57. पापं सहायन्ति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा महच्चराजानुभावेन नगरं पदक्खिणं करोन्तो मनुस्से कोट्ठागारतो पुराणधञ्ञानि बहिद्धा नीहरन्ते दिस्वा “किं, भणे, इदन्”ति अमच्चे पुच्छि. “इदानि, महाराज, नवधञ्ञानि उप्पज्जिस्सन्ति, तेसं ओकासं कातुं इमे मनुस्सा पुराणधञ्ञादीनि छड्डेन्ती”ति. राजा– “किं, भणे, इत्थागारबलकायादीनं वट्टं परिपुण्णन्”ति “आम, महाराज, परिपुण्णन्ति”. “तेन हि, भणे, दानसालं कारापेथ, दानं दस्सामि, मा इमानि धञ्ञानि अनुपकारानि विनस्सिंसू”ति. ततो नं अञ्ञतरो दिट्ठिगतिको अमच्चो “महाराज, नत्थि दिन्नन्”ति आरब्भ याव “बाला च पण्डिता च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करिस्सन्ती”ति वत्वा निवारेसि. सो दुतियम्पि ततियम्पि कोट्ठागारे विलुम्पन्ते दिस्वा तथेव आणापेसि. ततियम्पि नं “महाराज, दत्तुपञ्ञत्तं यदिदं दानन्”ति-आदीनि वत्वा निवारेसि. सो “अरे, अहं अत्तनो सन्तकम्पि न लभामि दातुं, किं मे इमेहि पापसहायेही”ति निब्बिन्नो रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. तञ्च पापं सहायं गरहन्तो इमं उदानगाथं अभासि–
“पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं;
सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो”ति.
तस्सायं सङ्खेपत्थो– य्वायं दसवत्थुकाय पापदिट्ठिया समन्नागतत्ता पापो, परेसम्पि अनत्थं पस्सतीति अनत्थदस्सी, कायदुच्चरितादिम्हि च विसमे निविट्ठो, तं अत्थकामो कुलपुत्तो पापं सहायं परिवज्जयेथ अनत्थदस्सिं विसमे निविट्ठं. सयं न सेवेति अत्तनो वसेन न सेवे. यदि पन परवसो होति, किं सक्का कातुन्ति वुत्तं होति. पसुतन्ति पसटं दिट्ठिवसेन तत्थ तत्थ लग्गन्ति अत्थो. पमत्तन्ति कामगुणेसु वोस्सट्ठचित्तं, कुसलभावनारहितं वा. तं एवरूपं न सेवे, न भजे, न पयिरुपासे, अञ्ञदत्थु एको चरे खग्गविसाणकप्पोति.

पापसहायगाथावण्णना समत्ता.

58. बहुस्सुतन्ति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने अट्ठ पच्चेकबोधिसत्ता पब्बजित्वा गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्नाति सब्बं अनवज्जभोजीगाथाय वुत्तसदिसमेव. अयं पन विसेसो– पच्चेकबुद्धे निसीदापेत्वा राजा आह “के तुम्हे”ति? ते आहंसु– “मयं, महाराज, बहुस्सुता नामा”ति. राजा “अहं सुतब्रह्मदत्तो नाम, सुतेन तित्तिं न गच्छामि, हन्द, नेसं सन्तिके विचित्रनयं सद्धम्मदेसनं सोस्सामी”ति अत्तमनो दक्खिणोदकं दत्वा, परिविसित्वा, भत्तकिच्चपरियोसाने सङ्घत्थेरस्स पत्तं गहेत्वा, वन्दित्वा, पुरतो निसीदि “धम्मकथं, भन्ते, करोथा”ति. सो “सुखितो होतु, महाराज, रागक्खयो होतू”ति वत्वा उट्ठितो. राजा “अयं न बहुस्सुतो, दुतियो बहुस्सुतो भविस्सति, स्वे दानि विचित्रधम्मदेसनं सोस्सामी”ति स्वातनाय निमन्तेसि. एवं याव सब्बेसं पटिपाटि गच्छति, ताव निमन्तेसि. ते सब्बेपि “दोसक्खयो होतु, मोहक्खयो, गतिक्खयो, वट्टक्खयो, उपधिक्खयो, तण्हक्खयो होतू”ति एवं एकेकं पदं विसेसेत्वा सेसं पठमसदिसमेव वत्वा उट्ठहिंसु.
ततो राजा “इमे ‘बहुस्सुता मयन्’ति भणन्ति, न च तेसं विचित्रकथा, किमेतेहि वुत्तन्”ति तेसं वचनत्थं उपपरिक्खितुमारद्धो. अथ “रागक्खयो होतू”ति उपपरिक्खन्तो “रागे खीणे दोसोपि मोहोपि अञ्ञतरञ्ञतरेपि किलेसा खीणा होन्ती”ति ञत्वा अत्तमनो अहोसि– “निप्परियायबहुस्सुता इमे समणा. यथा हि पुरिसेन महापथविं वा आकासं वा अङ्गुलिया निद्दिसन्तेन न अङ्गुलिमत्तोव पदेसो निद्दिट्ठो होति, अपिच, खो, पन पथवी-आकासा एव निद्दिट्ठा होन्ति, एवं इमेहि एकमेकं अत्थं निद्दिसन्तेहि अपरिमाणा अत्था निद्दिट्ठा होन्ती”ति. ततो सो “कुदास्सु नामाहम्पि एवं बहुस्सुतो भविस्सामी”ति तथारूपं बहुस्सुतभावं पत्थेन्तो रज्जं पहाय पब्बजित्वा, विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा, इमं उदानगाथं अभासि–
“बहुस्सुतं धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तं;
अञ्ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो”ति.
तत्थायं सङ्खेपत्थो– बहुस्सुतन्ति दुविधो बहुस्सुतो तीसु पिटकेसु अत्थतो निखिलो परियत्तिबहुस्सुतो च, मग्गफलविज्जाभिञ्ञानं पटिविद्धत्ता पटिवेधबहुस्सुतो च. आगतागमो धम्मधरो. उळारेहि पन कायवचीमनोकम्मेहि समन्नागतो उळारो. युत्तपटिभानो च मुत्तपटिभानो च युत्तमुत्तपटिभानो च पटिभानवा. परियत्तिपरिपुच्छाधिगमवसेन वा तिधा पटिभानवा वेदितब्बो. यस्स हि परियत्ति पटिभाति, सो परियत्तिपटिभानवा. यस्स अत्थञ्च ञाणञ्च लक्खणञ्च ठानाट्ठानञ्च परिपुच्छन्तस्स परिपुच्छा पटिभाति, सो परिपुच्छापटिभानवा. येन मग्गादयो पटिविद्धा होन्ति, सो अधिगमपटिभानवा. तं एवरूपं बहुस्सुतं धम्मधरं भजेथ मित्तं उळारं पटिभानवन्तं. ततो तस्सानुभावेन अत्तत्थपरत्थ-उभयत्थभेदतो वा दिट्ठधम्मिकसम्परायिकपरमत्थभेदतो वा अनेकप्पकारानि अञ्ञाय अत्थानि. ततो– “अहोसिं नु खो अहं अतीतमद्धानन्”ति-आदीसु (म. नि. 1.18; सं. नि. 2.20) कङ्खट्ठानेसु विनेय्य कङ्खं, विचिकिच्छं विनेत्वा विनासेत्वा एवं कतसब्बकिच्चो एको चरे खग्गविसाणकप्पोति.

बहुस्सुतगाथावण्णना समत्ता.

59. खिड्डं रतिन्ति का उप्पत्ति? बाराणसियं विभूसकब्रह्मदत्तो नाम राजा पातोव यागुं वा भत्तं वा भुञ्जित्वा नानाविधविभूसनेहि अत्तानं विभूसापेत्वा महा-आदासे सकलसरीरं दिस्वा यं न इच्छति तं अपनेत्वा अञ्ञेन विभूसनेन विभूसापेति. तस्स एकदिवसं एवं करोतो भत्तवेला मज्झन्हिकसमयो पत्तो. अथ अविभूसितोव दुस्सपट्टेन सीसं वेठेत्वा, भुञ्जित्वा, दिवासेय्यं उपगच्छि. पुनपि उट्ठहित्वा तथेव करोतो सूरियो अत्थङ्गतो. एवं दुतियदिवसेपि ततियदिवसेपि. अथस्स एवं मण्डनप्पसुतस्स पिट्ठिरोगो उदपादि. तस्सेतदहोसि– “अहो रे, अहं सब्बथामेन विभूसन्तोपि इमस्मिं कप्पके विभूसने असन्तुट्ठो लोभं उप्पादेसिं. लोभो च नामेस अपायगमनीयो धम्मो, हन्दाहं, लोभं निग्गण्हामी”ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि–
“खिड्डं रतिं कामसुखञ्च लोके, अनलङ्करित्वा अनपेक्खमानो;
विभूसनट्ठाना विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो”ति.
तत्थ खिड्डा च रति च पुब्बे वुत्ताव. कामसुखन्ति वत्थुकामसुखं. वत्थुकामापि हि सुखस्स विसयादिभावेन सुखन्ति वुच्चन्ति. यथाह– “अत्थि रूपं सुखं सुखानुपतितन्”ति (सं. नि. 3.60). एवमेतं खिड्डं रतिं कामसुखञ्च इमस्मिं ओकासलोके अनलङ्करित्वा अलन्ति अकत्वा, एतं तप्पकन्ति वा सारभूतन्ति वा एवं अग्गहेत्वा. अनपेक्खमानोति तेन अलङ्करणेन अनपेक्खणसीलो, अपिहालुको, नित्तण्हो, विभूसनट्ठाना विरतो सच्चवादी एको चरेति. तत्थ विभूसा दुविधा– अगारिकविभूसा, अनगारिकविभूसा च. तत्थ अगारिकविभूसा साटकवेठनमालागन्धादि, अनगारिकविभूसा पत्तमण्डनादि. विभूसा एव विभूसनट्ठानं. तस्मा विभूसनट्ठाना तिविधाय विरतिया विरतो. अवितथवचनतो सच्चवादीति एवमत्थो दट्ठब्बो.

विभूसनट्ठानगाथावण्णना समत्ता.

60. पुत्तञ्च दारन्ति का उप्पत्ति? बाराणसिरञ्ञो किर पुत्तो दहरकाले एव अभिसित्तो रज्जं कारेसि. सो पठमगाथाय वुत्तपच्चेकबोधिसत्तो विय रज्जसिरिमनुभवन्तो एकदिवसं चिन्तेसि– “अहं रज्जं कारेन्तो बहूनं दुक्खं करोमि. किं मे एकभत्तत्थाय इमिना पापेन, हन्द सुखमुप्पादेमी”ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि–
“पुत्तञ्च दारं पितरञ्च मातरं, धनानि धञ्ञानि च बन्धवानि;
हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो”ति.
तत्थ धनानीति मुत्तामणिवेळुरियसङ्खसिलापवाळरजतजातरूपादीनि रतनानि. धञ्ञानीति सालिवीहियवगोधुमकङ्कुवरककुद्रूसकपभेदानि सत्त सेसापरण्णानि च. बन्धवानीति ञातिबन्धुगोत्तबन्धुमित्तबन्धुसिप्पबन्धुवसेन चतुब्बिधे बन्धवे. यथोधिकानीति सकसक-ओधिवसेन ठितानेव. सेसं वुत्तनयमेवाति.

पुत्तदारगाथावण्णना समत्ता.

61. सङ्गो एसोति का उप्पत्ति? बाराणसियं किर पादलोलब्रह्मदत्तो नाम राजा अहोसि. सो पातोव यागुं वा भत्तं वा भुञ्जित्वा तीसु पासादेसु तिविधनाटकानि पस्सति. तिविधनाटकानीति किर पुब्बराजतो आगतं, अनन्तरराजतो आगतं, अत्तनो काले उट्ठितन्ति. सो एकदिवसं पातोव दहरनाटकपासादं गतो. ता नाटकित्थियो “राजानं रमापेस्सामा”ति सक्कस्स देवानमिन्दस्स अच्छरायो विय अतिमनोहरं नच्चगीतवादितं पयोजेसुं. राजा– “अनच्छरियमेतं दहरानन्”ति असन्तुट्ठो हुत्वा मज्झिमनाटकपासादं गतो. तापि नाटकित्थियो तथेव अकंसु. सो तत्थापि तथेव असन्तुट्ठो हुत्वा महानाटकपासादं गतो. तापि नाटकित्थियो तथेव अकंसु. राजा द्वे तयो राजपरिवट्टे अतीतानं तासं महल्लकभावेन अट्ठिकीळनसदिसं नच्चं दिस्वा गीतञ्च अमधुरं सुत्वा पुनदेव दहरनाटकपासादं, पुन मज्झिमनाटकपासादन्ति एवं विचरित्वा कत्थचि असन्तुट्ठो चिन्तेसि– “इमा नाटकित्थियो सक्कं देवानमिन्दं अच्छरायो विय मं रमापेतुकामा सब्बथामेन नच्चगीतवादितं पयोजेसुं, स्वाहं कत्थचि असन्तुट्ठो लोभमेव वड्ढेमि, लोभो च नामेस अपायगमनीयो धम्मो, हन्दाहं लोभं निग्गण्हामी”ति रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छिकत्वा इमं उदानगाथं अभासि–
“सङ्गो एसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेत्थ भिय्यो;
गळो एसो इति ञत्वा मतिमा, एको चरे खग्गविसाणकप्पो”ति.
तस्सत्थो– सङ्गो एसोति अत्तनो उपभोगं निद्दिसति. सो हि सज्जन्ति तत्थ पाणिनो कद्दमे पविट्ठो हत्थी वियाति सङ्गो. परित्तमेत्थ सोख्यन्ति एत्थ पञ्चकामगुणूपभोगकाले विपरीतसञ्ञाय उप्पादेतब्बतो कामावचरधम्मपरियापन्नतो वा लामकट्ठेन सोख्यं परित्तं, विज्जुप्पभाय ओभासितनच्चदस्सनसुखं विय इत्तरं तावकालिकन्ति वुत्तं होति. अप्पस्सादो दुक्खमेत्थ भिय्योति एत्थ च य्वायं “यं खो, भिक्खवे, इमे पञ्च कामगुणे पटिच्च उप्पज्जति सुखं सोमनस्सं, अयं कामानं अस्सादो”ति (म. नि. 1.166) वुत्तो. सो यदिदं “को च, भिक्खवे, कामानं आदीनवो? इध, भिक्खवे, कुलपुत्तो येन सिप्पट्ठानेन जीविकं कप्पेति, यदि मुद्दाय, यदि गणनाया”ति एवमादिना (म. नि. 1.167) नयेनेत्थ दुक्खं वुत्तं. तं उपनिधाय अप्पो उदकबिन्दुमत्तो होति. अथ खो दुक्खमेव भिय्यो बहु, चतूसु समुद्देसु उदकसदिसं होति. तेन वुत्तं “अप्पस्सादो दुक्खमेत्थ भिय्यो”ति. गळो एसोति अस्सादं दस्सेत्वा आकड्ढनवसेन बळिसो विय एसो यदिदं पञ्च कामगुणा. इति ञत्वा मतिमाति एवं ञत्वा बुद्धिमा पण्डितो पुरिसो सब्बम्पेतं पहाय एको चरे खग्गविसाणकप्पोति.