एवं चतुरो पणिधयो कत्वा, तं पदुमपुप्फकलापं पूजेत्वा, पच्चेकबुद्धस्स पञ्चपतिट्ठितेन वन्दित्वा “पुप्फसदिसो एव मे गन्धो चेव वण्णो च होतू”ति इमं पञ्चमं पणिधिं अकासि. ततो पच्चेकबुद्धो पत्तं पुप्फकलापञ्च गहेत्वा आकासे ठत्वा–
“इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
सब्बे पूरेन्तु सङ्कप्पा, चन्दो पन्नरसो यथा”ति.–
इमाय गाथाय सेट्ठिधीताय अनुमोदनं कत्वा “सेट्ठिधीता मं गच्छन्तं पस्सतू”ति अधिट्ठहित्वा नन्दमूलकपब्भारं अगमासि. सेट्ठिधीताय तं दिस्वा महती पीति उप्पन्ना. भवन्तरे कतं अकुसलकम्मं अनोकासताय परिक्खीणं, चिञ्चम्बिलधोततम्बभाजनमिव सुद्धा जाता. तावदेव चस्सा पतिकुले ञातिकुले च सब्बो जनो तुट्ठो “किं करोमा”ति पियवचनानि पण्णाकारानि च पेसेसि. सेट्ठिपुत्तो मनुस्से पेसेसि “सीघं सीघं आनेथ सेट्ठिधीतरं, अहं विस्सरित्वा उय्यानं आगतो”ति. ततो पभुति च नं उरे विलित्तचन्दनं विय आमुत्तमुत्ताहारं विय पुप्फमालं विय च पियायन्तो परिहरि.
सा तत्थ यावतायुकं इस्सरियभोगसुखं अनुभवित्वा कालं कत्वा पुरिसभावेन देवलोके पदुमपुप्फे उप्पज्जि. सो देवपुत्तो गच्छन्तोपि पदुमपुप्फगब्भेयेव गच्छति, तिट्ठन्तोपि, निसीदन्तोपि, सयन्तोपि पदुमगब्भेयेव सयति. महापदुमदेवपुत्तोति चस्स नामं अकंसु. एवं सो तेन इद्धानुभावेन अनुलोमपटिलोमं छदेवलोके एव संसरति. तेन च समयेन बाराणसिरञ्ञो वीसति इत्थिसहस्सानि होन्ति. राजा एकिस्सापि कुच्छियं पुत्तं न लभति. अमच्चा राजानं विञ्ञापेसुं “देव, कुलवंसानुपालको पुत्तो इच्छितब्बो, अत्रजे अविज्जमाने खेत्रजोपि कुलवंसधरो होती”ति. राजा “ठपेत्वा महेसिं अवसेसा नाटकित्थियो सत्ताहं धम्मनाटकं करोथा”ति यथाकामं बहि चरापेसि, तथापि पुत्तं नालत्थ. पुन अमच्चा आहंसु– “महाराज, महेसी नाम पुञ्ञेन च पञ्ञाय च सब्बित्थीनं अग्गा, अप्पेव नाम देवो महेसियापि कुच्छिस्मिं पुत्तं लभेय्या”ति. राजा महेसिया एतमत्थं आरोचेसि. सा आह– “महाराज, या इत्थी सच्चवादिनी सीलवती, सा पुत्तं लभेय्य, हिरोत्तप्परहिताय कुतो पुत्तो”ति पासादं अभिरुहित्वा पञ्च सीलानि समादियित्वा पुनप्पुनं अनुमज्जति. सीलवतिया राजधीताय पञ्च सीलानि अनुमज्जन्तिया पुत्तपत्थनाचित्ते उप्पन्नमत्ते सक्कस्स आसनं सन्तप्पि. अथ सक्को आसनतापकारणं आवज्जेन्तो एतमत्थं विदित्वा “सीलवतिया राजधीताय पुत्तवरं देमी”ति आकासेनागन्त्वा देविया सम्मुखे ठत्वा “किं पत्थेसि देवी”ति पुच्छि. “पुत्तं, महाराजा”ति. “दम्मि ते, देवि, पुत्तं, मा चिन्तयी”ति वत्वा देवलोकं गन्त्वा “अत्थि नु खो एत्थ खीणायुको”ति आवज्जेन्तो “अयं महापदुमो उपरिदेवलोके उप्पज्जितुं इतो चवती”ति ञत्वा तस्स विमानं गन्त्वा “तात महापदुम, मनुस्सलोकं गच्छाही”ति याचि. सो आह– “महाराज, मा एवं भणि, जेगुच्छो मनुस्सलोको”ति. “तात, त्वं मनुस्सलोके पुञ्ञं कत्वा इधूपपन्नो, तत्थेव ठत्वा पारमियो पूरेतब्बा, गच्छ, ताता”ति. “दुक्खो, महाराज, गब्भवासो, न सक्कोमि तत्थ वसितुन्”ति. “किं ते, तात, गब्भवासेन, तथा हि त्वं कम्ममकासि, यथा पदुमगब्भेयेव निब्बत्तिस्ससि, गच्छ, ताता”ति पुनप्पुनं वुच्चमानो अधिवासेसि. ततो महापदुमो देवलोका चवित्वा बाराणसिरञ्ञो उय्याने सिलापट्टपोक्खरणियं पदुमगब्भे निब्बत्तो. तञ्च रत्तिं महेसी पच्चूससमये सुपिनन्तेन वीसति-इत्थिसहस्सपरिवुता उय्यानं गन्त्वा सिलापट्टपोक्खरणियं पदुमस्सरे पुत्तं लद्धा विय अहोसि. सा पभाताय रत्तिया सीलानि रक्खमाना तथेव तत्थ गन्त्वा एकं पदुमपुप्फं अद्दस. तं नेव तीरे होति न गम्भीरे. सह दस्सनेनेव चस्सा तत्थ पुत्तसिनेहो उप्पज्जि. सा सामंयेव पविसित्वा तं पुप्फं अग्गहेसि. पुप्फे गहितमत्तेयेव पत्तानि विकसिंसु. तत्थ तट्टके आसित्तसुवण्णपटिमं विय दारकं अद्दस. दिस्वाव “पुत्तो मे लद्धो”ति सद्दं निच्छारेसि. महाजनो साधुकारसहस्सानि मुञ्चि, रञ्ञो च पेसेसि. राजा सुत्वा “कत्थ लद्धो”ति पुच्छित्वा लद्धोकासञ्च सुत्वा “उय्यानञ्च पोक्खरणियं पदुमञ्च अम्हाकञ्ञेव खेत्तं, तस्मा अम्हाकं खेत्ते जातत्ता खेत्रजो नामायं पुत्तो”ति वत्वा नगरं पवेसेत्वा वीसतिसहस्स-इत्थियो धातिकिच्चं कारापेसि. या या कुमारस्स रुचिं ञत्वा पत्थितपत्थितं खादनीयं खादापेति, सा सा सहस्सं लभति. सकलबाराणसी चलिता, सब्बो जनो कुमारस्स पण्णाकारसहस्सानि पेसेसि. कुमारो तं तं अतिनेत्वा “इमं खाद, इमं भुञ्जा”ति वुच्चमानो भोजनेन उब्बाळ्हो उक्कण्ठितो हुत्वा, गोपुरद्वारं गन्त्वा, लाखागुळकेन कीळति. तदा अञ्ञतरो पच्चेकबुद्धो बाराणसिं निस्साय इसिपतने वसति. सो कालस्सेव वुट्ठाय सेनासनवत्तसरीरपरिकम्ममनसिकारादीनि सब्बकिच्चानि कत्वा, पटिसल्लाना वुट्ठितो “अज्ज कत्थ भिक्खं गहेस्सामी”ति आवज्जेन्तो कुमारस्स सम्पत्तिं दिस्वा “एस पुब्बे किं कम्मं करी”ति वीमंसन्तो “मादिसस्स पिण्डपातं दत्वा, चतस्सो पत्थना पत्थेसि तत्थ तिस्सो सिद्धा, एका ताव न सिज्झति, तस्स उपायेन आरम्मणं दस्सेमी”ति भिक्खाचरियवसेन कुमारस्स सन्तिकं अगमासि. कुमारो तं दिस्वा “समण, मा इध आगच्छि, इमे हि तम्पि ‘इदं खाद, इदं भुञ्जा’ति वदेय्युन्”ति आह. सो एकवचनेनेव ततो निवत्तित्वा अत्तनो सेनासनं पाविसि. कुमारो परिजनं आह– “अयं समणो मया वुत्तमत्तोव निवत्तो, कुद्धो, नु, खो ममा”ति. ततो तेहि “पब्बजिता नाम, देव, न कोधपरायणा होन्ति, परेन पसन्नमनेन यं दिन्नं होति, तेन यापेन्ती”ति वुच्चमानोपि “कुद्धो एव ममायं समणो, खमापेस्सामि नन्”ति मातापितूनं आरोचेत्वा हत्थिं अभिरुहित्वा, महता राजानुभावेन इसिपतनं गन्त्वा, मिगयूथं दिस्वा, पुच्छि “किं नाम एते”ति? “एते, सामि, मिगा नामा”ति. एतेसं “इमं खादथ, इमं भुञ्जथ, इमं सायथा”ति वत्वा पटिजग्गन्ता अत्थीति. नत्थि सामि, यत्थ तिणोदकं सुलभं, तत्थ वसन्तीति. कुमारो “यथा इमे अरक्खियमानाव यत्थ इच्छन्ति, तत्थ वसन्ति, कदा नु, खो, अहम्पि एवं वसेय्यन्”ति एतमारम्मणं अग्गहेसि. पच्चेकबुद्धोपि तस्स आगमनं ञत्वा सेनासनमग्गञ्च चङ्कमञ्च सम्मज्जित्वा, मट्ठं कत्वा, एकद्विक्खत्तुं चङ्कमित्वा, पदनिक्खेपं दस्सेत्वा, दिवाविहारोकासञ्च पण्णसालञ्च सम्मज्जित्वा, मट्ठं कत्वा, पविसनपदनिक्खेपं दस्सेत्वा, निक्खमनपदनिक्खेपं अदस्सेत्वा, अञ्ञत्र अगमासि. कुमारो तत्थ गन्त्वा तं पदेसं सम्मज्जित्वा मट्ठं कतं दिस्वा “वसति मञ्ञे एत्थ सो पच्चेकबुद्धो”ति परिजनेन भासितं सुत्वा आह– “पातोपि सो समणो कुद्धो, इदानि हत्थि-अस्सादीहि अत्तनो ओकासं अक्कन्तं दिस्वा, सुट्ठुतरं कुज्झेय्य, इधेव तुम्हे तिट्ठथा”ति हत्थिक्खन्धा ओरुय्ह एककोव सेनासनं पविट्ठो वत्तसीसेन सुसम्मट्ठोकासे पदनिक्खेपं दिस्वा, “अयं समणो एत्थ चङ्कमन्तो न वणिज्जादिकम्मं चिन्तेसि, अद्धा अत्तनो हितमेव चिन्तेसि मञ्ञे”ति पसन्नमानसो चङ्कमं आरुहित्वा, दूरीकतपुथुवितक्को गन्त्वा, पासाणफलके निसीदित्वा, सञ्जात-एकग्गो हुत्वा, पण्णसालं पविसित्वा, विपस्सन्तो पच्चेकबोधिञाणं अधिगन्त्वा, पुरिमनयेनेव पुरोहितेन कम्मट्ठाने पुच्छिते गगनतले निसिन्नो इमं गाथमाह–
“मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय;
विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो”ति.
तत्थ मिगोति द्वे मिगा एणीमिगो, पसदमिगो चाति. अपिच सब्बेसं आरञ्ञिकानं चतुप्पदानमेतं अधिवचनं. इध पन पसदमिगो अधिप्पेतो. अरञ्ञम्हीति गामञ्च गामूपचारञ्च ठपेत्वा अवसेसं अरञ्ञं, इधं पन उय्यानमधिप्पेतं, तस्मा उय्यानम्हीति वुत्तं होति. यथाति पटिभागे. अबद्धोति रज्जुबन्धनादीहि अबद्धो, एतेन विस्सत्थचरियं दीपेति. येनिच्छकं गच्छति गोचरायति येन येन दिसाभागेन गन्तुमिच्छति, तेन तेन दिसाभागेन गोचराय गच्छति. वुत्तम्पि चेतं भगवता–
“सेय्यथापि, भिक्खवे, आरञ्ञको मिगो अरञ्ञे पवने चरमानो विस्सत्थो गच्छति, विस्सत्थो तिट्ठति, विस्सत्थो निसीदति, विस्सत्थो सेय्यं कप्पेति. तं किस्स हेतु? अनापाथगतो, भिक्खवे, लुद्दस्स; एवमेव खो, भिक्खवे, भिक्खु विविच्चेव कामेहि…पे… पठमं झानं उपसम्पज्ज विहरति. अयं वुच्चति, भिक्खवे, भिक्खु अन्धमकासि मारं अपदं, वधित्वा मारचक्खुं अदस्सनं गतो पापिमतो”ति (म. नि. 1.287; चूळनि. खग्गविसाणसुत्तनिद्देस 125) वित्थारो.
विञ्ञू नरोति पण्डितपुरिसो. सेरितन्ति सच्छन्दवुत्तितं अपरायत्ततं. पेक्खमानोति पञ्ञाचक्खुना ओलोकयमानो. अथ वा धम्मसेरितं पुग्गलसेरितञ्च. लोकुत्तरधम्मा हि किलेसवसं अगमनतो सेरिनो तेहि समन्नागता पुग्गला च, तेसं भावनिद्देसो सेरिता. तं पेक्खमानोति. किं वुत्तं होति? “यथा मिगो अरञ्ञम्हि अबद्धो येनिच्छकं गच्छति गोचराय, कदा नु खो अहम्पि एवं गच्छेय्यन्”ति इति मे तुम्हेहि इतो चितो च परिवारेत्वा ठितेहि बद्धस्स येनिच्छकं गन्तुं अलभन्तस्स तस्मिं येनिच्छकगमनाभावेन येनिच्छकगमने चानिसंसं दिस्वा अनुक्कमेन समथविपस्सना पारिपूरिं अगमंसु. ततो पच्चेकबोधिं अधिगतोम्हि. तस्मा अञ्ञोपि विञ्ञू पण्डितो नरो सेरितं पेक्खमानो एको चरे खग्गविसाणकप्पोति. सेसं वुत्तनयेनेव वेदितब्बन्ति.
मिग-अरञ्ञगाथावण्णना समत्ता.
40. आमन्तना होतीति का उप्पत्ति? अतीते किर एकवज्जिकब्रह्मदत्तो नाम राजा अहोसि मुदुकजातिको. यदा अमच्चा तेन सह युत्तं वा अयुत्तं वा मन्तेतुकामा होन्ति, तदा नं पाटियेक्कं पाटियेक्कं एकमन्तं नेन्ति. तं एकदिवसं दिवासेय्यं उपगतं अञ्ञतरो अमच्चो “देव, मम सोतब्बं अत्थी”ति एकमन्तं गमनं याचि. सो उट्ठाय अगमासि. पुन एको महा-उपट्ठाने निसिन्नं वरं याचि, एको हत्थिक्खन्धे, एको अस्सपिट्ठियं एको सुवण्णरथे, एको सिविकाय निसीदित्वा उय्यानं गच्छन्तं याचि. राजा ततो ओरोहित्वा एकमन्तं अगमासि. अपरो जनपदचारिकं गच्छन्तं याचि, तस्सापि वचनं सुत्वा हत्थितो ओरुय्ह एकमन्तं अगमासि. एवं सो तेहि निब्बिन्नो हुत्वा पब्बजि. अमच्चा इस्सरियेन वड्ढन्ति. तेसु एको गन्त्वा राजानं आह– “अमुकं, महाराज, जनपदं मय्हं देही”ति. राजा “तं इत्थन्नामो भुञ्जती”ति भणति. सो रञ्ञो वचनं अनादियित्वा “गच्छामहं तं जनपदं गहेत्वा भुञ्जामी”ति तत्थ गन्त्वा, कलहं कत्वा, पुन उभोपि रञ्ञो सन्तिकं आगन्त्वा, अञ्ञमञ्ञस्स दोसं आरोचेन्ति. राजा “न सक्का इमे तोसेतुन्”ति तेसं लोभे आदीनवं दिस्वा विपस्सन्तो पच्चेकसम्बोधिं सच्छाकासि. सो पुरिमनयेनेव इमं उदानगाथं अभासि–
“आमन्तना होति सहायमज्झे, वासे ठाने गमने चारिकाय;
अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो”ति.