राजा याव अत्तनो रज्जसीमा, ताव गन्त्वा कत्तरदण्डेन लेखं कत्वा “अयं लेखा नातिक्कमितब्बा”ति आह. महाजनो लेखाय सीसं कत्वा, भूमियं निपन्नो परिदेवमानो “तुय्हं दानि, तात, रञ्ञो आणा, किं करिस्सती”ति कुमारं लेखं अतिक्कमापेसि. कुमारो “तात, ताता”ति धावित्वा राजानं सम्पापुणि. राजा कुमारं दिस्वा “एतं महाजनं परिहरन्तो रज्जं कारेसिं, किं दानि एकं दारकं परिहरितुं न सक्खिस्सन्”ति कुमारं गहेत्वा अरञ्ञं पविट्ठो, तत्थ पुब्बपच्चेकबुद्धेहि वसितपण्णसालं दिस्वा वासं कप्पेसि सद्धिं पुत्तेन. ततो कुमारो वरसयनादीसु कतपरिचयो तिणसन्थारके वा रज्जुमञ्चके वा सयमानो रोदति. सीतवातादीहि फुट्ठो समानो “सीतं, तात, उण्हं, तात, मक्खिका, तात, खादन्ति, छातोम्हि, तात, पिपासितोम्हि, ताता”ति वदति. राजा तं सञ्ञापेन्तोयेव रत्तिं वीतिनामेति. दिवापिस्स पिण्डाय चरित्वा भत्तं उपनामेति, तं होति मिस्सकभत्तं कङ्गुवरकमुग्गादिबहुलं. कुमारो अच्छादेन्तम्पि तं जिघच्छावसेन भुञ्जमानो कतिपाहेनेव उण्हे ठपितपदुमं विय मिलायि. पच्चेकबोधिसत्तो पन पटिसङ्खानबलेन निब्बिकारोयेव भुञ्जति. ततो सो कुमारं सञ्ञापेन्तो आह– “नगरस्मिं, तात, पणीताहारो लब्भति, तत्थ गच्छामा”ति. कुमारो “आम, ताता”ति आह. ततो नं पुरक्खत्वा आगतमग्गेनेव निवत्ति. कुमारमातापि देवी “न दानि राजा कुमारं गहेत्वा अरञ्ञे चिरं वसिस्सति, कतिपाहेनेव निवत्तिस्सती”ति चिन्तेत्वा रञ्ञा कत्तरदण्डेन लिखितट्ठानेयेव वतिं कारापेत्वा वासं कप्पेसि. ततो राजा तस्सा वतिया अविदूरे ठत्वा “एत्थ ते, तात, माता निसिन्ना, गच्छाही”ति पेसेसि. याव च सो तं ठानं पापुणाति, ताव उदिक्खन्तो अट्ठासि “मा हेव नं कोचि विहेठेय्या”ति. कुमारो मातु सन्तिकं धावन्तो अगमासि. आरक्खकपुरिसा च नं दिस्वा देविया आरोचेसुं. देवी वीसतिनाटकित्थिसहस्सपरिवुता गन्त्वा पटिग्गहेसि, रञ्ञो च पवत्तिं पुच्छि. अथ “पच्छतो आगच्छती”ति सुत्वा मनुस्से पेसेसि. राजापि तावदेव सकवसतिं अगमासि. मनुस्सा राजानं अदिस्वा निवत्तिंसु. ततो देवी निरासाव हुत्वा, पुत्तं गहेत्वा, नगरं गन्त्वा, तं रज्जे अभिसिञ्चि. राजापि अत्तनो वसतिं पत्वा, तत्थ निसिन्नो विपस्सित्वा, पच्चेकबोधिं सच्छिकत्वा, मञ्जूसकरुक्खमूले पच्चेकबुद्धानं मज्झे इमं उदानगाथं अभासि–
“एवं दुतियेन सह ममस्स, वाचाभिलापो अभिसज्जना वा;
एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो”ति.
सा पदत्थतो उत्ताना एव. अयं पनेत्थ अधिप्पायो– य्वायं एतेन दुतियेन कुमारेन सीतुण्हादीनि निवेदेन्तेन सहवासेन तं सञ्ञापेन्तस्स मम वाचाभिलापो, तस्मिं सिनेहवसेन अभिसज्जना च जाता, सचे अहं इमं न परिच्चजामि, ततो आयतिम्पि हेस्सति यथेव इदानि; एवं दुतियेन सह ममस्स वाचाभिलापो अभिसज्जना वा. उभयम्पि चेतं अन्तरायकरं विसेसाधिगमस्साति एतं भयं आयतिं पेक्खमानो तं छड्डेत्वा योनिसो पटिपज्जित्वा पच्चेकबोधिं अधिगतोम्हीति. सेसं वुत्तनयमेवाति.
आयतिभयगाथावण्णना समत्ता.
50. कामा हि चित्राति का उप्पत्ति? बाराणसियं किर सेट्ठिपुत्तो दहरोव सेट्ठिट्ठानं लभि. तस्स तिण्णं उतूनं तयो पासादा होन्ति सो तत्थ सब्बसम्पत्तीहि देवकुमारो विय परिचारेति. सो दहरोव समानो “पब्बजिस्सामी”ति मातापितरो याचि. ते नं वारेन्ति. सो तथेव निबन्धति. पुनपि नं मातापितरो “त्वं, तात, सुखुमालो, दुक्करा पब्बज्जा, खुरधाराय उपरि चङ्कमनसदिसा”ति नानप्पकारेहि वारेन्ति. सो तथेव निबन्धति. ते चिन्तेसुं “सचायं पब्बजति, अम्हाकं दोमनस्सं होति. सचे नं निवारेम, एतस्स दोमनस्सं होति. अपिच अम्हाकं दोमनस्सं होतु, मा च एतस्सा”ति अनुजानिंसु. ततो सो सब्बपरिजनं परिदेवमानं अनादियित्वा इसिपतनं गन्त्वा पच्चेकबुद्धानं सन्तिके पब्बजि. तस्स उळारसेनासनं न पापुणाति, मञ्चके तट्टिकं पत्थरित्वा सयि. सो वरसयने कतपरिचयो सब्बरत्तिं अतिदुक्खितो अहोसि. पभातेपि सरीरपरिकम्मं कत्वा, पत्तचीवरमादाय पच्चेकबुद्धेहि सद्धिं पिण्डाय पाविसि. तत्थ वुड्ढा अग्गासनञ्च अग्गपिण्डञ्च लभन्ति, नवका यंकिञ्चिदेव आसनं लूखभोजनञ्च. सो तेन लूखभोजनेनापि अतिदुक्खितो अहोसि. सो कतिपाहंयेव किसो दुब्बण्णो हुत्वा निब्बिज्जि यथा तं अपरिपाकगते समणधम्मे. ततो मातापितूनं दूतं पेसेत्वा उप्पब्बजि. सो कतिपाहंयेव बलं गहेत्वा पुनपि पब्बजितुकामो अहोसि. ततो तेनेव कमेन पब्बजित्वा पुनपि उप्पब्बजित्वा ततियवारे पब्बजित्वा सम्मा पटिपन्नो पच्चेकसम्बोधिं सच्छिकत्वा इमं उदानगाथं वत्वा पुन पच्चेकबुद्धानं मज्झे इममेव ब्याकरणगाथं अभासि–
“कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो”ति.
तत्थ कामाति द्वे कामा वत्थुकामा च किलेसकामा च. तत्थ वत्थुकामा मनापियरूपादयो धम्मा, किलेसकामा छन्दादयो सब्बेपि रागप्पभेदा. इध पन वत्थुकामा अधिप्पेता. रूपादि-अनेकप्पकारवसेन चित्रा. लोकस्सादवसेन मधुरा. बालपुथुज्जनानं मनं रमेन्तीति मनोरमा. विरूपरूपेनाति विरूपेन रूपेन, अनेकविधेन सभावेनाति वुत्तं होति. ते हि रूपादिवसेन चित्रा, रूपादीसुपि नीलादिवसेन विविधरूपा. एवं तेन विरूपरूपेन तथा तथा अस्सादं दस्सेत्वा मथेन्ति चित्तं पब्बज्जाय अभिरमितुं न देन्तीति. सेसमेत्थ पाकटमेव. निगमनम्पि द्वीहि तीहि वा पदेहि योजेत्वा पुरिमगाथासु वुत्तनयेनेव वेदितब्बन्ति.
कामगाथावण्णना समत्ता.
51. ¿ती चाति का उप्पत्ति? बाराणसियं किर रञ्ञो गण्डो उदपादि. बाळ्हा वेदना वत्तन्ति. वेज्जा “सत्थकम्मेन विना फासु न होती”ति भणन्ति. राजा तेसं अभयं दत्वा सत्थकम्मं कारापेसि. ते फालेत्वा, पुब्बलोहितं नीहरित्वा, निब्बेदनं कत्वा, वणं पट्टेन बन्धिंसु, आहाराचारेसु च नं सम्मा ओवदिंसु. राजा लूखभोजनेन किससरीरो अहोसि, गण्डो चस्स मिलायि. सो फासुकसञ्ञी हुत्वा सिनिद्धाहारं भुञ्जि. तेन च सञ्जातबलो विसये पटिसेवि. तस्स गण्डो पुन पुरिमसभावमेव सम्पापुणि. एवं याव तिक्खत्तुं सत्थकम्मं कारापेत्वा, वेज्जेहि परिवज्जितो निब्बिज्जित्वा, रज्जं पहाय पब्बजित्वा, अरञ्ञं पविसित्वा, विपस्सनं आरभित्वा, सत्तहि वस्सेहि पच्चेकबोधिं सच्छिकत्वा, इमं उदानगाथं भासित्वा नन्दमूलकपब्भारं अगमासि.
“¿ती च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतं;
एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो”ति.
तत्थ एतीति ईति, आगन्तुकानं अकुसलभागियानं ब्यसनहेतूनं एतं अधिवचनं. तस्मा कामगुणापि एते अनेकब्यसनावहट्ठेन दळ्हसन्निपातट्ठेन च ईति. गण्डोपि असुचिं पग्घरति, उद्धुमातपरिपक्कपरिभिन्नो होति. तस्मा एते किलेसासुचिपग्घरणतो उप्पादजराभङ्गेहि उद्धुमातपरिपक्कपरिभिन्नभावतो च गण्डो. उपद्दवतीति उपद्दवो; अनत्थं जनेन्तो अभिभवति; अज्झोत्थरतीति अत्थो, राजदण्डादीनमेतं अधिवचनं. तस्मा कामगुणापेते अविदितनिब्बानत्थावहहेतुताय सब्बुपद्दववत्थुताय च उपद्दवो. यस्मा पनेते किलेसातुरभावं जनेन्ता सीलसङ्खातमारोग्यं, लोलुप्पं वा उप्पादेन्ता पाकतिकमेव आरोग्यं विलुम्पन्ति, तस्मा इमिना आरोग्यविलुम्पनट्ठेनेव रोगो. अब्भन्तरमनुप्पविट्ठट्ठेन पन अन्तोतुदकट्ठेन दुन्निहरणीयट्ठेन च सल्लं. दिट्ठधम्मिकसम्परायिकभयावहनतो भयं. मे एतन्ति मेतं. सेसमेत्थ पाकटमेव. निगमनं वुत्तनयेनेव वेदितब्बन्ति.
¿तिगाथावण्णना समत्ता.
52. सीतञ्चाति का उप्पत्ति? बाराणसियं किर सीतालुकब्रह्मदत्तो नाम राजा अहोसि. सो पब्बजित्वा अरञ्ञकुटिकाय विहरति. तस्मिञ्च पदेसे सीते सीतं, उण्हे उण्हमेव च होति अब्भोकासत्ता पदेसस्स. गोचरगामे भिक्खा यावदत्थाय न लब्भति. पिवनकपानीयम्पि दुल्लभं, वातातपडंससरीसपापि बाधेन्ति. तस्स एतदहोसि– “इतो अड्ढयोजनमत्ते सम्पन्नो पदेसो, तत्थ सब्बेपि एते परिस्सया नत्थि. यंनूनाहं तत्थ गच्छेय्यं; फासुकं विहरन्तेन सक्का विसेसं अधिगन्तुन्”ति. तस्स पुन अहोसि– “पब्बजिता नाम न पच्चयवसिका होन्ति, एवरूपञ्च चित्तं वसे वत्तेन्ति, न चित्तस्स वसे वत्तेन्ति, नाहं गमिस्सामी”ति पच्चवेक्खित्वा न अगमासि. एवं यावततियकं उप्पन्नचित्तं पच्चवेक्खित्वा निवत्तेसि. ततो तत्थेव सत्त वस्सानि वसित्वा, सम्मा पटिपज्जमानो पच्चेकसम्बोधिं सच्छिकत्वा, इमं उदानगाथं भासित्वा नन्दमूलकपब्भारं अगमासि.
“सीतञ्च उण्हञ्च खुदं पिपासं, वातातपे डंससरीसपे च;
सब्बानिपेतानि अभिसम्भवित्वा, एको चरे खग्गविसाणकप्पो”ति.
तत्थ सीतञ्चाति सीतं नाम दुविधं अब्भन्तरधातुक्खोभपच्चयञ्च, बाहिरधातुक्खोभपच्चयञ्च; तथा उण्हं. Þa½s±ti पिङ्गलमक्खिका. सरीसपाति ये केचि दीघजातिका सरित्वा गच्छन्ति. सेसं पाकटमेव. निगमनम्पि वुत्तनयेनेव वेदितब्बन्ति.
सीतालुकगाथावण्णना समत्ता.
53. नागोवाति का उप्पत्ति? बाराणसियं किर अञ्ञतरो राजा वीसति वस्सानि रज्जं कारेत्वा कालकतो निरये वीसति एव वस्सानि पच्चित्वा हिमवन्तप्पदेसे हत्थियोनियं उप्पज्जित्वा सञ्जातक्खन्धो पदुमवण्णसकलसरीरो उळारो यूथपति महानागो अहोसि. तस्स ओभग्गोभग्गं साखाभङ्गं हत्थिछापाव खादन्ति. ओगाहेपि नं हत्थिनियो कद्दमेन लिम्पन्ति सब्बं पालिलेय्यकनागस्सेव अहोसि. सो यूथा निब्बिज्जित्वा पक्कमि. ततो नं पदानुसारेन यूथं अनुबन्धि. एवं यावततियं पक्कन्तो अनुबद्धोव. ततो चिन्तेसि– “इदानि मय्हं नत्तको बाराणसियं रज्जं कारेति, यंनूनाहं अत्तनो पुरिमजातिया उय्यानं गच्छेय्यं, तत्र मं सो रक्खिस्सती”ति. ततो रत्तिं निद्दावसं गते यूथे यूथं पहाय तमेव उय्यानं पाविसि. उय्यानपालो दिस्वा रञ्ञो आरोचेसि. राजा “हत्थिं गहेस्सामी”ति सेनाय परिवारेसि. हत्थी राजानं एव अभिमुखो गच्छति. राजा “मं अभिमुखो एती”ति खुरप्पं सन्नय्हित्वा अट्ठासि. ततो हत्थी “विज्झेय्यापि मं एसो”ति मानुसिकाय वाचाय “ब्रह्मदत्त, मा मं विज्झ, अहं ते अय्यको”ति आह. राजा “किं भणसी”ति सब्बं पुच्छि. हत्थीपि रज्जे च नरके च हत्थियोनियञ्च पवत्तिं सब्बं आरोचेसि. राजा “सुन्दरं, मा भायि, मा च कञ्चि भिंसापेही”ति हत्थिनो वट्टञ्च आरक्खके च हत्थिभण्डे च उपट्ठापेसि. अथेकदिवसं राजा हत्थिक्खन्धगतो “अयं वीसति वस्सानि रज्जं कत्वा निरये पक्को, विपाकावसेसेन च तिरच्छानयोनियं उप्पन्नो, तत्थपि गणवाससङ्घट्टनं असहन्तो इधागतो. अहो दुक्खो गणवासो, एकीभावो एव च पन सुखो”ति चिन्तेत्वा तत्थेव विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तं लोकुत्तरसुखेन सुखितं अमच्चा उपसङ्कमित्वा, पणिपातं कत्वा “यानकालो महाराजा”ति आहंसु. ततो “नाहं राजा”ति वत्वा पुरिमनयेनेव इमं गाथं अभासि–