4. हुंहुङ्कसुत्तवण्णना
4. चतुत्थे अजपालनिग्रोधेति तस्स किर छायायं अजपाला गन्त्वा निसीदन्ति, तेनस्स “अजपालनिग्रोधो”त्वेव नामं उदपादि. केचि पन “यस्मा तत्थ वेदे सज्झायितुं असमत्था महल्लकब्राह्मणा पाकारपरिक्खेपयुत्तानि निवेसनानि कत्वा सब्बे वसिंसु, तस्मा अजपालनिग्रोधोति नामं जातन्”ति वदन्ति. तत्रायं वचनत्थो– न जपन्तीति अजपा, मन्तानं अनज्झायकाति अत्थो, अजपा लन्ति आदियन्ति निवासं एत्थाति अजपालोति. यस्मा वा मज्झन्हिके समये अन्तो पविट्ठे अजे अत्तनो छायाय पालेति रक्खति, तस्मा ‘अजपालो’तिस्स नामं रूळ्हन्ति अपरे. सब्बथापि नाममेतं तस्स रुक्खस्स, तस्स समीपे. समीपत्थे हि एतं भुम्मं “अजपालनिग्रोधे”ति. विमुत्तिसुखपटिसंवेदीति तत्रपि धम्मं विचिनन्तो विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि. बोधिरुक्खतो पुरत्थिमदिसाभागे एस रुक्खो होति. सत्ताहन्ति च इदं न पल्लङ्कसत्ताहतो अनन्तरसत्ताहं. भगवा हि पल्लङ्कसत्ताहतो अपरानिपि तीणि सत्ताहानि बोधिसमीपेयेव वीतिनामेसि. तत्रायं अनुपुब्बिकथा– भगवति किर सम्मासम्बोधिं पत्वा सत्ताहं एकपल्लङ्केन निसिन्ने “न भगवा वुट्ठाति, किन्नु खो अञ्ञेपि बुद्धत्तकरा धम्मा अत्थी”ति एकच्चानं देवतानं कङ्खा उदपादि. अथ भगवा अट्ठमे दिवसे समापत्तितो वुट्ठाय देवतानं कङ्खं ञत्वा कङ्खाविधमनत्थं आकासे उप्पतित्वा यमकपाटिहारियं दस्सेत्वा तासं कङ्खं विधमेत्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च उपचितानं पारमीनं बलाधिगमट्ठानं पल्लङ्कं बोधिरुक्खञ्च अनिमिसेहि चक्खूहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं. अथ पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा पुरत्थिमतो च पच्छिमतो च आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि, तं रतनचङ्कमचेतियं नाम जातं. ततो पच्छिमदिसाभागे देवता रतनघरं मापयिंसु तत्थ पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो अनन्तनयं समन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि, तं ठानं रतनघरचेतियं नाम जातं. एवं बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खतो अजपालनिग्रोधं उपसङ्कमित्वा तस्स मूले पल्लङ्केन निसीदि. तम्हा समाधिम्हा वुट्ठासीति ततो फलसमापत्तिसमाधितो यथाकालपरिच्छेदं वुट्ठहि, वुट्ठहित्वा च पन तत्थ एवं निसिन्ने भगवति एको ब्राह्मणो तं गन्त्वा पञ्हं पुच्छि. तेन वुत्तं “अथ खो अञ्ञतरो”ति-आदि. तत्थ अञ्ञतरोति नामगोत्तवसेन अनभिञ्ञातो अपाकटो एको. हुंहुङ्कजातिकोति सो किर दिट्ठमङ्गलिको मानथद्धो मानवसेन कोधवसेन च सब्बं अवोक्खजातिकं पस्सित्वा जिगुच्छन्तो “हुंहुन्”ति करोन्तो विचरति, तस्मा “हुंहुङ्कजातिको”ति वुच्चति, “हुहुक्कजातिको”तिपि पाठो. ब्राह्मणोति जातिया ब्राह्मणो. येन भगवाति यस्सं दिसायं भगवा निसिन्नो. भुम्मत्थे हि एतं करणवचनं येन वा दिसाभागेन भगवा उपसङ्कमितब्बो, तेन दिसाभागेन उपसङ्कमि. अथ वा येनाति हेतु-अत्थे करणवचनं, येन कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेन कारणेन उपसङ्कमीति अत्थो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकाररोगदुक्खाभिपीळितत्ता आतुरकायेहि महाजनेहि महानुभावो भिसक्को विय रोगतिकिच्छनत्थं, नानाविधकिलेसब्याधिपीळितत्ता आतुरचित्तेहि देवमनुस्सेहि किलेसब्याधितिकिच्छनत्थं धम्मस्सवनपञ्हपुच्छनादिकारणेहि भगवा उपसङ्कमितब्बो. तेन अयम्पि ब्राह्मणो अत्तनो कङ्खं छिन्दितुकामो उपसङ्कमि. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा यं ठानं उपसङ्कमि, ततोपि भगवतो समीपभूतं आसन्नतरं ठानं उपगन्त्वाति अत्थो. सम्मोदीति समं सम्मा वा मोदि, भगवा चानेन, सोपि भगवता “कच्चि भोतो खमनीयं कच्चि यापनीयन्”ति-आदिना पटिसन्थारकरणवसेन समप्पवत्तमोदो अहोसि. सम्मोदनीयन्ति सम्मोदनारहं सम्मोदजननयोग्गं. कथन्ति कथासल्लापं. सारणीयन्ति सरितब्बयुत्तं साधुजनेहि पवत्तेतब्बं, कालन्तरे वा चिन्तेतब्बं. वीतिसारेत्वाति निट्ठापेत्वा. एकमन्तन्ति भावनपुंसकनिद्देसो. एकस्मिं ठाने, अतिसम्मुखादिके छ निसज्जदोसे वज्जेत्वा एकस्मिं पदेसेति अत्थो. एतदवोचाति एतं इदानि वत्तब्बं “कित्तावता नु खो”ति-आदिवचनं अवोच. तत्थ कित्तावताति कित्तकेन पमाणेन. नूति संसयत्थे निपातो. खोति पदपूरणे. भोति ब्राह्मणानं जातिसमुदागतं आलपनं. तथा हि वुत्तं– “भोवादि नाम सो होति, सचे होति सकिञ्चनो”ति (म. नि. 2.457; ध. प. 396). गोतमाति भगवन्तं गोत्तेन आलपति. कथं पनायं ब्राह्मणो सम्पतिसमागतो भगवतो गोत्तं जानातीति? नायं सम्पतिसमागतो, छब्बस्सानि पधानकरणकाले उपट्ठहन्तेहि पञ्चवग्गियेहि सद्धिं चरमानोपि, अपरभागे तं वतं छड्डेत्वा उरुवेलायं सेननिगमे एको अदुतियो हुत्वा पिण्डाय चरमानोपि तेन ब्राह्मणेन दिट्ठपुब्बो चेव सल्लपितपुब्बो च. तेन सो पुब्बे पञ्चवग्गियेहि गय्हमानं भगवतो गोत्तं अनुस्सरन्तो, “भो गोतमा”ति भगवन्तं गोत्तेन आलपति. यतो पट्ठाय वा भगवा महाभिनिक्खमनं निक्खमन्तो अनोमनदीतीरे पब्बजितो, ततो पभुति “समणो गोतमो”ति चन्दो विय सूरियो विय च पाकटो पञ्ञातो, न तस्स गोत्तजानने कारणं गवेसितब्बं. ब्राह्मणकरणाति ब्राह्मणं करोन्तीति ब्राह्मणकरणा, ब्राह्मणभावकराति अत्थो. एत्थ च कित्तावताति एतेन येहि धम्मेहि ब्राह्मणो होति, तेसं धम्मानं परिमाणं पुच्छति. कतमे च पनाति इमिना तेसं सरूपं पुच्छति. एतमत्थं विदित्वाति एतं तेन पुट्ठस्स पञ्हस्स सिखापत्तं अत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि, न पन तस्स ब्राह्मणस्स धम्मं देसेसि. कस्मा? धम्मदेसनाय अभाजनभावतो. तथा हि तस्स ब्राह्मणस्स इमं गाथं सुत्वा न सच्चाभिसमयो अहोसि. यथा च इमस्स, एवं उपकस्स आजीवकस्स बुद्धगुणप्पकासनं. धम्मचक्कप्पवत्तनतो हि पुब्बभागे भगवता भासितं परेसं सुणन्तानम्पि तपुस्सभल्लिकानं सरणदानं विय वासनाभागियमेव जातं, न सेक्खभागियं, न निब्बेधभागियं. एसा हि धम्मताति. तत्थ यो ब्राह्मणोति यो बाहितपापधम्मताय ब्राह्मणो, न दिट्ठमङ्गलिकताय हुंहुङ्कारकसावादिपापधम्मयुत्तो हुत्वा केवलं जातिमत्तकेन ब्रह्मञ्ञं पटिजानाति. सो ब्राह्मणो बाहितपापधम्मत्ता हुंहुङ्कारप्पहानेन निहुंहुङ्को, रागादिकसावाभावेन निक्कसावो, भावनानुयोगयुत्तचित्तताय यतत्तो, सीलसंयमेन वा संयतचित्तताय यतत्तो, चतुमग्गञाणसङ्खातेहि वेदेहि अन्तं सङ्खारपरियोसानं निब्बानं, वेदानं वा अन्तं गतत्ता वेदन्तगू. मग्गब्रह्मचरियस्स वुसितत्ता वुसितब्रह्मचरियो, धम्मेन सो ब्रह्मवादं वदेय्य “ब्राह्मणो अहन्”ति एतं वादं धम्मेन ञायेन वदेय्य. यस्स सकललोकसन्निवासेपि कुहिञ्चि एकारम्मणेपि रागुस्सदो, दोसुस्सदो, मोहुस्सदो, मानुस्सदो, दिट्ठुस्सदोति इमे उस्सदा नत्थि, अनवसेसं पहीनाति अत्थो.
चतुत्थसुत्तवण्णना निट्ठिता.