एवमत्थप्पभेदं इमं अड्ढगाथं वत्वा सो पच्चेकबुद्धो आह– “स्वाहं यमिदं स्नेहन्वयं सोकादिदुक्खं पहोति, तस्स दुक्खस्स मूलं खनन्तो पच्चेकसम्बोधिमधिगतो”ति. एवं वुत्ते ते अमच्चा आहंसु– “अम्हेहि दानि, भन्ते, किं कातब्बन्”ति? ततो सो आह– “तुम्हे वा अञ्ञे वा यो इमम्हा दुक्खा मुच्चितुकामो, सो सब्बोपि आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो”ति. एत्थ च यं “स्नेहन्वयं दुक्खमिदं पहोती”ति वुत्तं “तदेव सन्धाय आदीनवं स्नेहजं पेक्खमानो”ति इदं वुत्तन्ति वेदितब्बं. अथ वा यथावुत्तेन संसग्गेन संसग्गजातस्स भवति स्नेहो, स्नेहन्वयं दुक्खमिदं पहोति, एतं यथाभूतं आदीनवं स्नेहजं पेक्खमानो अहं अधिगतोति. एवं अभिसम्बन्धित्वा चतुत्थपादो पुब्बे वुत्तनयेनेव उदानवसेन वुत्तोपि वेदितब्बो. ततो परं सब्बं पुरिमगाथाय वुत्तसदिसमेवाति.

संसग्गगाथावण्णना समत्ता.

37. मित्ते सुहज्जेति का उप्पत्ति? अयं पच्चेकबोधिसत्तो पुरिमगाथाय वुत्तनयेनेव उप्पज्जित्वा बाराणसियं रज्जं कारेन्तो पठमं झानं निब्बत्तेत्वा “किं समणधम्मो वरो, रज्जं वरन्”ति वीमंसित्वा चतुन्नं अमच्चानं हत्थे रज्जं निय्यातेत्वा समणधम्मं करोति. अमच्चा “धम्मेन समेन करोथा”ति वुत्तापि लञ्जं गहेत्वा अधम्मेन करोन्ति. ते लञ्जं गहेत्वा सामिके पराजेन्ता एकदा अञ्ञतरं राजवल्लभं पराजेसुं. सो रञ्ञो भत्तहारकेन सद्धिं पविसित्वा सब्बं आरोचेसि. राजा दुतियदिवसे सयं विनिच्छयट्ठानं अगमासि. ततो महाजनकाया– “अमच्चा सामिके असामिके करोन्ती”ति महासद्दं करोन्ता महायुद्धं विय अकंसु. अथ राजा विनिच्छयट्ठाना वुट्ठाय पासादं अभिरुहित्वा समापत्तिं अप्पेतुं निसिन्नो तेन सद्देन विक्खित्तचित्तो न सक्कोति अप्पेतुं. सो “किं मे रज्जेन, समणधम्मो वरो”ति रज्जसुखं पहाय पुन समापत्तिं निब्बत्तेत्वा पुब्बे वुत्तनयेनेव विपस्सन्तो पच्चेकसम्बोधिं सच्छाकासि. कम्मट्ठानञ्च पुच्छितो इमं गाथं अभासि–
“मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो;
एतं भयं सन्थवे पेक्खमानो, एको चरे खग्गविसाणकप्पो”ति.
तत्थ मेत्तायनवसेन मित्ता. सुहदयभावेन सुहज्जा. केचि हि एकन्तहितकामताय मित्ताव होन्ति, न सुहज्जा. केचि गमनागमनट्ठाननिसज्जासमुल्लापादीसु हदयसुखजननेन सुहज्जाव होन्ति, न मित्ता. केचि तदुभयवसेन सुहज्जा चेव मित्ता च. ते दुविधा होन्ति अगारिया अनगारिया च. तत्थ अगारिया तिविधा होन्ति– उपकारो, समानसुखदुक्खो, अनुकम्पकोति. अनगारिया विसेसेन अत्थक्खायिनो एव. ते चतूहि अङ्गेहि समन्नागता होन्ति. यथाह–
“चतूहि खो, गहपतिपुत्त, ठानेहि उपकारो मित्तो सुहदो वेदितब्बो– पमत्तं रक्खति, पमत्तस्स सापतेय्यं रक्खति, भीतस्स सरणं होति, उप्पन्नेसु किच्चकरणीयेसु तद्दिगुणं भोगं अनुप्पदेति” (दी. नि. 3.261).
तथा–
“चतूहि खो, गहपतिपुत्त, ठानेहि समानसुखदुक्खो मित्तो सुहदो वेदितब्बो– गुय्हमस्स आचिक्खति, गुय्हमस्स परिगूहति, आपदासु न विजहति, जीवितम्पिस्स अत्थाय परिच्चत्तं होति” (दी. नि. 3.262).
तथा–
“चतूहि खो, गहपतिपुत्त, ठानेहि अनुकम्पको मित्तो सुहदो वेदितब्बो– अभवेनस्स न नन्दति, भवेनस्स नन्दति, अवण्णं भणमानं निवारेति, वण्णं भणमानं पसंसति” (दी. नि. 3.264).
तथा–
“चतूहि खो, गहपतिपुत्त, ठानेहि अत्थक्खायी मित्तो सुहदो वेदितब्बो– पापा निवारेति, कल्याणे निवेसेति, अस्सुतं सावेति, सग्गस्स मग्गं आचिक्खती”ति (दी. नि. 3.263).
तेस्विध अगारिया अधिप्पेता. अत्थतो पन सब्बेपि युज्जन्ति. ते मित्ते सुहज्जे. अनुकम्पमानोति अनुदयमानो. तेसं सुखं उपसंहरितुकामो दुक्खं अपहरितुकामो च.
हापेति अत्थन्ति दिट्ठधम्मिकसम्परायिकपरमत्थवसेन तिविधं, तथा अत्तत्थपरत्थ-उभयत्थवसेनापि तिविधं. अत्थं लद्धविनासनेन अलद्धानुप्पादनेनाति द्विधापि हापेति विनासेति. पटिबद्धचित्तोति “अहं इमं विना न जीवामि, एस मे गति, एस मे परायणन्”ति एवं अत्तानं नीचे ठाने ठपेन्तोपि पटिबद्धचित्तो होति. “इमे मं विना न जीवन्ति, अहं तेसं गति, तेसं परायणन्”ति एवं अत्तानं उच्चे ठाने ठपेन्तोपि पटिबद्धचित्तो होति. इध पन एवं पटिबद्धचित्तो अधिप्पेतो. एतं भयन्ति एतं अत्थहापनभयं, अत्तनो समापत्तिहानिं सन्धाय वुत्तं. सन्थवेति तिविधो सन्थवो– तण्हादिट्ठिमित्तसन्थववसेन. तत्थ अट्ठसतप्पभेदापि तण्हा तण्हासन्थवो, द्वासट्ठिभेदापि दिट्ठि दिट्ठिसन्थवो, पटिबद्धचित्तताय मित्तानुकम्पना मित्तसन्थवो. सो इधाधिप्पेतो. तेन हिस्स समापत्ति परिहीना. तेनाह– “एतं भयं सन्थवे पेक्खमानो अहमधिगतो”ति. सेसं वुत्तसदिसमेवाति वेदितब्बन्ति.

मित्तसुहज्जगाथावण्णना समत्ता.

38. वंसो विसालोति का उप्पत्ति? पुब्बे किर कस्सपस्स भगवतो सासने तयो पच्चेकबोधिसत्ता पब्बजित्वा वीसति वस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा देवलोके उप्पन्ना. ततो चवित्वा तेसं जेट्ठको बाराणसिराजकुले निब्बत्तो, इतरे पच्चन्तराजकुलेसु. ते उभोपि कम्मट्ठानं उग्गण्हित्वा, रज्जं पहाय पब्बजित्वा, अनुक्कमेन पच्चेकबुद्धा हुत्वा, नन्दमूलकपब्भारे वसन्ता एकदिवसं समापत्तितो वुट्ठाय “मयं किं कम्मं कत्वा इमं लोकुत्तरसुखं अनुप्पत्ता”ति आवज्जेत्वा पच्चवेक्खमाना कस्सपबुद्धकाले अत्तनो चरियं अद्दसंसु. ततो “ततियो कुहिन्”ति आवज्जेन्ता बाराणसियं रज्जं कारेन्तं दिस्वा तस्स गुणे सरित्वा “सो पकतियाव अप्पिच्छतादिगुणसमन्नागतो अहोसि, अम्हाकञ्ञेव ओवादको वत्ता वचनक्खमो पापगरही, हन्द, नं आरम्मणं दस्सेत्वा मोचेस्सामा”ति ओकासं गवेसन्ता तं एकदिवसं सब्बालङ्कारविभूसितं उय्यानं गच्छन्तं दिस्वा आकासेनागन्त्वा उय्यानद्वारे वेळुगुम्बमूले अट्ठंसु. महाजनो अतित्तो राजदस्सनेन राजानं ओलोकेति. ततो राजा “अत्थि नु खो कोचि मम दस्सने अब्यावटो”ति ओलोकेन्तो पच्चेकबुद्धे अद्दक्खि. सह दस्सनेनेव चस्स तेसु सिनेहो उप्पज्जि.
सो हत्थिक्खन्धा ओरुय्ह सन्तेन उपचारेन ते उपसङ्कमित्वा “भन्ते, किं नामा तुम्हे”ति पुच्छि. ते आहंसु “मयं, महाराज, असज्जमाना नामा”ति. “भन्ते, ‘असज्जमाना’ति एतस्स को अत्थो”ति? “अलग्गनत्थो, महाराजा”ति. ततो तं वेळुगुम्बं दस्सेन्ता आहंसु– “सेय्यथापि, महाराज, इमं वेळुगुम्बं सब्बसो मूलखन्धसाखानुसाखाहि संसिब्बित्वा ठितं असिहत्थो पुरिसो मूले छेत्वा आविञ्छन्तो न सक्कुणेय्य उद्धरितुं एवमेव त्वं अन्तो च बहि च जटाय जटितो आसत्तविसत्तो तत्थ लग्गो. सेय्यथापि वा पनस्स वेमज्झगतोपि अयं वंसकळीरो असञ्जातसाखत्ता केनचि अलग्गो ठितो, सक्का च पन अग्गे वा मूले वा छेत्वा उद्धरितुं, एवमेव मयं कत्थचि असज्जमाना सब्बदिसा गच्छामा”ति तावदेव चतुत्थज्झानं समापज्जित्वा पस्सतो एव रञ्ञो आकासेन नन्दमूलकपब्भारं अगमंसु. ततो राजा चिन्तेसि– “कदा नु खो अहम्पि एवं असज्जमानो भवेय्यन्”ति तत्थेव निसीदित्वा विपस्सन्तो पच्चेकबोधिं सच्छाकासि. पुरिमनयेनेव कम्मट्ठानं पुच्छितो इमं गाथं अभासि–
“वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा;
वंसक्कळीरोव असज्जमानो, एको चरे खग्गविसाणकप्पो”ति.
तत्थ वंसोति वेळु. विसालोति वित्थिण्णो. चकारो अवधारणत्थो, एवकारो वा अयं, सन्धिवसेनेत्थ एकारो नट्ठो. तस्स परपदेन सम्बन्धो, तं पच्छा योजेस्साम. यथाति पटिभागे. विसत्तोति लग्गो, जटितो संसिब्बितो. पुत्तेसु दारेसु चाति पुत्तधीतुभरियासु. या अपेक्खाति या तण्हा यो स्नेहो. वंसक्कळीरोव असज्जमानोति वंसकळीरो विय अलग्गमानो. किं वुत्तं होति? यथा वंसो विसालो विसत्तो एव होति, पुत्तेसु दारेसु च या अपेक्खा, सापि एवं तानि वत्थूनि संसिब्बित्वा ठितत्ता विसत्ता एव. स्वाहं ताय अपेक्खाय अपेक्खवा विसालो वंसो विय विसत्तोति एवं अपेक्खाय आदीनवं दिस्वा तं अपेक्खं मग्गञाणेन छिन्दन्तो अयं वंसकळीरोव रूपादीसु वा लोभादीसु वा कामभवादीसु वा दिट्ठादीसु वा तण्हामानदिट्ठिवसेन असज्जमानो पच्चेकबोधिं अधिगतोति. सेसं पुरिमनयेनेव वेदितब्बन्ति.

वंसकळीरगाथावण्णना समत्ता.

39. मिगो अरञ्ञम्हीति का उप्पत्ति? एको किर भिक्खु कस्सपस्स भगवतो सासने योगावचरो कालं कत्वा, बाराणसियं सेट्ठिकुले उप्पन्नो अड्ढे महद्धने महाभोगे, सो सुभगो अहोसि. ततो परदारिको हुत्वा तत्थ कालकतो निरये निब्बत्तो तत्थ पच्चित्वा विपाकावसेसेन सेट्ठिभरियाय कुच्छिम्हि इत्थिपटिसन्धिं अग्गहेसि. निरयतो आगतानं गत्तानि उण्हानि होन्ति. तेन सेट्ठिभरिया डय्हमानेन उदरेन किच्छेन कसिरेन तं गब्भं धारेत्वा कालेन दारिकं विजायि. सा जातदिवसतो पभुति मातापितूनं सेसबन्धुपरिजनानञ्च देस्सा अहोसि. वयप्पत्ता च यम्हि कुले दिन्ना, तत्थापि सामिकसस्सुससुरानं देस्साव अहोसि अप्पिया अमनापा. अथ नक्खत्ते घोसिते सेट्ठिपुत्तो ताय सद्धिं कीळितुं अनिच्छन्तो वेसिं आनेत्वा कीळति. सा तं दासीनं सन्तिका सुत्वा सेट्ठिपुत्तं उपसङ्कमित्वा नानप्पकारेहि अनुनयित्वा आह– “अय्यपुत्त, इत्थी नाम सचेपि दसन्नं राजूनं कनिट्ठा होति, चक्कवत्तिनो वा धीता, तथापि सामिकस्स पेसनकरा होति. सामिके अनालपन्ते सूले आरोपिता विय दुक्खं पटिसंवेदेति. सचे अहं अनुग्गहारहा, अनुग्गहेतब्बा. नो चे, विस्सज्जेतब्बा, अत्तनो ञातिकुलं गमिस्सामी”ति. सेट्ठिपुत्तो– “होतु, भद्दे, मा सोचि, कीळनसज्जा होहि, नक्खत्तं कीळिस्सामा”ति आह. सेट्ठिधीता तावतकेनपि सल्लापमत्तेन उस्साहजाता “स्वे नक्खत्तं कीळिस्सामी”ति बहुं खज्जभोज्जं पटियादेति. सेट्ठिपुत्तो दुतियदिवसे अनारोचेत्वाव कीळनट्ठानं गतो. सा “इदानि पेसेस्सति, इदानि पेसेस्सती”ति मग्गं ओलोकेन्ती निसिन्ना उस्सूरं दिस्वा मनुस्से पेसेसि. ते पच्चागन्त्वा “सेट्ठिपुत्तो गतो”ति आरोचेसुं. सा सब्बं तं पटियादितं आदाय यानं अभिरुहित्वा उय्यानं गन्तुं आरद्धा.
अथ नन्दमूलकपब्भारे पच्चेकसम्बुद्धो सत्तमे दिवसे निरोधा वुट्ठाय अनोतत्ते मुखं धोवित्वा नागलतादन्तपोणं खादित्वा “कत्थ अज्ज भिक्खं चरिस्सामी”ति आवज्जेन्तो तं सेट्ठिधीतरं दिस्वा “इमिस्सा मयि सक्कारं करित्वा तं कम्मं परिक्खयं गमिस्सती”ति ञत्वा पब्भारसमीपे सट्ठियोजनं मनोसिलातलं, तत्थ ठत्वा निवासेत्वा पत्तचीवरमादाय अभिञ्ञापादकज्झानं समापज्जित्वा आकासेनागन्त्वा तस्सा पटिपथे ओरुय्ह बाराणसीभिमुखो अगमासि. तं दिस्वा दासियो सेट्ठिधीताय आरोचेसुं. सा याना ओरुय्ह सक्कच्चं वन्दित्वा, पत्तं गहेत्वा, सब्बरससम्पन्नेन खादनीयभोजनीयेन पूरेत्वा, पदुमपुप्फेन पटिच्छादेत्वा हेट्ठापि पदुमपुप्फं कत्वा, पुप्फकलापं हत्थेन गहेत्वा, पच्चेकबुद्धं उपसङ्कमित्वा, तस्स हत्थे पत्तं दत्वा, वन्दित्वा, पुप्फकलापहत्था पत्थेसि “भन्ते, यथा इदं पुप्फं, एवाहं यत्थ यत्थ उप्पज्जामि, तत्थ तत्थ महाजनस्स पिया भवेय्यं मनापा”ति. एवं पत्थेत्वा दुतियं पत्थेसि “भन्ते, दुक्खो गब्भवासो, तं अनुपगम्म पदुमपुप्फे एवं पटिसन्धि भवेय्या”ति. ततियम्पि पत्थेसि “भन्ते, जिगुच्छनीयो मातुगामो, चक्कवत्तिधीतापि परवसं गच्छति, तस्मा अहं इत्थिभावं अनुपगम्म पुरिसो भवेय्यन्”ति. चतुत्थम्पि पत्थेसि “भन्ते, इमं संसारदुक्खं अतिक्कम्म परियोसाने तुम्हेहि पत्तं अमतं पापुणेय्यन्”ति.