तस्सत्थो सहायमज्झे ठितस्स दिवासेय्यसङ्खाते वासे च, महा-उपट्ठानसङ्खाते ठाने च, उय्यानगमनसङ्खाते गमने च, जनपदचारिकसङ्खाताय चारिकाय च “इदं मे सुण, इदं मे देही”ति-आदिना नयेन तथा तथा आमन्तना होति, तस्मा अहं तत्थ निब्बिज्जित्वा यायं अरियजनसेविता अनेकानिसंसा एकन्तसुखा, एवं सन्तेपि लोभाभिभूतेहि सब्बकापुरिसेहि अनभिज्झिता अनभिपत्थिता पब्बज्जा, तं अनभिज्झितं परेसं अवसवत्तनेन धम्मपुग्गलवसेन च सेरितं पेक्खमानो विपस्सनं आरभित्वा अनुक्कमेन पच्चेकसम्बोधिं अधिगतोम्हीति. सेसं वुत्तनयमेवाति.

आमन्तनागाथावण्णना समत्ता.

41. खिड्डा रतीति का उप्पत्ति? बाराणसियं एकपुत्तकब्रह्मदत्तो नाम राजा अहोसि. सो चस्स एकपुत्तको पियो अहोसि मनापो पाणसमो. सो सब्बिरियापथेसु पुत्तं गहेत्वाव वत्तति. सो एकदिवसं उय्यानं गच्छन्तो तं ठपेत्वा गतो. कुमारोपि तं दिवसंयेव उप्पन्नेन ब्याधिना मतो. अमच्चा “पुत्तसिनेहेन रञ्ञो हदयम्पि फलेय्या”ति अनारोचेत्वाव नं झापेसुं. राजा उय्याने सुरामदेन मत्तो पुत्तं नेव सरि, तथा दुतियदिवसेपि न्हानभोजनवेलासु. अथ भुत्तावी निसिन्नो सरित्वा “पुत्तं मे आनेथा”ति आह. तस्स अनुरूपेन विधानेन तं पवत्तिं आरोचेसुं. ततो सोकाभिभूतो निसिन्नो एवं योनिसो मनसाकासि “इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती”ति. सो एवं अनुक्कमेन अनुलोमपटिलोमं पटिच्चसमुप्पादं सम्मसन्तो पच्चेकबोधिं सच्छाकासि. सेसं संसग्गगाथाय वुत्तसदिसमेव ठपेत्वा गाथायत्थवण्णनं.
अत्थवण्णनायं पन खिड्डाति कीळना. सा दुविधा होति– कायिका, वाचसिका च. तत्थ कायिका नाम हत्थीहिपि कीळन्ति, अस्सेहिपि, रथेहिपि, धनूहिपि, थरूहिपीति एवमादि. वाचसिका नाम गीतं, सिलोकभणनं, मुखभेरीति एवमादि. रतीति पञ्चकामगुणरति. विपुलन्ति याव अट्ठिमिञ्जं आहच्च ठानेन सकलत्तभावब्यापकं. सेसं पाकटमेव. अनुसन्धियोजनापि चेत्थ संसग्गगाथाय वुत्तनयेनेव वेदितब्बा, ततो परञ्च सब्बन्ति.

खिड्डारतिगाथावण्णना समत्ता.

42. चातुद्दिसोति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने पञ्च पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्ना. ततो चवित्वा तेसं जेट्ठको बाराणसियं राजा अहोसि, सेसा पाकतिकराजानो. ते चत्तारोपि कम्मट्ठानं उग्गण्हित्वा, रज्जं पहाय पब्बजित्वा, अनुक्कमेन पच्चेकबुद्धा हुत्वा नन्दमूलकपब्भारे वसन्ता एकदिवसं समापत्तितो वुट्ठाय वंसकळीरगाथायं वुत्तनयेनेव अत्तनो कम्मञ्च सहायञ्च आवज्जेत्वा ञत्वा बाराणसिरञ्ञो उपायेन आरम्मणं दस्सेतुं ओकासं गवेसन्ति. सो च राजा तिक्खत्तुं रत्तिया उब्बिज्जति, भीतो विस्सरं करोति, महातले धावति. पुरोहितेन कालस्सेव वुट्ठाय सुखसेय्यं पुच्छितोपि “कुतो मे, आचरिय, सुखन्”ति सब्बं तं पवत्तिं आरोचेसि. पुरोहितोपि “अयं रोगो न सक्का येन केनचि उद्धंविरेचनादिना भेसज्जकम्मेन विनेतुं मय्हं पन खादनूपायो उप्पन्नो”ति चिन्तेत्वा “रज्जहानिजीवितन्तरायादीनं पुब्बनिमित्तं एतं महाराजा”ति राजानं सुट्ठुतरं उब्बेजेत्वा तस्स वूपसमनत्थं “एत्तके च एत्तके च हत्थि-अस्सरथादयो हिरञ्ञसुवण्णञ्च दक्खिणं दत्वा यञ्ञो यजितब्बो”ति तं यञ्ञयजने समादपेसि.
ततो पच्चेकबुद्धा अनेकानि पाणसहस्सानि यञ्ञत्थाय सम्पिण्डियमानानि दिस्वा “एतस्मिं कम्मे कते दुब्बोधनेय्यो भविस्सति, हन्द नं पटिकच्चेव गन्त्वा पेक्खामा”ति वंसकळीरगाथायं वुत्तनयेनेव आगन्त्वा पिण्डाय चरमाना राजङ्गणे पटिपाटिया अगमंसु. राजा सीहपञ्जरे ठितो राजङ्गणं ओलोकयमानो ते अद्दक्खि सह दस्सनेनेव चस्स सिनेहो उप्पज्जि. ततो ते पक्कोसापेत्वा आकासतले पञ्ञत्तासने निसीदापेत्वा सक्कच्चं भोजेत्वा कतभत्तकिच्चे “के तुम्हे”ति पुच्छि. “मयं, महाराज, चातुद्दिसा नामा”ति. “भन्ते, चातुद्दिसाति इमस्स को अत्थो”ति? “चतूसु दिसासु कत्थचि कुतोचि भयं वा चित्तुत्रासो वा अम्हाकं नत्थि, महाराजा”ति. “भन्ते, तुम्हाकं तं भयं किं कारणा न होती”ति? “मयञ्हि, महाराज, मेत्तं भावेम, करुणं भावेम, मुदितं भावेम, उपेक्खं भावेम, तेन नो तं भयं न होती”ति वत्वा उट्ठायासना अत्तनो वसतिं अगमंसु.
ततो राजा चिन्तेसि “इमे समणा मेत्तादिभावनाय भयं न होतीति भणन्ति, ब्राह्मणा पन अनेकसहस्सपाणवधं वण्णयन्ति, केसं नु खो वचनं सच्चन्”ति. अथस्स एतदहोसि– “समणा सुद्धेन असुद्धं धोवन्ति, ब्राह्मणा पन असुद्धेन असुद्धं. न च सक्का असुद्धेन असुद्धं धोवितुं, पब्बजितानं एव वचनं सच्चन्”ति. सो “सब्बे सत्ता सुखिता होन्तू”ति-आदिना नयेन मेत्तादयो चत्तारोपि ब्रह्मविहारे भावेत्वा हितफरणचित्तेन अमच्चे आणापेसि “सब्बे पाणे मुञ्चथ, सीतानि पानीयानि पिवन्तु, हरितानि तिणानि खादन्तु, सीतो च नेसं वातो उपवायतू”ति. ते तथा अकंसु.
ततो राजा “कल्याणमित्तानं वचनेनेव पापकम्मतो मुत्तोम्ही”ति तत्थेव निसिन्नो विपस्सित्वा पच्चेकसम्बोधिं सच्छाकासि. अमच्चेहि च भोजनवेलायं “भुञ्ज, महाराज, कालो”ति वुत्ते “नाहं राजा”ति पुरिमनयेनेव सब्बं वत्वा इमं उदानब्याकरणगाथं अभासि–
“चातुद्दिसो अप्पटिघो च होति, सन्तुस्समानो इतरीतरेन;
परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो”ति.
तत्थ चातुद्दिसोति चतूसु दिसासु यथासुखविहारी, “एकं दिसं फरित्वा विहरती”ति-आदिना (दी. नि. 3.308; a. नि. 4.125; चूळनि. खग्गविसाणसुत्तनिद्देस 128) वा नयेन ब्रह्मविहारभावनाफरिता चतस्सो दिसा अस्स सन्तीतिपि चातुद्दिसो. तासु दिसासु कत्थचि सत्ते वा सङ्खारे वा भयेन न पटिहञ्ञतीति अप्पटिघो. सन्तुस्समानोति द्वादसविधस्स सन्तोसस्सवसेन सन्तुस्सको, इतरीतरेनाति उच्चावचेन पच्चयेन. परिस्सयानं सहिता अछम्भीति एत्थ परिस्सयन्ति कायचित्तानि, परिहापेन्ति वा तेसं सम्पत्तिं, तानि वा पटिच्च सयन्तीति परिस्सया, बाहिरानं सीहब्यग्घादीनं अब्भन्तरानञ्च कामच्छन्दादीनं कायचित्तुपद्दवानं एतं अधिवचनं. ते परिस्सये अधिवासनखन्तिया च वीरियादीहि धम्मेहि च सहतीति परिस्सयानं सहिता. थद्धभावकरभयाभावेन अछम्भी. किं वुत्तं होति? यथा ते चत्तारो समणा, एवं इतरीतरेन पच्चयेन सन्तुस्समानो एत्थ पटिपत्तिपदट्ठाने सन्तोसे ठितो चतूसु दिसासु मेत्तादिभावनाय चातुद्दिसो, सत्तसङ्खारेसु पटिहननभयाभावेन अप्पटिघो च होति. सो चातुद्दिसत्ता वुत्तप्पकारानं परिस्सयानं सहिता, अप्पटिघत्ता अछम्भी च होतीति एवं पटिपत्तिगुणं दिस्वा योनिसो पटिपज्जित्वा पच्चेकबोधिं अधिगतोम्हीति. अथ वा ते समणा विय सन्तुस्समानो इतरीतरेन वुत्तनयेनेव चातुद्दिसो होतीति ञत्वा एवं चातुद्दिसभावं पत्थयन्तो योनिसो पटिपज्जित्वा अधिगतोम्हि. तस्मा अञ्ञोपि ईदिसं ठानं पत्थयमानो चातुद्दिसताय परिस्सयानं सहिता अप्पटिघताय च अछम्भी हुत्वा एको चरे खग्गविसाणकप्पोति. सेसं वुत्तनयमेवाति.

चातुद्दिसगाथावण्णना समत्ता.

43. दुस्सङ्गहाति का उप्पत्ति? बाराणसिरञ्ञो किर अग्गमहेसी कालमकासि. ततो वीतिवत्तेसु सोकदिवसेसु एकं दिवसं अमच्चा “राजूनं नाम तेसु तेसु किच्चेसु अग्गमहेसी अवस्सं इच्छितब्बा, साधु, देवो, अञ्ञं देविं आनेतू”ति याचिंसु. राजा“तेन हि, भणे, जानाथा”ति आह. ते परियेसन्ता सामन्तरज्जे राजा मतो. तस्स देवी रज्जं अनुसासति. सा च गब्भिनी होति. अमच्चा “अयं रञ्ञो अनुरूपा”ति ञत्वा तं याचिंसु. सा “गब्भिनी नाम मनुस्सानं अमनापा होति, सचे आगमेथ, याव विजायामि, एवं होतु, नो चे, अञ्ञं परियेसथा”ति आह. ते रञ्ञोपि एतमत्थं आरोचेसुं. राजा “गब्भिनीपि होतु आनेथा”ति. ते आनेसुं. राजा तं अभिसिञ्चित्वा सब्बं महेसीभोगं अदासि. तस्सा परिजनञ्च नानाविधेहि पण्णाकारेहि सङ्गण्हाति. सा कालेन पुत्तं विजायि. तम्पि राजा अत्तनो जातपुत्तमिव सब्बिरियापथेसु अङ्के च उरे च कत्वा विहरति. ततो देविया परिजनो चिन्तेसि “राजा अतिविय सङ्गण्हाति कुमारं, अतिविस्सासनियानि राजहदयानि, हन्द नं परिभेदेमा”ति.
ततो कुमारं– “त्वं, तात, अम्हाकं रञ्ञो पुत्तो, न इमस्स रञ्ञो, मा एत्थ विस्सासं आपज्जी”ति आहंसु. अथ कुमारो “एहि पुत्ता”ति रञ्ञा वुच्चमानोपि हत्थे गहेत्वा आकड्ढियमानोपि पुब्बे विय राजानं न अल्लीयति. राजा “किं एतन्”ति वीमंसन्तो तं पवत्तिं ञत्वा “अरे, एते मया एवं सङ्गहितापि पटिकूलवुत्तिनो एवा”ति निब्बिज्जित्वा रज्जं पहाय पब्बजितो. “राजा पब्बजितो”ति अमच्चपरिजनापि बहू पब्बजिता “सपरिजनो राजा पब्बजितो”ति मनुस्सा पणीते पच्चये उपनेन्ति. राजा पणीते पच्चये यथावुड्ढं दापेति. तत्थ ये सुन्दरं लभन्ति, ते तुस्सन्ति. इतरे उज्झायन्ति “मयं परिवेणसम्मज्जनादीनि सब्बकिच्चानि करोन्ता लूखभत्तं जिण्णवत्थञ्च लभामा”ति. सो तम्पि ञत्वा “अरे, यथावुड्ढं दिय्यमानेपि नाम उज्झायन्ति, अहो, अयं परिसा दुस्सङ्गहा”ति पत्तचीवरं आदाय एको अरञ्ञं पविसित्वा विपस्सनं आरभित्वा पच्चेकबोधिं सच्छाकासि. तत्थ आगतेहि च कम्मट्ठानं पुच्छितो इमं गाथं अभासि–
“दुस्सङ्गहा पब्बजितापि एके, अथो गहट्ठा घरमावसन्ता;
अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो”ति.
सा अत्थतो पाकटा एव. अयं पन योजना– दुस्सङ्गहा पब्बजितापि एके, ये असन्तोसाभिभूता, तथाविधा एव च अथो गहट्ठा घरमावसन्ता. एतमहं दुस्सङ्गहभावं जिगुच्छन्तो विपस्सनं आरभित्वा पच्चेकबोधिं अधिगतोम्हीति. सेसं पुरिमनयेनेव वेदितब्बन्ति.

दुस्सङ्गहगाथावण्णना समत्ता.

44. ओरोपयित्वाति का उप्पत्ति? बाराणसियं किर चातुमासिकब्रह्मदत्तो नाम राजा गिम्हानं पठमे मासे उय्यानं गतो. तत्थ रमणीये भूमिभागे नीलघनपत्तसञ्छन्नं कोविळाररुक्खं दिस्वा “कोविळारमूले मम सयनं पञ्ञापेथा”ति वत्वा उय्याने कीळित्वा सायन्हसमयं तत्थ सेय्यं कप्पेसि. पुन गिम्हानं मज्झिमे मासे उय्यानं गतो. तदा कोविळारो पुप्फितो होति, तदापि तथेव अकासि. पुन गिम्हानं पच्छिमे मासे गतो. तदा कोविळारो सञ्छिन्नपत्तो सुक्खरुक्खो विय होति. तदापि सो अदिस्वाव तं रुक्खं पुब्बपरिचयेन तत्थेव सेय्यं आणापेसि. अमच्चा जानन्तापि “रञ्ञा आणत्तन्”ति भयेन तत्थ सयनं पञ्ञापेसुं. सो उय्याने कीळित्वा सायन्हसमयं तत्थ सेय्यं कप्पेन्तो तं रुक्खं दिस्वा “अरे, अयं पुब्बे सञ्छन्नपत्तो मणिमयो विय अभिरूपदस्सनो अहोसि. ततो मणिवण्णसाखन्तरे ठपितपवाळङ्कुरसदिसेहि पुप्फेहि सस्सिरिकचारुदस्सनो अहोसि. मुत्तादलसदिसवालिकाकिण्णो चस्स हेट्ठा भूमिभागो बन्धना पमुत्तपुप्फसञ्छन्नो रत्तकम्बलसन्थतो विय अहोसि. सो नामज्ज सुक्खरुक्खो विय साखामत्तावसेसो ठितो. ‘अहो, जराय उपहतो कोविळारो”’ति चिन्तेत्वा “अनुपादिन्नम्पि ताव जरा हञ्ञति, किमङ्ग पन उपादिन्नन्”ति अनिच्चसञ्ञं पटिलभि. तदनुसारेनेव सब्बसङ्खारे दुक्खतो अनत्ततो च विपस्सन्तो “अहो वताहम्पि सञ्छिन्नपत्तो कोविळारो विय अपेतगिहिब्यञ्जनो भवेय्यन्”ति पत्थयमानो अनुपुब्बेन तस्मिं सयनतले दक्खिणेन पस्सेन निपन्नोयेव पच्चेकबोधिं सच्छाकासि. ततो गमनकाले अमच्चेहि “कालो गन्तुं, महाराजा”ति वुत्ते “नाहं राजा”ति-आदीनि वत्वा पुरिमनयेनेव इमं गाथं अभासि–