“नागोव यूथानि विवज्जयित्वा, सञ्जातखन्धो पदुमी उळारो;
यथाभिरन्तं विहरं अरञ्ञे, एको चरे खग्गविसाणकप्पो”ति.
सा पदत्थतो पाकटा एव. अयं पनेत्थ अधिप्पाययोजना. सा च खो युत्तिवसेनेव, न अनुस्सववसेन. यथा अयं हत्थी मनुस्सकन्तेसु सीलेसु दन्तत्ता अदन्तभूमिं नागच्छतीति वा, सरीरमहन्तताय वा नागो, एवं कुदास्सु नामाहम्पि अरियकन्तेसु सीलेसु दन्तत्ता अदन्तभूमिं नागमनेन आगुं अकरणेन पुन इत्थत्तं अनागमनेन च गुणसरीरमहन्तताय वा नागो भवेय्यं. यथा चेस यूथानि विवज्जेत्वा एकचरियसुखेन यथाभिरन्तं विहरं अरञ्ञे एको चरे खग्गविसाणकप्पो, कुदास्सु नामाहम्पि एवं गणं विवज्जेत्वा एकविहारसुखेन झानसुखेन यथाभिरन्तं विहरं अरञ्ञे अत्तनो यथा यथा सुखं, तथा तथा यत्तकं वा इच्छामि, तत्तकं अरञ्ञे निवासं एको चरे खग्गविसाणकप्पो चरेय्यन्ति अत्थो. यथा चेस सुसण्ठितक्खन्धताय सञ्जातक्खन्धो, कुदास्सु नामाहम्पि एवं असेखसीलक्खन्धमहन्तताय सञ्जातक्खन्धो भवेय्यं. यथा चेस पदुमसदिसगत्तताय वा पदुमकुले उप्पन्नताय वा पदुमी, कुदास्सु नामाहम्पि एवं पदुमसदिस-उजुगत्तताय वा अरियजातिपदुमे उप्पन्नताय वा पदुमी भवेय्यं. यथा चेस थामबलजवादीहि उळारो, कुदास्सु नामाहम्पि एवं परिसुद्धकायसमाचारतादीहि सीलसमाधिनिब्बेधिकपञ्ञादीहि वा उळारो भवेय्यन्ति एवं चिन्तेन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति.

नागगाथावण्णना समत्ता.

54. अट्ठान तन्ति का उप्पत्ति? बाराणसिरञ्ञो किर पुत्तो दहरो एव समानो पब्बजितुकामो मातापितरो याचि. मातापितरो नं वारेन्ति. सो वारियमानोपि निबन्धतियेव “पब्बजिस्सामी”ति. ततो नं पुब्बे वुत्तसेट्ठिपुत्तं विय सब्बं वत्वा अनुजानिंसु. पब्बजित्वा च उय्यानेयेव वसितब्बन्ति पटिजानापेसुं, सो तथा अकासि. तस्स माता पातोव वीसतिसहस्सनाटकित्थिपरिवुता उय्यानं गन्त्वा, पुत्तं यागुं पायेत्वा, अन्तरा खज्जकादीनि च खादापेत्वा, याव मज्झन्हिकसमयं तेन सद्धिं समुल्लपित्वा, नगरं पविसति. पिता च मज्झन्हिके आगन्त्वा, तं भोजेत्वा अत्तनापि भुञ्जित्वा, दिवसं तेन सद्धिं समुल्लपित्वा, सायन्हसमये जग्गनपुरिसे ठपेत्वा नगरं पविसति. सो एवं रत्तिन्दिवं अविवित्तो विहरति. तेन खो पन समयेन आदिच्चबन्धु नाम पच्चेकबुद्धो नन्दमूलकपब्भारे विहरति. सो आवज्जेन्तो तं अद्दस– “अयं कुमारो पब्बजितुं असक्खि, जटं छिन्दितुं न सक्कोती”ति. ततो परं आवज्जि “अत्तनो धम्मताय निब्बिज्जिस्सति, नो”ति. अथ “धम्मताय निब्बिन्दन्तो अतिचिरं भविस्सती”ति ञत्वा “तस्स आरम्मणं दस्सेस्सामी”ति पुब्बे वुत्तनयेनेव मनोसिलातलतो आगन्त्वा उय्याने अट्ठासि. राजपुरिसो दिस्वा “पच्चेकबुद्धो आगतो, महाराजा”ति रञ्ञो आरोचेसि. राजा “इदानि मे पुत्तो पच्चेकबुद्धेन सद्धिं अनुक्कण्ठितो वसिस्सती”ति पमुदितमनो हुत्वा पच्चेकबुद्धं सक्कच्चं उपट्ठहित्वा तत्थेव वासं याचित्वा पण्णसालादिवाविहारट्ठानचङ्कमादिसब्बं कारेत्वा वासेसि.
सो तत्थ वसन्तो एकदिवसं ओकासं लभित्वा कुमारं पुच्छि “कोसि त्वन्”ति? सो आह “अहं पब्बजितो”ति. “पब्बजिता नाम न एदिसा होन्ती”ति. “अथ भन्ते, कीदिसा होन्ति, किं मय्हं अननुच्छविकन्”ति वुत्ते “त्वं अत्तनो अननुच्छविकं न पेक्खसि ननु ते माता वीसतिसहस्स-इत्थीहि सद्धिं पुब्बण्हसमये आगच्छन्ती उय्यानं अविवित्तं करोति, पिता महता बलकायेन सायन्हसमये, जग्गनपुरिसा सकलरत्तिं; पब्बजिता नाम तव सदिसा न होन्ति, ‘एदिसा पन होन्ती”’ति तत्र ठितस्सेव इद्धिया हिमवन्ते अञ्ञतरं विहारं दस्सेसि. सो तत्थ पच्चेकबुद्धे आलम्बनबाहं निस्साय ठिते च चङ्कमन्ते च रजनकम्मसूचिकम्मादीनि करोन्ते च दिस्वा आह– “तुम्हे इध, नागच्छथ, पब्बज्जा नाम तुम्हेहि अनुञ्ञाता”ति. “आम, पब्बज्जा अनुञ्ञाता, पब्बजितकालतो पट्ठाय समणा नाम अत्तनो निस्सरणं कातुं इच्छितपत्थितञ्च पदेसं गन्तुं लभन्ति, एत्तकंव वट्टती”ति वत्वा आकासे ठत्वा–
“अट्ठान तं सङ्गणिकारतस्स, यं फस्सये सामयिकं विमुत्तिन्”ति.–

इमं उपड्ढगाथं वत्वा, दिस्समानेनेव कायेन नन्दमूलकपब्भारं अगमासि. एवं गते पच्चेकबुद्धे सो अत्तनो पण्णसालं पविसित्वा निपज्जि. आरक्खकपुरिसोपि “सयितो कुमारो, इदानि कुहिं गमिस्सती”ति पमत्तो निद्दं ओक्कमि. सो तस्स पमत्तभावं ञत्वा पत्तचीवरं गहेत्वा अरञ्ञं पाविसि. तत्र च विवित्तो विपस्सनं आरभित्वा, पच्चेकबोधिं सच्छिकत्वा, पच्चेकबुद्धट्ठानं गतो. तत्र च “कथमधिगतन्”ति पुच्छितो आदिच्चबन्धुना वुत्तं उपड्ढगाथं परिपुण्णं कत्वा अभासि.

तस्सत्थो– अट्ठान तन्ति. अट्ठानं तं, अकारणं तन्ति वुत्तं होति, अनुनासिकलोपो कतो “अरियसच्चान दस्सनन्”ति-आदीसु (खु. पा. 5.11; सु. नि. 270) विय. सङ्गणिकारतस्साति गणाभिरतस्स. यन्ति करणवचनमेतं “यं हिरीयति हिरीयितब्बेना”ति-आदीसु (ध. स. 30) विय. फस्सयेति अधिगच्छे. सामयिकं विमुत्तिन्ति लोकियसमापत्तिं. सा हि अप्पितप्पितसमये एव पच्चनीकेहि विमुच्चनतो “सामयिका विमुत्ती”ति वुच्चति. तं सामयिकं विमुत्तिं. अट्ठानं तं, न तं कारणं विज्जति सङ्गणिकारतस्स, येन कारणेन फस्सयेति एतं आदिच्चबन्धुस्स पच्चेकबुद्धस्स वचो निसम्म सङ्गणिकारतिं पहाय योनिसो पटिपज्जन्तो अधिगतोम्हीति आह. सेसं वुत्तनयमेवाति.

अट्ठानगाथावण्णना समत्ता.

दुतियो वग्गो निट्ठितो.

55. दिट्ठीविसूकानीति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा रहोगतो चिन्तेसि– “यथा सीतादीनं पटिघातकानि उण्हादीनि अत्थि, अत्थि नु खो एवं वट्टपटिघातकं विनट्टं, नो”ति. सो अमच्चे पुच्छि– “विवट्टं जानाथा”ति? ते “जानाम, महाराजा”ति आहंसु. राजा– “किं तन्”ति? ततो “अन्तवा लोको”ति-आदिना नयेन सस्सतुच्छेदं कथेसुं. अथ राजा “इमे न जानन्ति, सब्बेपिमे दिट्ठिगतिका”ति सयमेव तेसं विलोमतञ्च अयुत्ततञ्च दिस्वा “वट्टपटिघातकं विवट्टं अत्थि, तं गवेसितब्बन्”ति चिन्तेत्वा रज्जं पहाय पब्बजित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. इमञ्च उदानगाथं अभासि पच्चेकबुद्धमज्झे ब्याकरणगाथञ्च–
“दिट्ठीविसूकानि उपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो;
उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो”ति.
तस्सत्थो– दिट्ठीविसूकानीति द्वासट्ठिदिट्ठिगतानि. तानि हि मग्गसम्मादिट्ठिया विसूकट्ठेन विज्झनट्ठेन विलोमट्ठेन च विसूकानि. एवं दिट्ठिया विसूकानि, दिट्ठि एव वा विसूकानि दिट्ठिविसूकानि. उपातिवत्तोति दस्सनमग्गेन अतिक्कन्तो. पत्तो नियामन्ति अविनिपातधम्मताय सम्बोधिपरायणताय च नियतभावं अधिगतो, सम्मत्तनियामसङ्खातं वा पठममग्गन्ति. एत्तावता पठममग्गकिच्चनिप्फत्ति च तस्स पटिलाभो च वुत्तो. इदानि पटिलद्धमग्गोति इमिना सेसमग्गपटिलाभं दस्सेति. उप्पन्नञाणोम्हीति उप्पन्नपच्चेकबोधिञाणो अम्हि. एतेन फलं दस्सेति. अनञ्ञनेय्योति अञ्ञेहि “इदं सच्चं, इदं सच्चन्”ति न नेतब्बो. एतेन सयम्भुतं दीपेति, पत्ते वा पच्चेकबोधिञाणे अनेय्यताय अभावा सयंवसितं. समथविपस्सनाय वा दिट्ठिविसूकानि उपातिवत्तो, आदिमग्गेन पत्तो नियामं, सेसेहि पटिलद्धमग्गो, फलञाणेन उप्पन्नञाणो, तं सब्बं अत्तनाव अधिगतोति अनञ्ञनेय्यो. सेसं वुत्तनयेनेव वेदितब्बन्ति.

दिट्ठिविसूकगाथावण्णना समत्ता.

56. निल्लोलुपोति का उप्पत्ति? बाराणसिरञ्ञो किर सूदो अन्तरभत्तं पचित्वा उपनामेसि मनुञ्ञदस्सनं सादुरसं “अप्पेव नाम मे राजा धनमनुप्पदेय्या”ति. तं रञ्ञो गन्धेनेव भोत्तुकामतं जनेसि मुखे खेळं उप्पादेन्तं. पठमकबळे पन मुखे पक्खित्तमत्ते सत्तरसहरणिसहस्सानि अमतेनेव फुट्ठानि अहेसुं. सूदो “इदानि मे दस्सति, इदानि मे दस्सती”ति चिन्तेसि. राजापि “सक्कारारहो सूदो”ति चिन्तेसि– “रसं सायित्वा पन सक्करोन्तं मं पापको कित्तिसद्दो अब्भुग्गच्छेय्य– ‘लोलो अयं राजा रसगरुको”’ति न किञ्चि अभणि. एवं याव भोजनपरियोसानं, ताव सूदोपि “इदानि दस्सति, इदानि दस्सती”ति चिन्तेसि. राजापि अवण्णभयेन न किञ्चि अभणि. ततो सूदो “नत्थि इमस्स रञ्ञो जिव्हाविञ्ञाणन्”ति दुतियदिवसे अरसभत्तं उपनामेसि. राजा भुञ्जन्तो “निग्गहारहो अज्ज सूदो”ति जानन्तोपि पुब्बे विय पच्चवेक्खित्वा अवण्णभयेन न किञ्चि अभणि. ततो सूदो “राजा नेव सुन्दरं नासुन्दरं जानाती”ति चिन्तेत्वा सब्बं परिब्बयं अत्तना गहेत्वा यंकिञ्चिदेव पचित्वा रञ्ञो देति. राजा “अहो वत लोभो, अहं नाम वीसति नगरसहस्सानि भुञ्जन्तो इमस्स लोभेन भत्तमत्तम्पि न लभामी”ति निब्बिज्जित्वा, रज्जं पहाय पब्बजित्वा, विपस्सन्तो पच्चेकबोधिं सच्छाकासि, पुरिमनयेनेव च इमं गाथं अभासि–
“निल्लोलुपो निक्कुहो निप्पिपासो, निम्मक्खो निद्धन्तकसावमोहो;
निरासयो सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो”ति.
तत्थ निल्लोलुपोति अलोलुपो. यो हि रसतण्हाभिभूतो होति, सो भुसं लुप्पति पुनप्पुनञ्च लुप्पति, तेन लोलुपोति वुच्चति. तस्मा एस तं पटिक्खिपन्तो आह “निल्लोलुपो”ति. निक्कुहोति एत्थ किञ्चापि यस्स तिविधं कुहनवत्थु नत्थि, सो निक्कुहोति वुच्चति. इमिस्सा पन गाथाय मनुञ्ञभोजनादीसु विम्हयमनापज्जनतो निक्कुहोति अयमधिप्पायो निप्पिपासोति एत्थ पातुमिच्छा पिपासा, तस्सा अभावेन निप्पिपासो, सादुरसलोभेन भोत्तुकम्यताविरहितोति अत्थो. निम्मक्खोति एत्थ परगुणविनासनलक्खणो मक्खो, तस्स अभावेन निम्मक्खो. अत्तनो गहट्ठकाले सूदस्स गुणमक्खनाभावं सन्धायाह. निद्धन्तकसावमोहोति एत्थ रागादयो तयो, कायदुच्चरितादीनि च तीणीति छ धम्मा यथासम्भवं अप्पसन्नट्ठेन सकभावं विजहापेत्वा परभावं गण्हापनट्ठेन कसटट्ठेन च कसावाति वेदितब्बा. यथाह–
“तत्थ, कतमे तयो कसावा? रागकसावो, दोसकसावो, मोहकसावो, इमे तयो कसावा. तत्थ, कतमे अपरेपि तयो कसावा? कायकसावो, वचीकसावो, मनोकसावो”ति (विभ. 924).
तेसु मोहं ठपेत्वा पञ्चन्नं कसावानं तेसञ्च सब्बेसं मूलभूतस्स मोहस्स निद्धन्तत्ता निद्धन्तकसावमोहो, तिण्णं एव वा कायवचीमनोकसावानं मोहस्स च निद्धन्तत्ता निद्धन्तकसावमोहो. इतरेसु निल्लोलुपतादीहि रागकसावस्स, निम्मक्खताय दोसकसावस्स निद्धन्तभावो सिद्धो एव. निरासयोति नित्तण्हो. सब्बलोकेति सकललोके, तीसु भवेसु द्वादससु वा आयतनेसु भवविभवतण्हाविरहितो हुत्वाति अत्थो. सेसं वुत्तनयेनेव वेदितब्बं. अथ वा तयोपि पादे वत्वा एको चरेति एको चरितुं सक्कुणेय्याति एवम्पि एत्थ सम्बन्धो कातब्बोति.

निल्लोलुपगाथावण्णना समत्ता.