2. दुतियबोधिसुत्तवण्णना
2. दुतिये पटिलोमन्ति “अविज्जानिरोधा सङ्खारनिरोधो”ति-आदिना नयेन वुत्तो अविज्जादिकोयेव पच्चयाकारो अनुप्पादनिरोधेन निरुज्झमानो अत्तनो कत्तब्बकिच्चस्स अकरणतो पटिलोमोति वुच्चति. पवत्तिया वा विलोमनतो पटिलोमो, अन्ततो पन मज्झतो वा पट्ठाय आदिं पापेत्वा अवुत्तत्ता इतो अञ्ञेनत्थेनेत्थ पटिलोमता न युज्जति. पटिलोमन्ति च “विसमं चन्दसूरिया परिवत्तन्ती”ति-आदीसु विय भावनपुंसकनिद्देसो. इमस्मिं असति इदं न होतीति इमस्मिं अविज्जादिके पच्चये असति मग्गेन पहीने इदं सङ्खारादिकं फलं न होति नप्पवत्तति. इमस्स निरोधा इदं निरुज्झतीति इमस्स अविज्जादिकस्स पच्चयस्स निरोधा मग्गेन अनुप्पत्तिधम्मतं आपादितत्ता इदं सङ्खारादिकं फलं निरुज्झति, नप्पवत्ततीति अत्थो. इधापि यथा “इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती”ति एत्थ “इमस्मिं सतियेव, नासति, इमस्स उप्पादा एव, न निरोधा”ति अन्तोगधनियमता दस्सिता. एवं इमस्मिं असतियेव, न सति, इमस्स निरोधा एव, न उप्पादाति अन्तोगधनियमतालक्खणा दस्सिताति वेदितब्बं. सेसमेत्थ यं वत्तब्बं, तं पठमबोधिसुत्तवण्णनाय वुत्तनयानुसारेन वेदितब्बं. एवं यथा भगवा पटिलोमपटिच्चसमुप्पादं मनसि अकासि, तं सङ्खेपेन दस्सेत्वा इदानि वित्थारेन दस्सेतुं “अविज्जानिरोधा सङ्खारनिरोधो”ति-आदि वुत्तं. तत्थ अविज्जानिरोधाति अरियमग्गेन अविज्जाय अनवसेसनिरोधा, अनुसयप्पहानवसेन अग्गमग्गेन अविज्जाय अच्चन्तसमुग्घाटतोति अत्थो. यदिपि हेट्ठिममग्गेहि पहीयमाना अविज्जा अच्चन्तसमुग्घाटवसेनेव पहीयति, तथापि न अनवसेसतो पहीयति. अपायगामिनिया हि अविज्जा पठममग्गेन पहीयति. तथा सकिदेव इमस्मिं लोके सब्बत्थ च अनरियभूमियं उपपत्तिपच्चयभूता अविज्जा यथाक्कमं दुतियततियमग्गेहि पहीयति, न इतराति. अरहत्तमग्गेनेव हि सा अनवसेसं पहीयतीति. सङ्खारनिरोधोति सङ्खारानं अनुप्पादनिरोधो होति. एवं निरुद्धानं पन सङ्खारानं निरोधा विञ्ञाणं, विञ्ञाणादीनञ्च निरोधा नामरूपादीनि निरुद्धानि एव होन्तीति दस्सेतुं “सङ्खारनिरोधा विञ्ञाणनिरोधो”ति-आदिं वत्वा “एवमेतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होती”ति वुत्तं. तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तनयमेव. अपिचेत्थ किञ्चापि “अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो”ति एत्तावतापि सकलस्स दुक्खक्खन्धस्स अनवसेसतो निरोधो वुत्तो होति, तथापि यथा अनुलोमे यस्स यस्स पच्चयधम्मस्स अत्थिताय यो यो पच्चयुप्पन्नधम्मो न निरुज्झति पवत्तति एवाति इमस्स अत्थस्स दस्सनत्थं “अविज्जापच्चया सङ्खारा…पे… समुदयो होती”ति वुत्तं. एवं तप्पटिपक्खतो तस्स तस्स पच्चयधम्मस्स अभावे सो सो पच्चयुप्पन्नधम्मो निरुज्झति नप्पवत्ततीति दस्सनत्थं इध “अविज्जानिरोधा सङ्खारनिरोधो, सङ्खारनिरोधा विञ्ञाणनिरोधो…पे… दुक्खक्खन्धस्स निरोधो होती”ति वुत्तं, न पन अनुलोमे विय कालत्तयपरियापन्नस्स दुक्खक्खन्धस्स निरोधदस्सनत्थं. अनागतस्सेव हि अरियमग्गभावनाय असति उप्पज्जनारहस्स दुक्खक्खन्धस्स अरियमग्गभावनाय निरोधो इच्छितोति अयम्पि विसेसो वेदितब्बो. एतमत्थं विदित्वाति य्वायं “अविज्जानिरोधादिवसेन सङ्खारादिकस्स दुक्खक्खन्धस्स निरोधो होती”ति वुत्तो, सब्बाकारेन एतमत्थं विदित्वा. इमं उदानं उदानेसीति इमस्मिं अत्थे विदिते “अविज्जानिरोधा सङ्खारनिरोधो”ति एवं पकासितस्स अविज्जादीनं पच्चयानं खयस्स अवबोधानुभावदीपकं उदानं उदानेसीति अत्थो. तत्रायं सङ्खेपत्थो– यस्मा अविज्जादीनं पच्चयानं अनुप्पादनिरोधसङ्खातं खयं अवेदि अञ्ञासि पटिविज्झि, तस्मा एतस्स वुत्तनयेन आतापिनो झायतो ब्राह्मणस्स वुत्तप्पकारा बोधिपक्खियधम्मा चतुसच्चधम्मा वा पातुभवन्ति उप्पज्जन्ति पकासेन्ति वा. अथ या पच्चयनिरोधस्स सम्मा अविदितत्ता उप्पज्जेय्युं पुब्बे वुत्तप्पभेदा कङ्खा, ता सब्बापि वपयन्ति निरुज्झन्तीति. सेसं हेट्ठा वुत्तनयमेव.
दुतियबोधिसुत्तवण्णना निट्ठिता.