विपिट्ठिकत्वागाथावण्णना समत्ता.
68. आरद्धवीरियोति का उप्पत्ति? अञ्ञतरो किर पच्चन्तराजा सहस्सयोधपरिमाणबलकायो रज्जेन खुद्दको, पञ्ञाय महन्तो अहोसि. सो एकदिवसं “किञ्चापि अहं खुद्दको, पञ्ञवता च पन सक्का सकलजम्बुदीपं गहेतुन्”ति चिन्तेत्वा सामन्तरञ्ञो दूतं पाहेसि– “सत्तदिवसब्भन्तरे मे रज्जं वा देतु युद्धं वा”ति. ततो सो अत्तनो अमच्चे समोधानेत्वा आह– “मया तुम्हे अनापुच्छायेव साहसं कतं, अमुकस्स रञ्ञो एवं पहितं, किं कातब्बन्”ति? ते आहंसु– “सक्का, महाराज, सो दूतो निवत्तेतुन्”ति? “न सक्का, गतो भविस्सती”ति. “यदि एवं विनासितम्हा तया, तेन हि दुक्खं अञ्ञस्स सत्थेन मरितुं. हन्द, मयं अञ्ञमञ्ञं पहरित्वा मराम, अत्तानं पहरित्वा मराम, उब्बन्धाम, विसं खादामा”ति. एवं तेसु एकमेको मरणमेव संवण्णेति. ततो राजा– “किं मे, इमेहि, अत्थि, भणे, मय्हं योधा”ति आह. अथ “अहं, महाराज, योधो, अहं, महाराज, योधो”ति तं योधसहस्सं उट्ठहि. राजा “एते उपपरिक्खिस्सामी”ति मन्त्वा चितकं सज्जेत्वा आह– “मया, भणे, इदं नाम साहसं कतं, तं मे अमच्चा पटिक्कोसन्ति, सोहं चितकं पविसिस्सामि, को मया सद्धिं पविसिस्सति, केन मय्हं जीवितं परिच्चत्तन्”ति? एवं वुत्ते पञ्चसता योधा उट्ठहिंसु– “मयं, महाराज, पविसामा”ति. ततो राजा अपरे पञ्चसते योधे आह– “तुम्हे इदानि, ताता, किं करिस्सथा”ति? ते आहंसु– “नायं, महाराज, पुरिसकारो, इत्थिकिरिया एसा, अपिच महाराजेन पटिरञ्ञो दूतो पेसितो, तेन मयं रञ्ञा सद्धिं युज्झित्वा मरिस्सामा”ति. ततो राजा “परिच्चत्तं तुम्हेहि मम जीवितन्”ति चतुरङ्गिनिं सेनं सन्नय्हित्वा तेन योधसहस्सेन परिवुतो गन्त्वा रज्जसीमाय निसीदि. सोपि पटिराजा तं पवत्तिं सुत्वा “अरे, सो खुद्दकराजा मम दासस्सापि नप्पहोती”ति कुज्झित्वा सब्बं बलकायं आदाय युज्झितुं निक्खमि. खुद्दकराजा तं अब्भुय्यातं दिस्वा बलकायं आह– “ताता, तुम्हे न बहुका; सब्बे सम्पिण्डित्वा, असिचम्मं गहेत्वा, सीघं इमस्स रञ्ञो पुरतो उजुकं एव गच्छथा”ति. ते तथा अकंसु. अथ सा सेना द्विधा भिज्जित्वा अन्तरमदासि. ते तं राजानं जीवग्गाहं गण्हिंसु, अञ्ञे योधा पलायिंसु. खुद्दकराजा “तं मारेमी”ति पुरतो धावति, पटिराजा तं अभयं याचि. ततो तस्स अभयं दत्वा, सपथं कारापेत्वा, तं अत्तनो मनुस्सं कत्वा, तेन सह अञ्ञं राजानं अब्भुग्गन्त्वा, तस्स रज्जसीमाय ठत्वा पेसेसि– “रज्जं वा मे देतु युद्धं वा”ति. सो “अहं एकयुद्धम्पि न सहामी”ति रज्जं निय्यातेसि. एतेनेव उपायेन सब्बराजानो गहेत्वा अन्ते बाराणसिराजानम्पि अग्गहेसि. सो एकसतराजपरिवुतो सकलजम्बुदीपे रज्जं अनुसासन्तो चिन्तेसि– “अहं पुब्बे खुद्दको अहोसिं, सोम्हि अत्तनो ञाणसम्पत्तिया सकलजम्बुदीपस्स इस्सरो जातो. तं खो पन मे ञाणं लोकियवीरियसम्पयुत्तं, नेव निब्बिदाय न विरागाय संवत्तति, साधु वतस्स स्वाहं इमिना ञाणेन लोकुत्तरधम्मं गवेसेय्यन्”ति. ततो बाराणसिरञ्ञो रज्जं दत्वा, पुत्तदारञ्च सकजनपदमेव पेसेत्वा, पब्बज्जं समादाय विपस्सनं आरभित्वा, पच्चेकबोधिं सच्छिकत्वा अत्तनो वीरियसम्पत्तिं दीपेन्तो इमं उदानगाथं अभासि–
“आरद्धविरियो परमत्थपत्तिया, अलीनचित्तो अकुसीतवुत्ति;
दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो”ति.
तत्थ आरद्धं वीरियमस्साति आरद्धविरियो. एतेन अत्तनो वीरियारम्भं आदिवीरियं दस्सेति. परमत्थो वुच्चति निब्बानं, तस्स पत्तिया परमत्थपत्तिया. एतेन वीरियारम्भेन पत्तब्बफलं दस्सेति. अलीनचित्तोति एतेन बलवीरियूपत्थम्भानं चित्तचेतसिकानं अलीनतं दस्सेति. अकुसीतवुत्तीति एतेन ठान-आसनचङ्कमनादीसु कायस्स अनवसीदनं. दळ्हनिक्कमोति एतेन “कामं तचो च न्हारु चा”ति (म. नि. 2.184; a. नि. 2.5; महानि. 196) एवं पवत्तं पदहनवीरियं दस्सेति, यं तं अनुपुब्बसिक्खादीसु पदहन्तो “कायेन चेव परमसच्चं सच्छिकरोति, पञ्ञाय च नं अतिविज्झ पस्सती”ति वुच्चति. अथ वा एतेन मग्गसम्पयुत्तवीरियं दस्सेति. तञ्हि दळ्हञ्च भावनापारिपूरिं गतत्ता, निक्कमो च सब्बसो पटिपक्खा निक्खन्तत्ता, तस्मा तंसमङ्गीपुग्गलोपि दळ्हो निक्कमो अस्साति “दळ्हनिक्कमो”ति वुच्चति. थामबलूपपन्नोति मग्गक्खणे कायथामेन ञाणबलेन च उपपन्नो, अथ वा थामभूतेन बलेन उपपन्नोति थामबलूपपन्नो, थिरञाणबलूपपन्नोति वुत्तं होति. एतेन तस्स वीरियस्स विपस्सनाञाणसम्पयोगं दीपेन्तो योनिसो पदहनभावं साधेति. पुब्बभागमज्झिम-उक्कट्ठवीरियवसेन वा तयोपि पादा योजेतब्बा. सेसं वुत्तनयमेवाति.
आरद्धवीरियगाथावण्णना समत्ता.
69. पटिसल्लानन्ति का उप्पत्ति? इमिस्सा गाथाय आवरणगाथाय उप्पत्तिसदिसा एव उप्पत्ति, नत्थि कोचि विसेसो. अत्थवण्णनायं पनस्सा पटिसल्लानन्ति तेहि तेहि सत्तसङ्खारेहि पटिनिवत्तित्वा सल्लीनं एकत्तसेविता एकीभावो, कायविवेकोति अत्थो. झानन्ति पच्चनीकझापनतो आरम्मणलक्खणूपनिज्झानतो च चित्तविवेको वुच्चति. तत्थ अट्ठसमापत्तियो नीवरणादिपच्चनीकझापनतो आरम्मणूपनिज्झानतो च झानन्ति वुच्चति, विपस्सनामग्गफलानि सत्तसञ्ञादिपच्चनीकझापनतो, लक्खणूपनिज्झानतोयेव चेत्थ फलानि. इध पन आरम्मणूपनिज्झानमेव अधिप्पेतं. एवमेतं पटिसल्लानञ्च झानञ्च अरिञ्चमानो, अजहमानो, अनिस्सज्जमानो. धम्मेसूति विपस्सनूपगेसु पञ्चक्खन्धादिधम्मेसु. निच्चन्ति सततं, समितं, अब्भोकिण्णं. अनुधम्मचारीति ते धम्मे आरब्भ पवत्तमानेन अनुगतं विपस्सनाधम्मं चरमानो. अथ वा धम्माति नव लोकुत्तरधम्मा, तेसं धम्मानं अनुलोमो धम्मोति अनुधम्मो, विपस्सनायेतं अधिवचनं. तत्थ “धम्मानं निच्चं अनुधम्मचारी”ति वत्तब्बे गाथाबन्धसुखत्थं विभत्तिब्यत्तयेन “धम्मेसू”ति वुत्तं सिया. आदीनवं सम्मसिता भवेसूति ताय अनुधम्मचरितासङ्खाताय विपस्सनाय अनिच्चाकारादिदोसं तीसु भवेसु समनुपस्सन्तो एवं इमं कायविवेकचित्तविवेकं अरिञ्चमानो सिखाप्पत्तविपस्सनासङ्खाताय पटिपदाय अधिगतोति वत्तब्बो एको चरेति एवं योजना वेदितब्बा.
पटिसल्लानगाथावण्णना समत्ता.
70. तण्हक्खयन्ति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा महच्चराजानुभावेन नगरं पदक्खिणं करोति. तस्स सरीरसोभाय आवट्टितहदया सत्ता पुरतो गच्छन्तापि निवत्तित्वा तमेव उल्लोकेन्ति, पच्छतो गच्छन्तापि, उभोहि पस्सेहि गच्छन्तापि. पकतिया एव हि बुद्धदस्सने पुण्णचन्दसमुद्दराजदस्सने च अतित्तो लोको. अथ अञ्ञतरा कुटुम्बियभरियापि उपरिपासादगता सीहपञ्जरं विवरित्वा ओलोकयमाना अट्ठासि. राजा तं दिस्वाव पटिबद्धचित्तो हुत्वा अमच्चं आणापेसि– “जानाहि ताव, भणे, अयं इत्थी ससामिका वा असामिका वा”ति. सो गन्त्वा “ससामिका”ति आरोचेसि. अथ राजा चिन्तेसि– “इमा वीसतिसहस्सनाटकित्थियो देवच्छरायो विय मंयेव एकं अभिरमेन्ति, सो दानाहं एतापि अतुसित्वा परस्स इत्थिया तण्हं उप्पादेसिं, सा उप्पन्ना अपायमेव आकड्ढती”ति तण्हाय आदीनवं दिस्वा “हन्द नं निग्गण्हामी”ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि–
“तण्हक्खयं पत्थयमप्पमत्तो, अनेळमूगो सुतवा सतीमा;
सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो”ति.
तत्थ तण्हक्खयन्ति निब्बानं, एवं दिट्ठादीनवाय तण्हाय एव अप्पवत्तिं. अप्पमत्तोति सातच्चकारी सक्कच्चकारी. अनेळमूगोति अलालामुखो. अथ वा अनेळो च अमूगो च, पण्डितो ब्यत्तोति वुत्तं होति. हितसुखसम्पापकं सुतमस्स अत्थीति सुतवा आगमसम्पन्नोति वुत्तं होति. सतीमाति चिरकतादीनं अनुस्सरिता. सङ्खातधम्मोति धम्मुपपरिक्खाय परिञ्ञातधम्मो. नियतोति अरियमग्गेन नियामं पत्तो. पधानवाति सम्मप्पधानवीरियसम्पन्नो. उप्पटिपाटिया एस पाठो योजेतब्बो. एवमेतेहि अप्पमादादीहि समन्नागतो नियामसम्पापकेन पधानेन पधानवा, तेन पधानेन पत्तनियामत्ता नियतो, ततो अरहत्तप्पत्तिया सङ्खातधम्मो. अरहा हि पुन सङ्खातब्बाभावतो “सङ्खातधम्मो”ति वुच्चति. यथाह “ये च सङ्खातधम्मासे, ये च सेखा पुथू इधा”ति (सु. नि. 1044; चूळनि. अजितमाणवपुच्छानिद्देस 7). सेसं वुत्तनयमेवाति.
तण्हक्खयगाथावण्णना समत्ता.
71. सीहो वाति का उप्पत्ति? अञ्ञतरस्स किर बाराणसिरञ्ञो दूरे उय्यानं होति. सो पगेव वुट्ठाय उय्यानं गच्छन्तो अन्तरामग्गे याना ओरुय्ह उदकट्ठानं उपगतो “मुखं धोविस्सामी”ति. तस्मिञ्च पदेसे सीही पोतकं जनेत्वा गोचराय गता. राजपुरिसो तं दिस्वा “सीहपोतको देवा”ति आरोचेसि. राजा “सीहो किर न कस्सचि भायती”ति तं उपपरिक्खितुं भेरि-आदीनि आकोटापेसि. सीहपोतको तं सद्दं सुत्वापि तथेव सयि. राजा यावततियकं आकोटापेसि, सो ततियवारे सीसं उक्खिपित्वा सब्बं परिसं ओलोकेत्वा तथेव सयि. अथ राजा “यावस्स माता नागच्छति, ताव गच्छामा”ति वत्वा गच्छन्तो चिन्तेसि– “तं दिवसं जातोपि सीहपोतको न सन्तसति न भायति, कुदास्सु नामाहम्पि तण्हादिट्ठिपरितासं छेत्वा न सन्तसेय्यं न भायेय्यन्”ति. सो तं आरम्मणं गहेत्वा, गच्छन्तो पुन केवट्टेहि मच्छे गहेत्वा साखासु बन्धित्वा पसारिते जाले वातं अलग्गंयेव गच्छमानं दिस्वा, तम्पि निमित्तं अग्गहेसि– “कुदास्सु नामाहम्पि तण्हादिट्ठिजालं मोहजालं वा फालेत्वा एवं असज्जमानो गच्छेय्यन्”ति. अथ उय्यानं गन्त्वा सिलापट्टपोक्खरणितीरे निसिन्नो वातब्भाहतानि पदुमानि ओनमित्वा उदकं फुसित्वा वातविगमे पुन यथाठाने ठितानि उदकेन अनुपलित्तानि दिस्वा तम्पि निमित्तं अग्गहेसि– “कुदास्सु नामाहम्पि यथा एतानि उदके जातानि उदकेन अनुपलित्तानि तिट्ठन्ति, एवमेवं लोके जातो लोकेन अनुपलित्तो तिट्ठेय्यन्”ति. सो पुनप्पुनं “यथा सीहवातपदुमानि, एवं असन्तसन्तेन असज्जमानेन अनुपलित्तेन भवितब्बन्”ति चिन्तेत्वा, रज्जं पहाय पब्बजित्वा, विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि–
“सीहोव सद्देसु असन्तसन्तो, वातोव जालम्हि असज्जमानो;
पदुमंव तोयेन अलिप्पमानो, एको चरे खग्गविसाणकप्पो”ति.
तत्थ सीहोति चत्तारो सीहा– तिणसीहो, पण्डुसीहो, काळसीहो, केसरसीहोति. केसरसीहो तेसं अग्गमक्खायति. सोव इध अधिप्पेतो. वातो पुरत्थिमादिवसेन अनेकविधो, पदुमं रत्तसेतादिवसेन. तेसु यो कोचि वातो यंकिञ्चि पदुमञ्च वट्टतियेव. तत्थ यस्मा सन्तासो अत्तसिनेहेन होति, अत्तसिनेहो च तण्हालेपो, सोपि दिट्ठिसम्पयुत्तेन वा दिट्ठिविप्पयुत्तेन वा लोभेन होति, सो च तण्हायेव. सज्जनं पन तत्थ उपपरिक्खाविरहितस्स मोहेन होति, मोहो च अविज्जा. तत्थ समथेन तण्हाय पहानं होति, विपस्सनाय, अविज्जाय. तस्मा समथेन अत्तसिनेहं पहाय सीहोव सद्देसु अनिच्चादीसु असन्तसन्तो, विपस्सनाय मोहं पहाय वातोव जालम्हि खन्धायतनादीसु असज्जमानो, समथेनेव लोभं लोभसम्पयुत्तं एव दिट्ठिञ्च पहाय, पदुमंव तोयेन सब्बभवभोगलोभेन अलिप्पमानो. एत्थ च समथस्स सीलं पदट्ठानं, समथो समाधि, विपस्सना पञ्ञाति. एवं तेसु द्वीसु धम्मेसु सिद्धेसु तयोपि खन्धा सिद्धा होन्ति. तत्थ सीलक्खन्धेन सुरतो होति. सो सीहोव सद्देसु आघातवत्थूसु कुज्झितुकामताय न सन्तसति. पञ्ञाक्खन्धेन पटिविद्धसभावो वातोव जालम्हि खन्धादिधम्मभेदे न सज्जति, समाधिक्खन्धेन वीतरागो पदुमंव तोयेन रागेन न लिप्पति. एवं समथविपस्सनाहि सीलसमाधिपञ्ञाक्खन्धेहि च यथासम्भवं अविज्जातण्हानं तिण्णञ्च अकुसलमूलानं पहानवसेन असन्तसन्तो असज्जमानो अलिप्पमानो च वेदितब्बो. सेसं वुत्तनयमेवाति.
असन्तसन्तगाथावण्णना समत्ता.
72. सीहो यथाति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा पच्चन्तं कुप्पितं वूपसमेतुं गामानुगामिमग्गं छड्डेत्वा, उजुं अटविमग्गं गहेत्वा, महतिया सेनाय गच्छति. तेन च समयेन अञ्ञतरस्मिं पब्बतपादे सीहो बालसूरियातपं तप्पमानो निपन्नो होति. तं दिस्वा राजपुरिसो रञ्ञो आरोचेसि. राजा “सीहो किर सद्देन न सन्तसती”ति भेरिसङ्खपणवादीहि सद्दं कारापेसि. सीहो तथेव निपज्जि. दुतियम्पि कारापेसि. सीहो तथेव निपज्जि. ततियम्पि कारापेसि. सीहो “मम पटिसत्तु अत्थी”ति चतूहि पादेहि सुप्पतिट्ठितं पतिट्ठहित्वा सीहनादं नदि. तं सुत्वाव हत्थारोहादयो हत्थि-आदीहि ओरोहित्वा तिणगहनानि पविट्ठा, हत्थि-अस्सगणा दिसाविदिसा पलाता. रञ्ञो हत्थीपि राजानं गहेत्वा वनगहनानि पोथयमानो पलायि. सो तं सन्धारेतुं असक्कोन्तो रुक्खसाखाय ओलम्बित्वा पथविं पतित्वा, एकपदिकमग्गेन गच्छन्तो पच्चेकबुद्धानं वसनट्ठानं पापुणित्वा तत्थ पच्चेकबुद्धे पुच्छि– “अपि, भन्ते, सद्दमस्सुत्था”ति? “आम, महाराजा”ति. “कस्स सद्दं, भन्ते”ति? “पठमं भेरिसङ्खादीनं, पच्छा सीहस्सा”ति. “न भायित्थ, भन्ते”ति? “न मयं, महाराज, कस्सचि सद्दस्स भायामा”ति. “सक्का पन, भन्ते, मय्हम्पि एदिसं कातुन्”ति? “सक्का, महाराज, सचे पब्बजसी”ति. “पब्बजामि, भन्ते”ति. ततो नं पब्बाजेत्वा पुब्बे वुत्तनयेनेव आभिसमाचारिकं सिक्खापेसुं. सोपि पुब्बे वुत्तनयेनेव विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि–
“सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारी;
सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो”ति.
तत्थ सहना च हनना च सीघजवत्ता च सीहो. केसरसीहोव इध अधिप्पेतो. दाठा बलमस्स अत्थीति दाठबली. पसय्ह अभिभुय्याति, उभयं चारीसद्देन सह योजेतब्बं पसय्हचारी अभिभुय्यचारीति तत्थ पसय्ह निग्गहेत्वा चरणेन पसय्हचारी, अभिभवित्वा, सन्तासेत्वा, वसीकत्वा, चरणेन अभिभुय्यचारी. स्वायं कायबलेन पसय्हचारी, तेजसा अभिभुय्यचारी. तत्थ सचे कोचि वदेय्य– “किं पसय्ह अभिभुय्य चारी”ति, ततो मिगानन्ति सामिवचनं उपयोगवचनं कत्वा “मिगे पसय्ह अभिभुय्य चारी”ति पटिवत्तब्बं. पन्तानीति दूरानि. सेनासनानीति वसनट्ठानानि. सेसं पुब्बे वुत्तनयेनेव सक्का जानितुन्ति न वित्थारितन्ति.
दाठबलीगाथावण्णना समत्ता.
73. मेत्तं उपेक्खन्ति का उप्पत्ति? अञ्ञतरो किर राजा मेत्तादिझानलाभी अहोसि. सो “झानसुखन्तरायकरं रज्जन्”ति झानानुरक्खणत्थं रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा, इमं उदानगाथं अभासि–
मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले;
सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो”ति.
तत्थ “सब्बे सत्ता सुखिता होन्तू”ति-आदिना नयेन हितसुखुपनयनकामता मेत्ता. “अहो वत इमम्हा दुक्खा विमुच्चेय्युन्”ति-आदिना नयेन अहितदुक्खापनयनकामता करुणा. “मोदन्ति वत भोन्तो सत्ता मोदन्ति साधु सुट्ठू”ति-आदिना नयेन हितसुखाविप्पयोगकामता मुदिता. “पञ्ञायिस्सन्ति सकेन कम्मेना”ति सुखदुक्खेसु अज्झुपेक्खनता उपेक्खा. गाथाबन्धसुखत्थं पन उप्पटिपाटिया मेत्तं वत्वा उपेक्खा वुत्ता, मुदिता पच्छा. विमुत्तिन्ति चतस्सोपि हि एता अत्तनो पच्चनीकधम्मेहि विमुत्तत्ता विमुत्तियो. तेन वुत्तं “मेत्तं उपेक्खं करुणं, विमुत्तिं, आसेवमानो मुदितञ्च काले”ति. तत्थ आसेवमानोति तिस्सो तिकचतुक्कज्झानवसेन, उपेक्खं चतुत्थज्झानवसेन भावयमानो. कालेति मेत्तं आसेवित्वा ततो वुट्ठाय करुणं, ततो वुट्ठाय मुदितं, ततो इतरतो वा निप्पीतिकझानतो वुट्ठाय उपेक्खं आसेवमानो “काले आसेवमानो”ति वुच्चति, आसेवितुं फासुकाले वा. सब्बेन लोकेन अविरुज्झमानोति दससु दिसासु सब्बेन सत्तलोकेन अविरुज्झमानो. मेत्तादीनञ्हि भावितत्ता सत्ता अप्पटिकूला होन्ति. सत्तेसु च विरोधभूतो पटिघो वूपसम्मति. तेन वुत्तं– “सब्बेन लोकेन अविरुज्झमानो”ति. अयमेत्थ सङ्खेपो, वित्थारेन पन मेत्तादिकथा अट्ठसालिनिया धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. 251) वुत्ता. सेसं पुब्बवुत्तसदिसमेवाति.
अप्पमञ्ञागाथावण्णना समत्ता.
74. रागञ्च दोसञ्चाति का उप्पत्ति? राजगहं किर उपनिस्साय मातङ्गो नाम पच्चेकबुद्धो विहरति सब्बपच्छिमो पच्चेकबुद्धानं. अथ अम्हाकं बोधिसत्ते उप्पन्ने देवतायो बोधिसत्तस्स पूजनत्थाय आगच्छन्तियो तं दिस्वा “मारिसा, मारिसा, बुद्धो लोके उप्पन्नो”ति भणिंसु सो निरोधा वुट्ठहन्तो तं सद्दं सुत्वा, अत्तनो च जीवितक्खयं दिस्वा, हिमवन्ते महापपातो नाम पब्बतो पच्चेकबुद्धानं परिनिब्बानट्ठानं, तत्थ आकासेन गन्त्वा पुब्बे परिनिब्बुतपच्चेकबुद्धस्स अट्ठिसङ्घातं पपाते पक्खिपित्वा, सिलातले निसीदित्वा इमं उदानगाथं अभासि–
“रागञ्च दोसञ्च पहाय मोहं, सन्दालयित्वान संयोजनानि;
असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो”ति.
तत्थ रागदोसमोहा उरगसुत्ते वुत्ता. संयोजनानीति दस संयोजनानि. तानि च तेन तेन मग्गेन सन्दालयित्वा. असन्तसं जीवितसङ्खयम्हीति जीवितसङ्खयो वुच्चति चुतिचित्तस्स परिभेदो, तस्मिञ्च जीवितसङ्खये जीवितनिकन्तिया पहीनत्ता असन्तसन्ति. एत्तावता सोपादिसेसं निब्बानधातुं अत्तनो दस्सेत्वा गाथापरियोसाने अनुपादिसेसाय निब्बानधातुया परिनिब्बायीति.
जीवितसङ्खयगाथावण्णना समत्ता.
75. भजन्तीति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा आदिगाथाय वुत्तप्पकारमेव फीतं रज्जं समनुसासति. तस्स खरो आबाधो उप्पज्जि, दुक्खा वेदना वत्तन्ति. वीसतिसहस्सित्थियो परिवारेत्वा हत्थपादसम्बाहनादीनि करोन्ति. अमच्चा “न दानायं राजा जीविस्सति, हन्द मयं अत्तनो सरणं गवेसामा”ति चिन्तेत्वा अञ्ञस्स रञ्ञो सन्तिकं गन्त्वा उपट्ठानं याचिंसु. ते तत्थ उपट्ठहन्तियेव, न किञ्चि लभन्ति. राजापि आबाधा वुट्ठहित्वा पुच्छि “इत्थन्नामो च इत्थन्नामो च कुहिन्”ति? ततो तं पवत्तिं सुत्वा सीसं चालेत्वा तुण्ही अहोसि. तेपि अमच्चा “राजा वुट्ठितो”ति सुत्वा तत्थ किञ्चि अलभमाना परमेन पारिजुञ्ञेन समन्नागता पुनदेव आगन्त्वा राजानं वन्दित्वा एकमन्तं अट्ठंसु. तेन च रञ्ञा “कुहिं, ताता, तुम्हे गता”ति वुत्ता आहंसु– “देवं दुब्बलं दिस्वा आजीविकभयेनम्हा असुकं नाम जनपदं गता”ति. राजा सीसं चालेत्वा चिन्तेसि– “यंनूनाहं इमे वीमंसेय्यं, किं पुनपि एवं करेय्युं नो”ति? सो पुब्बे आबाधिकरोगेन फुट्ठो विय बाळ्हवेदनं अत्तानं दस्सेन्तो गिलानालयं अकासि. इत्थियो सम्परिवारेत्वा पुब्बसदिसमेव सब्बं अकंसु. तेपि अमच्चा तथेव पुन बहुतरं जनं गहेत्वा पक्कमिंसु. एवं राजा यावततियं सब्बं पुब्बसदिसं अकासि. तेपि तथेव पक्कमिंसु. ततो चतुत्थम्पि ते आगते दिस्वा “अहो इमे दुक्करं अकंसु, ये मं ब्याधितं पहाय अनपेक्खा पक्कमिंसू”ति निब्बिन्नो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि–
“भजन्ति सेवन्ति च कारणत्था, निक्कारणा दुल्लभा अज्ज मित्ता;
अत्तट्ठपञ्ञा असुची मनुस्सा, एको चरे खग्गविसाणकप्पो”ति.
तत्थ भजन्तीति सरीरेन अल्लीयित्वा पयिरुपासन्ति. सेवन्तीति अञ्जलिकम्मादीहि किं कारपटिस्साविताय च परिचरन्ति. कारणं अत्थो एतेसन्ति कारणत्था, भजनाय सेवनाय च नाञ्ञं कारणमत्थि, अत्थो एव नेसं कारणं, अत्थहेतु सेवन्तीति वुत्तं होति. निक्कारणा दुल्लभा अज्ज मित्ताति “इतो किञ्चि लच्छामा”ति एवं अत्तपटिलाभकारणेन निक्कारणा, केवलं–
“उपकारो च यो मित्तो,
सुखे दुक्खे च यो सखा;
अत्थक्खायी च यो मित्तो,
यो च मित्तानुकम्पको”ति. (दी. नि. 3.265)–
एवं वुत्तेन अरियेन मित्तभावेन समन्नागता दुल्लभा अज्ज मित्ता. अत्तनि ठिता एतेसं पञ्ञा, अत्तानंयेव ओलोकेन्ति, न अञ्ञन्ति अत्तट्ठपञ्ञा. दिट्ठत्थपञ्ञाति अयम्पि किर पोराणपाठो, सम्पति दिट्ठियेव अत्थे एतेसं पञ्ञा, आयतिं न पेक्खन्तीति वुत्तं होति. असुचीति असुचिना अनरियेन कायवचीमनोकम्मेन समन्नागता. सेसं पुब्बे वुत्तनयेनेव वेदितब्बन्ति.
कारणत्थगाथावण्णना समत्ता.
चतुत्थो वग्गो निट्ठितो एकादसहि गाथाहि.
एवमेतं एकचत्तालीसगाथापरिमाणं खग्गविसाणसुत्तं कत्थचिदेव वुत्तेन योजनानयेन सब्बत्थ यथानुरूपं योजेत्वा अनुसन्धितो अत्थतो च वेदितब्बं. अतिवित्थारभयेन पन अम्हेहि न सब्बत्थ योजितन्ति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय खग्गविसाणसुत्तवण्णना निट्ठिता.