सङ्गगाथावण्णना समत्ता.

62. सन्दालयित्वानाति का उप्पत्ति? बाराणसियं किर अनिवत्तब्रह्मदत्तो नाम राजा अहोसि सो सङ्गामं ओतिण्णो अजिनित्वा अञ्ञं वा किच्चं आरद्धो अनिट्ठपेत्वा न निवत्तति, तस्मा नं एवं सञ्जानिंसु. सो एकदिवसं उय्यानं गच्छति. तेन च समयेन वनदाहो उट्ठासि. सो अग्गि सुक्खानि च हरितानि च तिणादीनि दहन्तो अनिवत्तमानो एव गच्छति. राजा तं दिस्वा तप्पटिभागनिमित्तं उप्पादेसि. “यथायं वनदाहो, एवमेव एकादसविधो अग्गि सब्बसत्ते दहन्तो अनिवत्तमानोव गच्छति महादुक्खं उप्पादेन्तो, कुदास्सु नामाहम्पि इमस्स दुक्खस्स निवत्तनत्थं अयं अग्गि विय अरियमग्गञाणग्गिना किलेसे दहन्तो अनिवत्तमानो गच्छेय्यन्”ति? ततो मुहुत्तं गन्त्वा केवट्टे अद्दस नदियं मच्छे गण्हन्ते तेसं जालन्तरं पविट्ठो एको महामच्छो जालं भेत्वा पलायि. ते “मच्छो जालं भेत्वा गतो”ति सद्दमकंसु. राजा तम्पि वचनं सुत्वा तप्पटिभागनिमित्तं उप्पादेसि– “कुदास्सु नामाहम्पि अरियमग्गञाणेन तण्हादिट्ठिजालं भेत्वा असज्जमानो गच्छेय्यन्”ति. सो रज्जं पहाय पब्बजित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि, इमञ्च उदानगाथं अभासि–
“सन्दालयित्वान संयोजनानि, जालंव भेत्वा सलिलम्बुचारी;
अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो”ति.
तस्सा दुतियपादे जालन्ति सुत्तमयं वुच्चति. अम्बूति उदकं, तत्थ चरतीति अम्बुचारी, मच्छस्सेतं अधिवचनं. सलिले अम्बुचारी सलिलम्बुचारी, तस्मिं नदीसलिले जालं भेत्वा अम्बुचारीवाति वुत्तं होति. ततियपादे दड्ढन्ति दड्ढट्ठानं वुच्चति. यथा अग्गि दड्ढट्ठानं पुन न निवत्तति, न तत्थ भिय्यो आगच्छति, एवं मग्गञाणग्गिना दड्ढं कामगुणट्ठानं अनिवत्तमानो तत्थ भिय्यो अनागच्छन्तोति वुत्तं होति. सेसं वुत्तनयमेवाति.

सन्दालनगाथावण्णना समत्ता.

63. ओक्खित्तचक्खूति का उप्पत्ति? बाराणसियं किर चक्खुलोलब्रह्मदत्तो नाम राजा पादलोलब्रह्मदत्तो विय नाटकदस्सनमनुयुत्तो होति. अयं पन विसेसो– सो असन्तुट्ठो तत्थ तत्थ गच्छति, अयं तं तं नाटकं दिस्वा अतिविय अभिनन्दित्वा नाटकपरिवत्तदस्सनेन तण्हं वड्ढेन्तो विचरति. सो किर नाटकदस्सनाय आगतं अञ्ञतरं कुटुम्बियभरियं दिस्वा रागं उप्पादेसि. ततो संवेगमापज्जित्वा पुन “अहं इमं तण्हं वड्ढेन्तो अपायपरिपूरको भविस्सामि, हन्द नं निग्गण्हामी”ति पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पुरिमपटिपत्तिं गरहन्तो तप्पटिपक्खगुणदीपिकं इमं उदानगाथं अभासि–
“ओक्खित्तचक्खू न च पादलोलो, गुत्तिन्द्रियो रक्खितमानसानो;
अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो”ति.
तत्थ ओक्खित्तचक्खूति हेट्ठाखित्तचक्खु, सत्त गीवट्ठीनि पटिपाटिया ठपेत्वा परिवज्जगहेतब्बदस्सनत्थं युगमत्तं पेक्खमानोति वुत्तं होति. न तु हनुकट्ठिना हदयट्ठिं सङ्घट्टेन्तो. एवञ्हि ओक्खित्तचक्खुता न समणसारुप्पा होती. न च पादलोलोति एकस्स दुतियो, द्विन्नं ततियोति एवं गणमज्झं पविसितुकामताय कण्डूयमानपादो विय अभवन्तो, दीघचारिक-अनवट्ठितचारिकविरतो वा. गुत्तिन्द्रियोति छसु इन्द्रियेसु इध विसुंवुत्तावसेसवसेन गोपितिन्द्रियो. रक्खितमानसानोति मानसं येव मानसानं, तं रक्खितमस्साति रक्खितमानसानो. यथा किलेसेहि न विलुप्पति, एवं रक्खितचित्तोति वुत्तं होति. अनवस्सुतोति इमाय पटिपत्तिया तेसु तेसु आरम्मणेसु किलेस-अन्वास्सवविरहितो. अपरिडय्हमानोति एवं अन्वास्सवविरहाव किलेसग्गीहि अपरिडय्हमानो. बहिद्धा वा अनवस्सुतो, अज्झत्तं अपरिडय्हमानो. सेसं वुत्तनयमेवाति.

ओक्खित्तचक्खुगाथावण्णना समत्ता.

64. ओहारयित्वाति का उप्पत्ति? बाराणसियं किर अयं अञ्ञोपि चातुमासिकब्रह्मदत्तो नाम राजा चतुमासे चतुमासे उय्यानकीळं गच्छति. सो एकदिवसं गिम्हानं मज्झिमे मासे उय्यानं पविसन्तो उय्यानद्वारे पत्तसञ्छन्नं पुप्फालङ्कतविटपं पारिच्छत्तककोविळारं दिस्वा एकं पुप्फं गहेत्वा उय्यानं पाविसि. ततो “रञ्ञा अग्गपुप्फं गहितन्”ति अञ्ञतरोपि अमच्चो हत्थिक्खन्धे ठितो एव एकं पुप्फं अग्गहेसि. एतेनेव उपायेन सब्बो बलकायो अग्गहेसि. पुप्फं अनस्सादेन्ता पत्तम्पि गण्हिंसु. सो रुक्खो निप्पत्तपुप्फो खन्धमत्तोव अहोसि. तं राजा सायन्हसमये उय्याना निक्खमन्तो दिस्वा “किं कतो अयं रुक्खो, मम आगमनवेलायं मणिवण्णसाखन्तरेसु पवाळसदिसपुप्फालङ्कतो अहोसि, इदानि निप्पत्तपुप्फो जातो”ति चिन्तेन्तो तस्सेवाविदूरे अपुप्फितं रुक्खं सञ्छन्नपलासं अद्दस. दिस्वा चस्स एतदहोसि– “अयं रुक्खो पुप्फभरितसाखत्ता बहुजनस्स लोभनीयो अहोसि, तेन मुहुत्तेनेव ब्यसनं पत्तो, अयं पनञ्ञो अलोभनीयत्ता तथेव ठितो. इदम्पि रज्जं पुप्फितरुक्खो विय लोभनीयं, भिक्खुभावो पन अपुप्फितरुक्खो विय अलोभनीयो. तस्मा याव इदम्पि अयं रुक्खो विय न विलुप्पति, ताव अयमञ्ञो सञ्छन्नपत्तो यथा पारिच्छत्तको, एवं कासावेन परिसञ्छन्नेन हुत्वा पब्बजितब्बन्”ति. सो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि–
“ओहारयित्वा गिहिब्यञ्जनानि, सञ्छन्नपत्तो यथा पारिछत्तो;
कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो”ति.
तत्थ कासायवत्थो अभिनिक्खमित्वाति इमस्स पादस्स गेहा अभिनिक्खमित्वा कासायवत्थो हुत्वाति एवमत्थो वेदितब्बो. सेसं वुत्तनयेनेव सक्का जानितुन्ति न वित्थारितन्ति.

पारिच्छत्तकगाथावण्णना समत्ता.

ततियो वग्गो निट्ठितो.

65. रसेसूति का उप्पत्ति? अञ्ञतरो किर बाराणसिराजा उय्याने अमच्चपुत्तेहि परिवुतो सिलापट्टपोक्खरणियं कीळति. तस्स सूदो सब्बमंसानं रसं गहेत्वा अतीव सुसङ्खतं अमतकप्पं अन्तरभत्तं पचित्वा उपनामेसि. सो तत्थ गेधमापन्नो कस्सचि किञ्चि अदत्वा अत्तनाव भुञ्जि. उदककीळतो च अतिविकाले निक्खन्तो सीघं सीघं भुञ्जि. येहि सद्धिं पुब्बे भुञ्जति, न तेसं कञ्चि सरि. अथ पच्छा पटिसङ्खानं उप्पादेत्वा “अहो, मया पापं कतं, य्वाहं रसतण्हाय अभिभूतो सब्बजनं विसरित्वा एककोव भुञ्जिं. हन्द रसतण्हं निग्गण्हामी”ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पुरिमपटिपत्तिं गरहन्तो तप्पटिपक्खगुणदीपिकं इमं उदानगाथं अभासि–
“रसेसु गेधं अकरं अलोलो, अनञ्ञपोसी सपदानचारी;
कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो”ति.
तत्थ रसेसूति अम्बिलमधुरतित्तककटुकलोणिकखारिककसावादिभेदेसु सायनीयेसु. गेधं अकरन्ति गिद्धिं अकरोन्तो, तण्हं अनुप्पादेन्तोति वुत्तं होति. अलोलोति “इदं सायिस्सामि, इदं सायिस्सामी”ति एवं रसविसेसेसु अनाकुलो. अनञ्ञपोसीति पोसेतब्बकसद्धिविहारिकादिविरहितो कायसन्धारणमत्तेन सन्तुट्ठोति वुत्तं होति. यथा वा पुब्बे उय्याने रसेसु गेधकरणलोलो हुत्वा अञ्ञपोसी आसिं, एवं अहुत्वा याय तण्हाय लोलो हुत्वा रसेसु गेधं करोति. तं तण्हं हित्वा आयतिं तण्हामूलकस्स अञ्ञस्स अत्तभावस्स अनिब्बत्तनेन अनञ्ञपोसीति दस्सेति. अथ वा अत्थभञ्जनकट्ठेन अञ्ञेति किलेसा वुच्चन्ति. तेसं अपोसनेन अनञ्ञपोसीति अयम्पेत्थ अत्थो. सपदानचारीति अवोक्कम्मचारी अनुपुब्बचारी, घरपटिपाटिं अछड्डेत्वा अड्ढकुलञ्च दलिद्दकुलञ्च निरन्तरं पिण्डाय पविसमानोति अत्थो. कुले कुले अप्पटिबद्धचित्तोति खत्तियकुलादीसु यत्थ कत्थचि किलेसवसेन अलग्गचित्तो, चन्दूपमो निच्चनवको हुत्वाति अत्थो. सेसं वुत्तनयमेवाति.

रसगेधगाथावण्णना समत्ता.

66. पहाय पञ्चावरणानीति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा पठमज्झानलाभी अहोसि. सो झानानुरक्खणत्थं रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पटिपत्तिसम्पदं दीपेन्तो इमं उदानगाथं अभासि–
“पहाय पञ्चावरणानि चेतसो, उपक्किलेसे ब्यपनुज्ज सब्बे;
अनिस्सितो छेत्व सिनेहदोसं, एको चरे खग्गविसाणकप्पो”ति.
तत्थ आवरणानीति नीवरणानेव. तानि अत्थतो उरगसुत्ते वुत्तानि. तानि पन यस्मा अब्भादयो विय चन्दसूरिये चेतो आवरन्ति, तस्मा “आवरणानि चेतसो”ति वुत्तानि. तानि उपचारेन वा अप्पनाय वा पहाय. उपक्किलेसेति उपगम्म चित्तं विबाधेन्ते अकुसले धम्मे, वत्थोपमादीसु वुत्ते अभिज्झादयो वा. ब्यपनुज्जाति पनुदित्वा विनासेत्वा, विपस्सनामग्गेन पजहित्वाति अत्थो. सब्बेति अनवसेसे. एवं समथविपस्सनासम्पन्नो पठममग्गेन दिट्ठिनिस्सयस्स पहीनत्ता अनिस्सितो. सेसमग्गेहि छेत्वा तेधातुकं सिनेहदोसं, तण्हारागन्ति वुत्तं होति. सिनेहो एव हि गुणपटिपक्खतो सिनेहदोसोति वुत्तो. सेसं वुत्तनयमेवाति.

आवरणगाथावण्णना समत्ता.

67. विपिट्ठिकत्वानाति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा चतुत्थज्झानलाभी अहोसि. सो झानानुरक्खणत्थं रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा अत्तनो पटिपत्तिसम्पदं दीपेन्तो इमं उदानगाथं अभासि–
“विपिट्ठिकत्वान सुखं दुखञ्च, पुब्बेव च सोमनस्सदोमनस्सं;
लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो”ति.
तत्थ विपिट्ठिकत्वानाति पिट्ठितो कत्वा, छड्डेत्वा जहित्वाति अत्थो. सुखं दुखञ्चाति कायिकं सातासातं. सोमनस्सदोमनस्सन्ति चेतसिकं सातासातं. उपेक्खन्ति चतुत्थज्झानुपेक्खं. समथन्ति चतुत्थज्झानसमथमेव. विसुद्धन्ति पञ्चनीवरणवितक्कविचारपीतिसुखसङ्खातेहि नवहि पच्चनीकधम्मेहि विमुत्तत्ता विसुद्धं, निद्धन्तसुवण्णमिव विगतूपक्किलेसन्ति अत्थो.
अयं पन योजना– विपिट्ठिकत्वान सुखं दुक्खञ्च पुब्बेव पठमज्झानुपचारभूमियंयेव दुक्खं, ततियज्झानुपचारभूमियं सुखन्ति अधिप्पायो. पुन आदितो वुत्तं चकारं परतो नेत्वा “सोमनस्सं दोमनस्सञ्च विपिट्ठिकत्वान पुब्बेवा”ति अधिकारो. तेन सोमनस्सं चतुत्थज्झानुपचारे, दोमनस्सञ्च दुतियज्झानुपचारेयेवाति दीपेति. एतानि हि एतेसं परियायतो पहानट्ठानानि. निप्परियायतो पन दुक्खस्स पठमज्झानं, दोमनस्सस्स दुतियज्झानं, सुखस्स ततियज्झानं, सोमनस्सस्स चतुत्थज्झानं पहानट्ठानं. यथाह– “पठमज्झानं उपसम्पज्ज विहरति एत्थुप्पन्नं दुक्खिन्द्रियं अपरिसेसं निरुज्झती”ति-आदि (सं. नि. 5.510). तं सब्बं अट्ठसालिनिया धम्मसङ्गहट्ठकथायं (ध. स. अट्ठ. 165) वुत्तं. यतो पुब्बेव तीसु पठमज्झानादीसु दुक्खदोमनस्ससुखानि विपिट्ठिकत्वा एत्थेव चतुत्थज्झाने सोमनस्सं विपिट्ठिकत्वा इमाय पटिपदाय लद्धानुपेक्खं समथं विसुद्धं एको चरेति. सेसं सब्बत्थ पाकटमेवाति.