“ओरोपयित्वा गिहिब्यञ्जनानि, सञ्छिन्नपत्तो यथा कोविळारो;
छेत्वान वीरो गिहिबन्धनानि, एको चरे खग्गविसाणकप्पो”ति.
तत्थ ओरोपयित्वाति अपनेत्वा. गिहिब्यञ्जनानीति केसमस्सु-ओदातवत्थालङ्कारमालागन्धविलेपन-इत्थिपुत्तदासिदासादीनि. एतानि हि गिहिभावं ब्यञ्जयन्ति, तस्मा “गिहिब्यञ्जनानी”ति वुच्चन्ति. सञ्छिन्नपत्तोति पतितपत्तो. छेत्वानाति मग्गञाणेन छिन्दित्वा. वीरोति मग्गवीरियसमन्नागतो. गिहिबन्धनानीति कामबन्धनानि. कामा हि गिहीनं बन्धनानि. अयं ताव पदत्थो.
अयं पन अधिप्पायो– “अहो वताहम्पि ओरोपयित्वा गिहिब्यञ्जनानि सञ्छिन्नपत्तो यथा कोविळारो भवेय्यन्”ति एवञ्हि चिन्तयमानो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति. सेसं पुरिमनयेनेव वेदितब्बन्ति.

कोविळारगाथावण्णना समत्ता. पठमो वग्गो निट्ठितो.

45-46. सचे लभेथाति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने द्वे पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्ना. ततो चवित्वा तेसं जेट्ठको बाराणसिरञ्ञो पुत्तो अहोसि, कनिट्ठो पुरोहितस्स पुत्तो अहोसि. ते एकदिवसंयेव पटिसन्धिं गहेत्वा एकदिवसमेव मातुकुच्छितो निक्खमित्वा सहपंसुकीळितसहायका अहेसुं. पुरोहितपुत्तो पञ्ञवा अहोसि. सो राजपुत्तं आह– “सम्म, त्वं पितुनो अच्चयेन रज्जं लभिस्ससि, अहं पुरोहितट्ठानं, सुसिक्खितेन च सुखं रज्जं अनुसासितुं सक्का, एहि सिप्पं उग्गहेस्सामा”ति. ततो उभोपि पुब्बोपचितकम्मा हुत्वा गामनिगमादीसु भिक्खं चरमाना पच्चन्तजनपदगामं गता. तञ्च गामं पच्चेकबुद्धा भिक्खाचारवेलाय पविसन्ति. अथ मनुस्सा पच्चेकबुद्धे दिस्वा उस्साहजाता आसनानि पञ्ञापेन्ति, पणीतं खादनीयं भोजनीयं उपनामेन्ति, मानेन्ति, पूजेन्ति. तेसं एतदहोसि– “अम्हेहि सदिसा उच्चाकुलिका नाम नत्थि, अथ च पनिमे मनुस्सा यदि इच्छन्ति, अम्हाकं भिक्खं देन्ति, यदि च निच्छन्ति, न देन्ति, इमेसं पन पब्बजितानं एवरूपं सक्कारं करोन्ति, अद्धा एते किञ्चि सिप्पं जानन्ति, हन्द नेसं सन्तिके सिप्पं उग्गण्हामा”ति.
ते मनुस्सेसु पटिक्कन्तेसु ओकासं लभित्वा “यं, भन्ते, तुम्हे सिप्पं जानाथ, तं अम्हेपि सिक्खापेथा”ति याचिंसु. पच्चेकबुद्धा “न सक्का अपब्बजितेन सिक्खितुन्”ति आहंसु. ते पब्बज्जं याचित्वा पब्बजिंसु. ततो नेसं पच्चेकबुद्धा “एवं वो निवासेतब्बं, एवं पारुपितब्बन्”ति-आदिना नयेन आभिसमाचारिकं आचिक्खित्वा “इमस्स सिप्पस्स एकीभावाभिरति निप्फत्ति, तस्मा एकेनेव निसीदितब्बं, एकेन चङ्कमितब्बं, ठातब्बं, सयितब्बन्”ति पाटियेक्कं पण्णसालमदंसु. ततो ते अत्तनो अत्तनो पण्णसालं पविसित्वा निसीदिंसु. पुरोहितपुत्तो निसिन्नकालतो पभुति चित्तसमाधानं लद्धा झानं लभि. राजपुत्तो मुहुत्तेनेव उक्कण्ठितो तस्स सन्तिकं आगतो. सो तं दिस्वा “किं, सम्मा”ति पुच्छि. “उक्कण्ठितोम्ही”ति आह. “तेन हि इध निसीदा”ति. सो तत्थ मुहुत्तं निसीदित्वा आह– “इमस्स किर, सम्म, सिप्पस्स एकीभावाभिरति निप्फत्ती”ति पुरोहितपुत्तो “एवं, सम्म, तेन हि त्वं अत्तनो निसिन्नोकासं एव गच्छ, उग्गहेस्सामि इमस्स सिप्पस्स निप्फत्तिन्”ति आह. सो गन्त्वा पुनपि मुहुत्तेनेव उक्कण्ठितो पुरिमनयेनेव तिक्खत्तुं आगतो.
ततो नं पुरोहितपुत्तो तथेव उय्योजेत्वा तस्मिं गते चिन्तेसि “अयं अत्तनो च कम्मं हापेति, मम च इधाभिक्खणं आगच्छन्तो”ति. सो पण्णसालतो निक्खम्म अरञ्ञं पविट्ठो. इतरो अत्तनो पण्णसालायेव निसिन्नो पुनपि मुहुत्तेनेव उक्कण्ठितो हुत्वा तस्स पण्णसालं आगन्त्वा इतो चितो च मग्गन्तोपि तं अदिस्वा चिन्तेसि– “यो गहट्ठकाले पण्णाकारम्पि आदाय आगतो मं दट्ठुं न लभति, सो नाम मयि आगते दस्सनम्पि अदातुकामो पक्कामि, अहो, रे चित्त, न लज्जसि, यं मं चतुक्खत्तुं इधानेसि, सोदानि ते वसे न वत्तिस्सामि, अञ्ञदत्थु तंयेव मम वसे वत्तापेस्सामी”ति अत्तनो सेनासनं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा आकासेन नन्दमूलकपब्भारं अगमासि. इतरोपि अरञ्ञं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छिकत्वा तत्थेव अगमासि. ते उभोपि मनोसिलातले निसीदित्वा पाटियेक्कं पाटियेक्कं इमा उदानगाथायो अभासिंसु–
“सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारि धीरं;
अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.
“नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारि धीरं;
राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो”ति.
तत्थ निपकन्ति पकतिनिपुणं पण्डितं कसिणपरिकम्मादीसु कुसलं. साधुविहारिन्ति अप्पनाविहारेन वा उपचारेन वा समन्नागतं. धीरन्ति धितिसम्पन्नं. तत्थ निपकत्तेन धितिसम्पदा वुत्ता. इध पन धितिसम्पन्नमेवाति अत्थो. धिति नाम असिथिलपरक्कमता, “कामं तचो च न्हारु चा”ति (म. नि. 2.184; a. नि. 2.5; महानि. 196) एवं पवत्तवीरियस्सेतं अधिवचनं. अपिच धिकतपापोतिपि धीरो. राजाव रट्ठं विजितं पहायाति यथा पटिराजा “विजितं रट्ठं अनत्थावहन्”ति ञत्वा रज्जं पहाय एको चरति, एवं बालसहायं पहाय एको चरे. अथ वा राजाव रट्ठन्ति यथा सुतसोमो राजा विजितं रट्ठं पहाय एको चरि, यथा च महाजनको, एवं एको चरेति अयम्पि तस्सत्थो. सेसं वुत्तानुसारेन सक्का जानितुन्ति न वित्थारितन्ति.

सहायगाथावण्णना समत्ता.

47. अद्धा पसंसामाति इमिस्सा गाथाय याव आकासतले पञ्ञत्तासने पच्चेकबुद्धानं निसज्जा, ताव चातुद्दिसगाथाय उप्पत्तिसदिसा एव उप्पत्ति. अयं पन विसेसो– यथा सो राजा रत्तिया तिक्खत्तुं उब्बिज्जि, न तथा अयं, नेवस्स यञ्ञो पच्चुपट्ठितो अहोसि. सो आकासतले पञ्ञत्तेसु आसनेसु पच्चेकबुद्धे निसीदापेत्वा “के तुम्हे”ति पुच्छि. “मयं, महाराज, अनवज्जभोजिनो नामा”ति. “भन्ते, ‘अनवज्जभोजिनो’ति इमस्स को अत्थो”ति? “सुन्दरं वा असुन्दरं वा लद्धा निब्बिकारा भुञ्जाम, महाराजा”ति. तं सुत्वा रञ्ञो एतदहोसि “यंनूनाहं इमे उपपरिक्खेय्यं एदिसा वा नो वा”ति. तं दिवसं कणाजकेन बिलङ्गदुतियेन परिविसि. पच्चेकबुद्धा अमतं भुञ्जन्ता विय निब्बिकारा भुञ्जिंसु. राजा “होन्ति नाम एकदिवसं पटिञ्ञातत्ता निब्बिकारा, स्वे जानिस्सामी”ति स्वातनायपि निमन्तेसि. ततो दुतियदिवसेपि तथेवाकासि. तेपि तथेव परिभुञ्जिंसु. अथ राजा “इदानि सुन्दरं दत्वा वीमंसिस्सामी”ति पुनपि निमन्तेत्वा, द्वे दिवसे महासक्कारं कत्वा, पणीतेन अतिविचित्रेन खादनीयेन भोजनीयेन परिविसि. तेपि तथेव निब्बिकारा भुञ्जित्वा रञ्ञो मङ्गलं वत्वा पक्कमिंसु. राजा अचिरपक्कन्तेसु तेसु “अनवज्जभोजिनोव एते समणा, अहो वताहम्पि अनवज्जभोजी भवेय्यन्”ति चिन्तेत्वा महारज्जं पहाय पब्बज्जं समादाय विपस्सनं आरभित्वा, पच्चेकबुद्धो हुत्वा, मञ्जूसकरुक्खमूले पच्चेकबुद्धानं मज्झे अत्तनो आरम्मणं विभावेन्तो इमं गाथं अभासि–
“अद्धा पसंसाम सहायसम्पदं, सेट्ठा समा सेवितब्बा सहाया;
एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो”ति.
सा पदत्थतो उत्ताना एव. केवलं पन सहायसम्पदन्ति एत्थ असेखेहि सीलादिक्खन्धेहि सम्पन्ना सहाया एव सहायसम्पदाति वेदितब्बा. अयं पनेत्थ योजना– यायं वुत्ता सहायसम्पदा, तं सहायसम्पदं अद्धा पसंसाम, एकंसेनेव थोमेमाति वुत्तं होति. कथं? सेट्ठा समा सेवितब्बा सहायाति. कस्मा? अत्तनो हि सीलादीहि सेट्ठे सेवमानस्स सीलादयो धम्मा अनुप्पन्ना उप्पज्जन्ति, उप्पन्ना वुद्धिं विरूळ्हिं वेपुल्लं पापुणन्ति. समे सेवमानस्स अञ्ञमञ्ञं समधारणेन कुक्कुच्चस्स विनोदनेन च लद्धा न परिहायन्ति. एते पन सहायके सेट्ठे च समे च अलद्धा कुहनादिमिच्छाजीवं वज्जेत्वा धम्मेन समेन उप्पन्नं भोजनं भुञ्जन्तो तत्थ च पटिघानुनयं अनुप्पादेन्तो अनवज्जभोजी हुत्वा अत्थकामो कुलपुत्तो एको चरे खग्गविसाणकप्पो. अहम्पि हि एवं चरन्तो इमं सम्पत्तिं अधिगतोम्हीति.

अनवज्जभोजिगाथावण्णना समत्ता.

48. दिस्वा सुवण्णस्साति का उप्पत्ति? अञ्ञतरो बाराणसिराजा गिम्हसमये दिवासेय्यं उपगतो. सन्तिके चस्स वण्णदासी गोसीतचन्दनं पिसति. तस्सा एकबाहायं एकं सुवण्णवलयं, एकबाहायं द्वे, तानि सङ्घट्टन्ति इतरं न सङ्घट्टति. राजा तं दिस्वा “एवमेव गणवासे सङ्घट्टना, एकवासे असङ्घट्टना”ति पुनप्पुनं तं दासिं ओलोकयमानो चिन्तेसि. तेन च समयेन सब्बालङ्कारभूसिता देवी तं बीजयन्ती ठिता होति. सा “वण्णदासिया पटिबद्धचित्तो मञ्ञे राजा”ति चिन्तेत्वा तं दासिं उट्ठापेत्वा सयमेव पिसितुमारद्धा तस्सा उभोसु बाहासु अनेके सुवण्णवलया, ते सङ्घट्टन्ता महासद्दं जनयिंसु. राजा सुट्ठुतरं निब्बिन्नो दक्खिणेन पस्सेन निपन्नोयेव विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तं अनुत्तरेन सुखेन सुखितं निपन्नं चन्दनहत्था देवी उपसङ्कमित्वा “आलिम्पामि, महाराजा”ति आह. राजा– “अपेहि, मा आलिम्पाही”ति आह. सा “किस्स, महाराजा”ति आह. सो “नाहं राजा”ति. एवमेतेसं तं कथासल्लापं सुत्वा अमच्चा उपसङ्कमिंसु. तेहिपि महाराजवादेन आलपितो “नाहं, भणे, राजा”ति आह. सेसं पठमगाथाय वुत्तसदिसमेव.
अयं पन गाथावण्णना– दिस्वाति ओलोकेत्वा. सुवण्णस्साति कञ्चनस्स “वलयानी”ति पाठसेसो. सावसेसपाठो हि अयं अत्थो. पभस्सरानीति पभासनसीलानि, जुतिमन्तानीति वुत्तं होति. सेसं उत्तानत्थमेव. अयं पन योजना– दिस्वा भुजस्मिं सुवण्णस्स वलयानि “गणवासे सति सङ्घट्टना, एकवासे असङ्घट्टना”ति एवं चिन्तेन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति. सेसं वुत्तनयमेवाति.

सुवण्णवलयगाथावण्णना समत्ता.

49. एवं दुतियेनाति का उप्पत्ति? अञ्ञतरो बाराणसिराजा दहरोव पब्बजितुकामो अमच्चे आणापेसि “देविं गहेत्वा रज्जं परिहरथ, अहं पब्बजिस्सामी”ति. अमच्चा “न, महाराज, अराजकं रज्जं अम्हेहि सक्का रक्खितुं, सामन्तराजानो आगम्म विलुम्पिस्सन्ति, याव एकपुत्तोपि उप्पज्जति, ताव आगमेही”ति सञ्ञापेसुं. मुदुचित्तो राजा अधिवासेसि. अथ देवी गब्भं गण्हि. राजा पुनपि ते आणापेसि– “देवी गब्भिनी, पुत्तं जातं रज्जे अभिसिञ्चित्वा रज्जं परिहरथ, अहं पब्बजिस्सामी”ति. अमच्चा “दुज्जानं, महाराज, एतं देवी पुत्तं वा विजायिस्सति धीतरं वा, विजायनकालं ताव आगमेही”ति पुनपि सञ्ञापेसुं. अथ सा पुत्तं विजायि. तदापि राजा तथेव अमच्चे आणापेसि. अमच्चा पुनपि राजानं “आगमेहि, महाराज, याव, पटिबलो होती”ति बहूहि कारणेहि सञ्ञापेसुं. ततो कुमारे पटिबले जाते अमच्चे सन्निपातापेत्वा “पटिबलो अयं, तं रज्जे अभिसिञ्चित्वा पटिपज्जथा”ति अमच्चानं ओकासं अदत्वा अन्तरापणा कासायवत्थादयो सब्बपरिक्खारे आहरापेत्वा अन्तेपुरे एव पब्बजित्वा महाजनको विय निक्खमि. सब्बपरिजनो नानप्पकारकं परिदेवमानो राजानं अनुबन्धि.