3. ततियबोधिसुत्तवण्णना
3. ततिये अनुलोमपटिलोमन्ति अनुलोमञ्च पटिलोमञ्च, यथावुत्त-अनुलोमवसेन चेव पटिलोमवसेन चाति अत्थो. ननु च पुब्बेपि अनुलोमवसेन पटिलोमवसेन च पटिच्चसमुप्पादे मनसिकारप्पवत्ति सुत्तद्वये वुत्ता, इध कस्मा पुनपि तदुभयवसेन मनसिकारप्पवत्ति वुच्चतीति? तदुभयवसेन ततियवारं तत्थ मनसिकारस्स पवत्तितत्ता. कथं पन तदुभयवसेन मनसिकारो पवत्तितो? न हि सक्का अपुब्बं अचरिमं अनुलोमपटिलोमं पटिच्चसमुप्पादस्स मनसिकारं पवत्तेतुन्ति? न खो पनेतं एवं दट्ठब्बं तदुभयं एकज्झं मनसाकासीति, अथ खो वारेन. भगवा हि पठमं अनुलोमवसेन पटिच्चसमुप्पादं मनसि करित्वा तदनुरूपं पठमं उदानं उदानेसि. दुतियम्पि पटिलोमवसेन तं मनसि करित्वा तदनुरूपमेव उदानं उदानेसि. ततियवारे पन कालेन अनुलोमं कालेन पटिलोमं मनसिकरणवसेन अनुलोमपटिलोमं मनसि अकासि. तेन वुत्तं अनुलोमपटिलोमन्ति अनुलोमञ्च पटिलोमञ्च, यथावुत्त-अनुलोमवसेन चेव पटिलोमवसेन चाति. इमिना मनसिकारस्स पगुणबलवभावो च वसीभावो च पकासितो होति. एत्थ च अनुलोमं मनसि करिस्सामि, पटिलोमं मनसि करिस्सामि, अनुलोमपटिलोमं मनसि करिस्सामीति एवं पवत्तानं पुब्बाभोगानं वसेन नेसं विभागो वेदितब्बो. तत्थ अविज्जाय त्वेवाति अविज्जाय तु एव. असेसविरागनिरोधाति विरागसङ्खातेन मग्गेन असेसनिरोधा, अग्गमग्गेन अनवसेस-अनुप्पादप्पहानाति अत्थो. सङ्खारनिरोधोति सब्बेसं सङ्खारानं अनवसेसं अनुप्पादनिरोधो. हेट्ठिमेन हि मग्गत्तयेन केचि सङ्खारा निरुज्झन्ति, केचि न निरुज्झन्ति अविज्जाय सावसेसनिरोधा. अग्गमग्गेन पनस्सा अनवसेसनिरोधा न केचि सङ्खारा न निरुज्झन्तीति. एतमत्थं विदित्वाति य्वायं अविज्जादिवसेन सङ्खारादिकस्स दुक्खक्खन्धस्स समुदयो निरोधो च अविज्जादीनं समुदया निरोधा च होतीति वुत्तो, सब्बाकारेन एतमत्थं विदित्वा. इमं उदानं उदानेसीति इदं येन मग्गेन यो दुक्खक्खन्धस्स समुदयनिरोधसङ्खातो अत्थो किच्चवसेन आरम्मणकिरियाय च विदितो, तस्स अरियमग्गस्स आनुभावदीपकं वुत्तप्पकारं उदानं उदानेसीति अत्थो. तत्रायं सङ्खेपत्थो यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो ब्राह्मणस्स, तदा सो ब्राह्मणो तेहि उप्पन्नेहि बोधिपक्खियधम्मेहि यस्स वा अरियमग्गस्स चतुसच्चधम्मा पातुभूता तेन अरियमग्गेन विधूपयं तिट्ठति मारसेनं, कामा ते पठमा सेनाति-आदिना (सु. नि. 438; महानि. 28; चूळनि. नन्दमाणवपुच्छानिद्देस 47) नयेन वुत्तप्पकारं मारसेनं विधूपयन्तो विधमेन्तो विद्धंसेन्तो तिट्ठति. कथं? सूरियोव ओभासयमन्तलिक्खं, यथा सूरियो अब्भुग्गतो अत्तनो पभाय अन्तलिक्खं ओभासेन्तोव अन्धकारं विधमेन्तो तिट्ठति, एवं सोपि खीणासवब्राह्मणो तेहि धम्मेहि तेन वा अरियमग्गेन सच्चानि पटिविज्झन्तोव मारसेनं विधूपयन्तो तिट्ठतीति. एवं भगवता पठमं पच्चयाकारपजाननस्स, दुतियं पच्चयक्खयाधिगमस्स, ततियं अरियमग्गस्स आनुभावप्पकासनानि इमानि तीणि उदानानि तीसु यामेसु भासितानि. कतराय रत्तिया? अभिसम्बोधितो सत्तमाय रत्तिया. भगवा हि विसाखपुण्णमाय रत्तिया पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेत्वा नानानयेहि तेभूमकसङ्खारे सम्मसित्वा इदानि अरुणो उग्गमिस्सतीति सम्मासम्बोधिं पापुणि, सब्बञ्ञुतप्पत्तिसमनन्तरमेव च अरुणो उग्गच्छीति. ततो तेनेव पल्लङ्केन बोधिरुक्खमूले सत्ताहं वीतिनामेन्तो सम्पत्ताय पाटिपदरत्तिया तीसु यामेसु वुत्तनयेन पटिच्चसमुप्पादं मनसि करित्वा यथाक्कमं इमानि उदानानि उदानेसि. खन्धके पन तीसुपि वारेसु पटिच्चसमुप्पादं अनुलोमपटिलोमं मनसाकासीति (महाव. 1) आगतत्ता खन्धकट्ठकथायं तीसुपि यामेसु एवं मनसि कत्वा पठमं उदानं पच्चयाकारपच्चवेक्खणवसेन, दुतियं निब्बानपच्चवेक्खणवसेन, ततियं मग्गपच्चवेक्खणवसेनाति एवं इमानि भगवा उदानानि उदानेसीति वुत्तं, तम्पि न विरुज्झति. भगवा हि ठपेत्वा रतनघरसत्ताहं सेसेसु छसु सत्ताहेसु अन्तरन्तरा धम्मं पच्चवेक्खित्वा येभुय्येन विमुत्तिसुखपटिसंवेदी विहासि, रतनघरसत्ताहे पन अभिधम्मपरिचयवसेनेव विहासीति.
ततियबोधिसुत्तवण्णना निट्ठिता.