं– “अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिं उप्पादेत्वा कामेसु विरज्जेय्युन्”ति. यदा पन इस्सरियत्थं सत्तेसु विप्पटिपज्जन्ति, तदा ब्रह्मविहारेन विहरति तेसं अदोसकुसलमूलुप्पादनत्थं– “अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिं उप्पादेत्वा अदोसेन दोसं वूपसमेय्युन्”ति. यदा पन पब्बजिता धम्माधिकरणं विवदन्ति, तदा अरियविहारेन विहरति तेसं अमोहकुसलमूलुप्पादनत्थं– “अप्पेव नाम इमं पटिपत्तिं दिस्वा एत्थ रुचिं उप्पादेत्वा अमोहेन मोहं वूपसमेय्युन्”ति. इरियापथविहारेन पन न कदाचि न विहरति तं विना अत्तभावपरिहरणाभावतोति. अयमेत्थ सङ्खेपो, वित्थारं पन मङ्गलसुत्तवण्णनायं वक्खाम.
दक्खिणागिरिस्मिन्ति यो सो राजगहं परिवारेत्वा ठितो गिरि, तस्स दक्खिणपस्से जनपदो “दक्खिणागिरी”ति वुच्चति, तस्मिं जनपदेति वुत्तं होति. तत्थ विहारस्सापि तदेव नामं. एकनाळायं ब्राह्मणगामेति एकनाळाति तस्स गामस्स नामं. ब्राह्मणा चेत्थ सम्बहुला पटिवसन्ति, ब्राह्मणभोगो वा सो, तस्मा “ब्राह्मणगामो”ति वुच्चति.
तेन खो पन समयेनाति यं समयं भगवा अपराजितपल्लङ्कं आभुजित्वा अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झित्वा पवत्तितवरधम्मचक्को मगधरट्ठे एकनाळं ब्राह्मणगामं उपनिस्साय दक्खिणागिरिमहाविहारे ब्राह्मणस्स इन्द्रियपरिपाकं आगमयमानो विहरति, तेन समयेन करणभूतेनाति वुत्तं होति. खो पनाति इदं पनेत्थ निपातद्वयं पदपूरणमत्तं, अधिकारन्तरदस्सनत्थं वाति दट्ठब्बं. कसिभारद्वाजस्स ब्राह्मणस्साति सो ब्राह्मणो कसिया जीवति, भारद्वाजोति चस्स गोत्तं, तस्मा एवं वुच्चति. पञ्चमत्तानीति यथा– “भोजने मत्तञ्ञू”ति एत्थ मत्तसद्दो पमाणे वत्तति, एवमिधापि, तस्मा पञ्चपमाणानि अनूनानि अनधिकानि, पञ्चनङ्गलसतानीति वुत्तं होति. पयुत्तानीति पयोजितानि, बलिबद्दानं खन्धेसु ठपेत्वा युगे योत्तेहि योजितानि होन्तीति अत्थो.
वप्पकालेति वपनकाले, बीजनिक्खिपकालेति वुत्तं होति. तत्थ द्वे वप्पानि कललवप्पञ्च, पंसुवप्पञ्च. पंसुवप्पं इध अधिप्पेतं. तञ्च खो पठमदिवसे मङ्गलवप्पं. तत्थायं उपकरणसम्पदा– तीणि बलिबद्दसहस्सानि उपट्ठापितानि होन्ति, सब्बेसं सुवण्णमयानि सिङ्गानि पटिमुक्कानि, रजतमया खुरा, सब्बे सेतमालाहि सब्बगन्धसुगन्धेहि पञ्चङ्गुलिकेहि च अलङ्कता परिपुण्णङ्गपच्चङ्गा सब्बलक्खणसम्पन्ना, एकच्चे काळा अञ्जनवण्णायेव, एकच्चे सेता फलिकवण्णा, एकच्चे रत्ता पवाळवण्णा, एकच्चे कम्मासा मसारगल्लवण्णा. पञ्चसता कस्सकपुरिसा सब्बे अहतसेतवत्थनिवत्था मालालङ्कता दक्खिण-अंसकूटेसु ठपितपुप्फचुम्बटका हरितालमनोसिलालञ्छनुज्जलितगत्तभागा दस दस नङ्गला एकेकगुम्बा हुत्वा गच्छन्ति. नङ्गलानं सीसञ्च युगञ्च पतोदा च सुवण्णविनद्धा. पठमनङ्गले अट्ठ बलिबद्दा युत्ता, सेसेसु चत्तारो चत्तारो, अवसेसा किलन्तपरिवत्तनत्थं आनीता. एकेकगुम्बे एकमेकं बीजसकटं एकेको कसति, एकेको वपति.