कस्मा पनेत्थ गोत्रभुञाणं मग्गञाणपुरेचारिकं विय निब्बानारम्मणं न होतीति? फलञाणानं अनिय्यानिकभावतो. अरियमग्गधम्मायेव हि निय्यानिका. वुत्तञ्हेतं “कतमे धम्मा निय्यानिका? चत्तारो अरियमग्गा अपरियापन्ना”ति (ध. स. 1295). तस्मा एकन्तेनेव निय्यानिकभावस्स उभतो वुट्ठानभावेन पवत्तमानस्स अनन्तरपच्चयभूतेन ञाणेन निमित्ततो वुट्ठितेनेव भवितब्बन्ति तस्स निब्बानारम्मणता युत्ता, न पन अरियमग्गस्स भावितत्ता तस्स विपाकभावेन पवत्तमानानं किलेसानं असमुच्छिन्दनतो अनिय्यानिकत्ता अवुट्ठानसभावानं फलञाणानं पुरेचारिकञाणस्स कदाचिपि निब्बानारम्मणता उभयत्थ अनुलोमञाणानं अतुल्याकारतो. अरियमग्गवीथियञ्हि अनुलोमञाणानि अनिब्बिद्धपुब्बानं थूलथूलानं लोभक्खन्धादीनं सातिसयं पदालनेन लोकियञाणेन उक्कंसपारमिप्पत्तानि मग्गञाणानुकूलानि उप्पज्जन्ति, फलसमापत्तिवीथियं पन तानि तानि तेन तेन मग्गेन तेसं तेसं किलेसानं समुच्छिन्नत्ता तत्थ निरुस्सुक्कानि केवलं अरियानं फलसमापत्तिसुखसमङ्गिभावस्स परिकम्ममत्तानि हुत्वा उप्पज्जन्तीति न तेसं कुतोचि वुट्ठानसम्भवो, यतो तेसं परियोसाने ञाणं सङ्खारनिमित्तं वुट्ठानतो निब्बानारम्मणं सिया. एवञ्च कत्वा सेक्खस्स अत्तनो फलसमापत्तिवळञ्जनत्थाय उदयब्बयादिवसेन सङ्खारे सम्मसन्तस्स विपस्सनाञाणानुपुब्बाय फलमेव उप्पज्जति, न मग्गोति अयञ्च अत्थो समत्थितो होति. एवं ताव फलसमापत्तिया समापज्जनं वेदितब्बं.
“तयो खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया ठितिया, सब्बनिमित्तानं अमनसिकारो, अनिमित्ताय च धातुया मनसिकारो, पुब्बे च अभिसङ्खारो”ति (म. नि. 1.458)–

वचनतो पनस्सा तीहाकारेहि ठानं होति. तत्थ पुब्बे च अभिसङ्खारोति समापत्तितो पुब्बे कालपरिच्छेदो. “असुकस्मिं नाम काले वुट्ठहिस्सामी”ति परिच्छिन्नत्ता हिस्सा याव सो कालो नागच्छति, ताव वुट्ठानं न होति.

“द्वे खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया वुट्ठानस्स, सब्बनिमित्तानञ्च मनसिकारो, अनिमित्ताय च धातुया अमनसिकारो”ति (म. नि. 1.458)–

वचनतो पनस्सा द्वीहाकारेहि वुट्ठानं होति. तत्थ सब्बनिमित्तानन्ति रूपनिमित्तवेदनासञ्ञासङ्खारविञ्ञाणनिमित्तानं. कामञ्च न सब्बानेवेतानि एकतो मनसि करोति, सब्बसङ्गाहिकवसेन पनेवं वुत्तं. तस्मा यं भवङ्गस्स आरम्मणं, तस्स मनसिकरणेन फलसमापत्तितो वुट्ठानं होतीति एवं अस्सा वुट्ठानं वेदितब्बं. तयिदं एवमिध समापज्जनवुट्ठानं अरहत्तफलभूतं–

“पटिप्पस्सद्धदरथं, अमतारम्मणं सुभं;
वन्तलोकामिसं सन्तं, सामञ्ञफलमुत्तमं”.
इति वुत्तं सातातिसातं विमुत्तिसुखं पटिसंवेदेसि. तेन वुत्तं– “विमुत्तिसुखपटिसंवेदीति विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदियमानो निसिन्नो होतीति अत्थो”ति.
अथाति अधिकारत्थे निपातो. खोति पदपूरणे. तेसु अधिकारत्थेन अथाति इमिना विमुत्तिसुखपटिसंवेदनतो अञ्ञं अधिकारं दस्सेति. को पनेसोति? पटिच्चसमुप्पादमनसिकारो. अथाति वा पच्छाति एतस्मिं अत्थे निपातो, तेन “तस्स सत्ताहस्स अच्चयेना”ति वक्खमानमेव अत्थं जोतेति. तस्स सत्ताहस्साति पल्लङ्कसत्ताहस्स. अच्चयेनाति अपगमेन. तम्हा समाधिम्हाति अरहत्तफलसमाधितो. इध पन ठत्वा पटिपाटिया सत्त सत्ताहानि दस्सेतब्बानीति केचि तानि वित्थारयिंसु. मयं पन तानि खन्धकपाठेन इमिस्सा उदानपाळिया अविरोधदस्सनमुखेन परतो वण्णयिस्साम. रत्तियाति अवयवसम्बन्धे सामिवचनं. पठमन्ति अच्चन्तसंयोगत्थे उपयोगवचनं. भगवा हि तस्सा रत्तिया सकलम्पि पठमं यामं तेनेव मनसिकारेन युत्तो अहोसीति.
पटिच्चसमुप्पादन्ति पच्चयधम्मं. अविज्जादयो हि पच्चयधम्मा पटिच्चसमुप्पादो. कथमिदं जानितब्बन्ति चे? भगवतो वचनेन. भगवता हि “तस्मातिहानन्द, एसेव हेतु, एतं निदानं, एस समुदयो, एस पच्चयो जरामरणस्स, यदिदं जाति…पे… सङ्खारानं, यदिदं अविज्जा”ति (दी. नि. 2.105 आदयो) एवं अविज्जादयो हेतूति वुत्ता. यथा द्वादस पच्चया द्वादस पटिच्चसमुप्पादाति.
तत्रायं वचनत्थो– अञ्ञमञ्ञं पटिच्च पटिमुखं कत्वा कारणसमवायं अप्पटिक्खिपित्वा सहिते उप्पादेतीति पटिच्चसमुप्पादो. अथ वा पटिच्च पच्चेतब्बं पच्चयारहतं पच्चयं पटिगन्त्वा न विना तेन सम्बन्धस्स उप्पादो पटिच्चसमुप्पादो पटिच्चसमुप्पादोति चेत्थ समुप्पादपदट्ठानवचनविञ्ञेय्यो फलस्स उप्पादनसमत्थतायुत्तो हेतु, न पटिच्चसमुप्पत्तिमत्तं वेदितब्बं. अथ वा पच्चेतुं अरहन्ति नं पण्डिताति पटिच्चो, सम्मा सयमेव वा उप्पादेतीति समुप्पादो, पटिच्चो च सो समुप्पादो चाति पटिच्चसमुप्पादोति एवमेत्थ अत्थो दट्ठब्बो.
अनुलोमन्ति “अविज्जापच्चया सङ्खारा”ति-आदिना नयेन वुत्तो अविज्जादिको पच्चयाकारो अत्तना कत्तब्बकिच्चकरणतो अनुलोमोति वुच्चति. अथ वा आदितो पट्ठाय अन्तं पापेत्वा वुत्तत्ता पवत्तिया वा अनुलोमतो अनुलोमो, तं अनुलोमं. साधुकं मनसाकासीति सक्कच्चं मनसि अकासि. यो यो पच्चयधम्मो यस्स यस्स पच्चयुप्पन्नधम्मस्स यथा यथा हेतुपच्चयादिना पच्चयभावेन पच्चयो होति, तं सब्बं अविपरीतं अपरिहापेत्वा अनवसेसतो पच्चवेक्खणवसेन चित्ते अकासीति अत्थो. यथा पन भगवा पटिच्चसमुप्पादानुलोमं मनसाकासि, तं सङ्खेपेन ताव दस्सेतुं “इति इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती”ति वुत्तं.
तत्थ इतीति एवं, अनेन पकारेनाति अत्थो. इमस्मिं सति इदं होतीति इमस्मिं अविज्जादिके पच्चये सति इदं सङ्खारादिकं फलं होति. इमस्सुप्पादा इदं उप्पज्जतीति इमस्स अविज्जादिकस्स पच्चयस्स उप्पादा इदं सङ्खारादिकं फलं उप्पज्जतीति अत्थो. इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झतीति अविज्जादीनं अभावे सङ्खारादीनं अभावस्स अविज्जादीनं निरोधे सङ्खारादीनं निरोधस्स च दुतियततियसुत्तवचनेन एतस्मिं पच्चयलक्खणे नियमो दस्सितो होति– इमस्मिं सति एव, नासति. इमस्सुप्पादा एव, नानुप्पादा. अनिरोधा एव, न निरोधाति. तेनेतं लक्खणं अन्तोगधनियमं इध पटिच्चसमुप्पादस्स वुत्तन्ति दट्ठब्बं. निरोधोति च अविज्जादीनं विरागाधिगमेन आयतिं अनुप्पादो अप्पवत्ति. तथा हि वुत्तं– “अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो”ति-आदि. निरोधनिरोधी च उप्पादनिरोधीभावेन वुत्तो “इमस्स निरोधा इदं निरुज्झती”ति.
तेनेतं दस्सेति– अनिरोधो उप्पादो नाम, सो चेत्थ अत्थिभावोतिपि वुच्चतीति. “इमस्मिं सति इदं होती”ति इदमेव हि लक्खणं परियायन्तरेन “इमस्स उप्पादा इदं उप्पज्जती”ति वदन्तेन परेन पुरिमं विसेसितं होति. तस्मा न धरमानतंयेव सन्धाय “इमस्मिं सती”ति वुत्तं, अथ खो मग्गेन अनिरुद्धभावञ्चाति विञ्ञायति. यस्मा च “इमस्मिं असति इदं न होति, इमस्स निरोधा इदं निरुज्झती”ति द्विधापि उद्दिट्ठस्स लक्खणस्स निद्देसं वदन्तेन “अविज्जाय त्वेव असेसविरागनिरोधा सङ्खारनिरोधो”ति-आदिना निरोधो एव वुत्तो, तस्मा नत्थिभावोपि निरोधो एवाति नत्थिभावविरुद्धो अत्थिभावो अनिरोधोति दस्सितं होति. तेन अनिरोधसङ्खातेन अत्थिभावेन उप्पादं विसेसेति. ततो न इध अत्थिभावमत्तं उप्पादोति अत्थो अधिप्पेतो, अथ खो अनिरोधसङ्खातो अत्थिभावो चाति अयमत्थो विभावितोति. एवमेतं लक्खणद्वयवचनं अञ्ञमञ्ञविसेसनविसेसितब्बभावेन सात्थकन्ति वेदितब्बं.
को पनायं अनिरोधो नाम, यो “अत्थिभावो, उप्पादो”ति च वुच्चतीति? अप्पहीनभावो च, अनिब्बत्तितफलारहतापहानेहि फलानुप्पादनारहता च. ये हि पहातब्बा अकुसला धम्मा, तेसं अरियमग्गेन असमुग्घाटितभावो च. ये पन न पहातब्बा कुसलाब्याकता धम्मा, यानि तेसु संयोजनानि अखीणासवानं तेसं अपरिक्खीणता च. असमुग्घाटितानुसयताय हि ससंयोजना खन्धप्पवत्ति पटिच्चसमुप्पादो. तथा च वुत्तं–
“याय च, भिक्खवे, अविज्जाय निवुतस्स बालस्स याय च तण्हाय सम्पयुत्तस्स अयं कायो समुदागतो, सा चेव अविज्जा बालस्स अप्पहीना, सा च तण्हा अपरिक्खीणा. तं किस्स हेतु? न, भिक्खवे, बालो अचरि ब्रह्मचरियं सम्मा दुक्खक्खयाय, तस्मा बालो कायस्स भेदा कायूपगो होति, सो कायूपगो समानो न परिमुच्चति जातिया जरामरणेना”ति-आदि (सं. नि. 2.19).
खीणसंयोजनानं पन अविज्जाय अभावतो सङ्खारानं, तण्हुपादानानं अभावतो उपादानभवानं असम्भवोति वट्टस्स उपच्छेदो पञ्ञायिस्सतीति. तेनेवाह–
“छन्नं त्वेव, फग्गुण, फस्सायतनानं असेसविरागनिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो”ति-आदि (सं. नि. 2.12).
न हि अग्गमग्गाधिगमतो उद्धं याव परिनिब्बाना सळायतनादीनं अप्पवत्ति. अथ खो नत्थिता निरोधसद्दवचनीयता खीणसंयोजनताति निरोधो वुत्तो. अपिच चिरकतम्पि कम्मं अनिब्बत्तितफलताय अप्पहीनाहारताय च फलारहं सन्तं एव नाम होति, न निब्बत्तितफलं नापि पहीनाहारन्ति. फलुप्पत्तिपच्चयानं अविज्जासङ्खारादीनं वुत्तनयेनेव फलारहभावो अनिरोधोति वेदितब्बो. एवं अनिरुद्धभावेनेव हि येन विना फलं न सम्भवति, तं कारणं अतीतन्तिपि इमस्मिं सतीति इमिना वचनेन वुत्तं. ततोयेव च अवुसितब्रह्मचरियस्स अप्पवत्तिधम्मतं अनापन्नो पच्चयुप्पादो कालभेदं अनामसित्वा अनिवत्तनाय एव इमस्स उप्पादाति वुत्तो. अथ वा अवसेसपच्चयसमवाये अविज्जमानस्सपि विज्जमानस्स विय पगेव विज्जमानस्स या फलुप्पत्ति-अभिमुखता, सा इमस्स उप्पादाति वुत्ता. तथा हि ततो फलं उप्पज्जतीति तदवत्थं कारणं फलस्स उप्पादनभावेन उट्ठितं उप्पतितं नाम होति, न विज्जमानम्पि अतदवत्थन्ति तदवत्थता उप्पादोति वेदितब्बो.
तत्थ सतीति इमिना विज्जमानतामत्तेन पच्चयभावं वदन्तो अब्यापारतं पटिच्चसमुप्पादस्स दस्सेति. उप्पादाति उप्पत्तिधम्मतं असब्बकालभावितं फलुप्पत्ति-अभिमुखतञ्च दीपेन्तो अनिच्चतं पटिच्चसमुप्पादस्स दस्सेति. “सति, नासति, उप्पादा, न निरोधा”ति पन हेतु-अत्थेहि भुम्मनिस्सक्कवचनेहि समत्थितं निदानसमुदयजातिपभवभावं पटिच्चसमुप्पादस्स दस्सेति. हेतु-अत्थता चेत्थ भुम्मवचने यस्स भावे तदविनाभाविफलस्स भावो लक्खीयति, तत्थ पवत्तिया वेदितब्बा यथा “अधनानं धने अननुप्पदीयमाने दालिद्दियं वेपुल्लं अगमासी”ति (दी. नि. 3.91) च “निप्फन्नेसु सस्सेसु सुभिक्खं जायती”ति च. निस्सक्कवचनस्सापि हेतु-अत्थता फलस्स पभवे पकतियञ्च पवत्तितो यथा “कलला होति अब्बुदं, अब्बुदा जायती पेसी”ति (सं. नि. 1.235) च “हिमवता गङ्गा पभवन्ति, सिङ्गतो सरो जायती”ति च. अविज्जादिभावे च तदविनाभावेन सङ्खारादिभावो लक्खीयति, अविज्जादीहि च सङ्खारादयो पभवन्ति पकरियन्ति चाति ते तेसं पभवो पकति च, तस्मा तदत्थदीपनत्थं “इमस्मिं सति इमस्स उप्पादा”ति हेतु-अत्थे भुम्मनिस्सक्कनिद्देसा कताति.
यस्मा चेत्थ “इमस्मिं सति इदं होति, इमस्सुप्पादा इदं उप्पज्जती”ति सङ्खेपेन उद्दिट्ठस्स पटिच्चसमुप्पादस्स “अविज्जापच्चया सङ्खारा”ति-आदिको निद्देसो, तस्मा यथावुत्तो अत्थिभावो उप्पादो च तेसं तेसं पच्चयुप्पन्नधम्मानं पच्चयभावोति विञ्ञायति. न हि अनिरुद्धतासङ्खातं अत्थिभावं उप्पादञ्च अनिवत्तसभावतासङ्खातं उदयावत्थतासङ्खातं वा “सति एव, नासति, उप्पादा एव, न निरोधा”ति अन्तोगधनियमेहि वचनेहि अभिहितं मुञ्चित्वा अञ्ञो पच्चयभावो नाम अत्थि, तस्मा यथावुत्तो अत्थिभावो उप्पादो च पच्चयभावोति वेदितब्बं. येपि पट्ठाने आगता हेतु-आदयो चतुवीसति पच्चया, तेपि एतस्सेव पच्चयभावस्स विसेसाति वेदितब्बा. इति यथा वित्थारेन अनुलोमं पटिच्चसमुप्पादं मनसि अकासि, तं दस्सेतुं, “यदिदं अविज्जापच्चया सङ्खारा”ति-आदि वुत्तं.
तत्थ यदिदन्ति निपातो, तस्स यो अयन्ति अत्थो. अविज्जापच्चयाति-आदीसु अविन्दियं कायदुच्चरितादिं विन्दतीति अविज्जा, विन्दियं कायसुचरितादिं न विन्दतीति अविज्जा, धम्मानं अविपरीतसभावं अविदितं करोतीति अविज्जा, अन्तविरहिते संसारे भवादीसु सत्ते जवापेतीति अविज्जा, अविज्जमानेसु जवति विज्जमानेसु न जवतीति अविज्जा, विज्जाय पटिपक्खाति अविज्जा, सा “दुक्खे अञ्ञाणन्”ति-आदिना चतुब्बिधा वेदितब्बा. पटिच्च न विना फलं एति उप्पज्जति चेव पवत्तति चाति पच्चयो, उपकारकत्थो वा पच्चयो. अविज्जा च सा पच्चयो चाति अविज्जापच्चयो, तस्मा अविज्जापच्चया. सङ्खरोन्तीति सङ्खारा, लोकियकुसलाकुसलचेतना, सा पुञ्ञापुञ्ञानेञ्जाभिसङ्खारवसेन तिविधा वेदितब्बा. विजानातीति विञ्ञाणं, तं लोकियविपाकविञ्ञाणवसेन द्वत्तिंसविधं. नमतीति नामं, वेदनादिक्खन्धत्तयं. रुप्पतीति रूपं, भूतरूपं चक्खादि-उपादारूपञ्च. आयतति आयतञ्च संसारदुक्खं नयतीति आयतनं फुसतीति फस्सो. वेदयतीति वेदना. इदम्पि द्वयं द्वारवसेन छब्बिधं, विपाकवसेन गहणे छत्तिंसविधं. परितस्सतीति तण्हा, सा कामतण्हादिवसेन सङ्खेपतो तिविधा, वित्थारतो अट्ठुत्तरसतविधा च. उपादीयतीति उपादानं, तं कामुपादानादिवसेन चतुब्बिधं. भवति भावयति चाति भवो, सो कम्मूपपत्तिभेदतो दुविधो. जननं जाति. जीरणं जरा. मरन्ति तेनाति मरणं. सोचनं सोको. परिदेवनं परिदेवो. दुक्खयतीति दुक्खं, उप्पादट्ठितिवसेन द्वेधा खणतीति दुक्खं. दुमनस्स भावो दोमनस्सं. भुसो आयासो उपायासो सम्भवन्तीति निब्बत्तन्ति. न केवलञ्च सोकादीहियेव, अथ खो सब्बपदेहि “सम्भवन्ती”ति पदस्स योजना कातब्बा. एवञ्हि “अविज्जापच्चया सङ्खारा सम्भवन्ती”ति पच्चयपच्चयुप्पन्नववत्थानं दस्सितं होति. एस नयो सब्बत्थ.
तत्थ अञ्ञाणलक्खणा अविज्जा, सम्मोहनरसा, छादनपच्चुपट्ठाना, आसवपदट्ठाना. अभिसङ्खरणलक्खणा सङ्खारा, आयूहनरसा, संविदहनपच्चुपट्ठाना, अविज्जापदट्ठाना. विजाननलक्खणं विञ्ञाणं, पुब्बङ्गमरसं, पटिसन्धिपच्चुपट्ठानं, सङ्खारपदट्ठानं, वत्थारम्मणपदट्ठानं वा. नमनलक्खणं नामं, सम्पयोगरसं, अविनिब्भोगपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. रुप्पनलक्खणं रूपं, विकिरणरसं, अप्पहेय्यभावपच्चुपट्ठानं, विञ्ञाणपदट्ठानं. आयतनलक्खणं सळायतनं, दस्सनादिरसं, वत्थुद्वारभावपच्चुपट्ठानं, नामरूपपदट्ठानं. फुसनलक्खणो फस्सो, सङ्घट्टनरसो, सङ्गतिपच्चुपट्ठानो, सळायतनपदट्ठानो. अनुभवनलक्खणा वेदना, विसयरससम्भोगरसा, सुखदुक्खपच्चुपट्ठाना, फस्सपदट्ठाना. हेतुभावलक्खणा तण्हा, अभिनन्दनरसा, अतित्तिभावपच्चुपट्ठाना, वेदनापदट्ठाना. गहणलक्खणं उपादानं, अमुञ्चनरसं, तण्हादळ्हत्तदिट्ठिपच्चुपट्ठानं, तण्हापदट्ठानं. कम्मकम्मफललक्खणो भवो, भवनभावनरसो, कुसलाकुसलाब्याकतपच्चुपट्ठानो, उपादानपदट्ठानो. तत्थ तत्थ भवे पठमाभिनिब्बत्तिलक्खणा जाति, निय्यातनरसा, अतीतभवतो इधुप्पन्नपच्चुपट्ठाना, दुक्खविचित्ततापच्चुपट्ठाना वा. खन्धपरिपाकलक्खणा जरा, मरणूपनयनरसा, योब्बनविनासपच्चुपट्ठाना. चुतिलक्खणं मरणं विसंयोगरसं, गतिविप्पवासपच्चुपट्ठानं. अन्तोनिज्झानलक्खणो सोको, चेतसो निज्झानरसो, अनुसोचनपच्चुपट्ठानो. लालप्पनलक्खणो परिदेवो, गुणदोसपरिकित्तनरसो, सम्भमपच्चुपट्ठानो. कायपीळनलक्खणं दुक्खं, दुप्पञ्ञानं दोमनस्सकरणरसं, कायिकाबाधपच्चुपट्ठानं. चित्तपीळनलक्खणं दोमनस्सं, मनोविघातनरसं, मानसब्याधिपच्चुपट्ठानं. चित्तपरिदहनलक्खणो उपायासो, नित्थुननरसो, विसादपच्चुपट्ठानो. एवमेते अविज्जादयो लक्खणादितोपि वेदितब्बाति. अयमेत्थ सङ्खेपो, वित्थारो पन सब्बाकारसम्पन्नं विनिच्छयं इच्छन्तेन सम्मोहविनोदनिया (विभ. अट्ठ. 225) विभङ्गट्ठकथाय गहेतब्बो.
एवन्ति निद्दिट्ठस्स निदस्सनं, तेन अविज्जादीहेव कारणेहि, न इस्सरनिम्मानादीहीति दस्सेति. एतस्साति यथावुत्तस्स. केवलस्साति असम्मिस्सस्स सकलस्स वा. दुक्खक्खन्धस्साति दुक्खसमूहस्स, न सत्तस्स, नापि जीवस्स, नापि सुभसुखादीनं. समुदयो होतीति निब्बत्ति सम्भवति.
एतमत्थं विदित्वाति य्वायं अविज्जादिवसेन सङ्खारादिकस्स दुक्खक्खन्धस्स समुदयो होतीति वुत्तो, सब्बाकारेन एतमत्थं विदित्वा. तायं वेलायन्ति तायं तस्स अत्थस्स विदितवेलायं. इमं उदानं उदानेसीति इमं तस्मिं अत्थे विदिते हेतुनो च हेतुसमुप्पन्नधम्मस्स च पजाननाय आनुभावदीपकं “यदा हवे पातुभवन्ती”ति-आदिकं सोमनस्ससम्पयुत्तञाणसमुट्ठानं उदानं उदानेसि, अत्तमनवाचं निच्छारेसीति वुत्तं होति.
तस्सत्थो– यदाति यस्मिं काले. हवेति ब्यत्तन्ति इमस्मिं अत्थे निपातो. केचि पन “हवेति आहवे युद्धे”ति अत्थं वदन्ति, “योधेथ मारं पञ्ञावुधेना”ति (ध. प. 40) वचनतो किलेसमारेन युज्झनसमयेति तेसं अधिप्पायो. पातुभवन्तीति उप्पज्जन्ति. धम्माति अनुलोमपच्चयाकारपटिवेधसाधका बोधिपक्खियधम्मा. अथ वा पातुभवन्तीति पकासेन्ति, अभिसमयवसेन ब्यत्ता पाकटा होन्ति. धम्माति चतु-अरियसच्चधम्मा, आतापो वुच्चति किलेससन्तापनट्ठेन वीरियं. आतापिनोति सम्मप्पधानवीरियवतो. झायतोति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन झायन्तस्स. ब्राह्मणस्साति बाहितपापस्स खीणासवस्स. अथस्स कङ्खा वपयन्ति सब्बाति अथस्स एवं पातुभूतधम्मस्स या एता “को नु खो, भन्ते, फुसतीति. नो कल्लो पञ्होति भगवा अवोचा”ति-आदिना (सं. नि. 2.12) नयेन, “कतमं नु खो, भन्ते, जरामरणं, कस्स च पनिदं जरामरणन्ति. नो कल्लो पञ्होति भगवा अवोचा”ति-आदिना (सं. नि. 2.35) नयेन पच्चयाकारे कङ्खा वुत्ता, या च पच्चयाकारस्सेव अप्पटिविद्धत्ता “अहोसिं नु खो अहं अतीतमद्धानन्”ति-आदिना (म. नि. 1.18; सं. नि. 2.20) सोळस कङ्खा आगता. ता सब्बा वपयन्ति अपगच्छन्ति निरुज्झन्ति. कस्मा? यतो पजानाति सहेतुधम्मं, यस्मा अविज्जादिकेन हेतुना सहेतुकं इमं सङ्खारादिकं केवलं दुक्खक्खन्धधम्मं पजानाति अञ्ञासि पटिविज्झीति.
कदा पनस्स बोधिपक्खियधम्मा चतुसच्चधम्मा वा पातुभवन्ति उप्पज्जन्ति पकासेन्ति वा? विपस्सनामग्गञाणेसु तत्थ विपस्सनाञाणसम्पयुत्ता सति-आदयो विपस्सनाञाणञ्च यथारहं अत्तनो विसयेसु तदङ्गप्पहानवसेन सुभसञ्ञादिके पजहन्ता कायानुपस्सनादिवसेन विसुं विसुं उप्पज्जन्ति, मग्गक्खणे पन ते निब्बानमालम्बित्वा समुच्छेदवसेन पटिपक्खे पजहन्ता चतूसुपि अरियसच्चेसु असम्मोहप्पटिवेधसाधनवसेन सकिदेव उप्पज्जन्ति. एवं तावेत्थ बोधिपक्खियधम्मानं उप्पज्जनट्ठेन पातुभावो वेदितब्बो.
अरियसच्चधम्मानं पन लोकियानं विपस्सनाक्खणे विपस्सनाय आरम्मणकरणवसेन, लोकुत्तरानं तदधिमुत्ततावसेन, मग्गक्खणे निरोधसच्चस्स आरम्मणाभिसमयवसेन, सब्बेसम्पि किच्चाभिसमयवसेन पाकटभावतो पकासनट्ठेन पातुभावो वेदितब्बो.
इति भगवा सतिपि सब्बाकारेन सब्बधम्मानं अत्तनो ञाणस्स पाकटभावे पटिच्चसमुप्पादमुखेन विपस्सनाभिनिवेसस्स कतत्ता निपुणगम्भीरसुदुद्दसताय पच्चयाकारस्स तं पच्चवेक्खित्वा उप्पन्नबलवसोमनस्सो पटिपक्खसमुच्छेदविभावनेन सद्धिं अत्तनो तदभिसमयानुभावदीपकमेवेत्थ उदानं उदानेसीति.
अयम्पि उदानो वुत्तो भगवता इति मे सुतन्ति अयं पाळि केसुचियेव पोत्थकेसु दिस्सति. तत्थ अयम्पीति पिसद्दो “इदम्पि बुद्धे रतनं पणीतं, अयम्पि पाराजिको होती”ति-आदीसु विय सम्पिण्डनत्थो, तेन उपरिमं सम्पिण्डेति. वुत्तोति अयं वुत्तसद्दो केसोहारणवप्पनवापसमीकरणजीवितवुत्तिपमुत्तभावपावचनभावेन पवत्तन अज्झेनकथनादीसु दिस्सति. तथा हेस “कापटिको माणवो दहरो वुत्तसिरो”ति-आदीसु (म. नि. 2.426) केसोहारणे आगतो.
“गावो तस्स पजायन्ति, खेत्ते वुत्तं विरूहति;
वुत्तानं फलमस्नाति, यो मित्तानं न दुब्भती”ति.–

आदीसु (जा. 2.22.19) वप्पने. “नो च खो पटिवुत्तन्”ति-आदीसु (पारा. 289) अट्ठदण्डकादीहि वापसमीकरणे. “पन्नलोमो परदत्तवुत्तो मिगभूतेन चेतसा विहरामी”ति-आदीसु (चूळव. 332) जीवितवुत्तियं. “पण्डुपलासो बन्धना पवुत्तो अभब्बो हरितत्ताया”ति-आदीसु (पारा. 92) बन्धनतो पमुत्तभावे. “गीतं वुत्तं समीहितन्”ति-आदीसु (दी. नि. 1.285) पावचनभावेन पवत्तिते. “वुत्तो पारायणो”ति-आदीसु अज्झेने. “वुत्तं खो पनेतं भगवता ‘धम्मदायादा मे, भिक्खवे, भवथ, मा आमिसदायादा”’ति-आदीसु (म. नि. 1.30) कथने. इधापि कथने एव दट्ठब्बो, तेन अयम्पि उदानो भासितोति अत्थो. इतीति एवं. मे सुतन्ति पदद्वयस्स अत्थो निदानवण्णनायं सब्बाकारतो वुत्तोयेव. पुब्बे “एवं मे सुतन्”ति निदानवसेन वुत्तोयेव हि अत्थो इध निगमनवसेन “इति मे सुतन्”ति पुन वुत्तो. वुत्तस्सेव हि अत्थस्स पुन वचनं निगमनन्ति. इतिसद्दस्स अत्थुद्धारो एवं-सद्देन समानत्थताय “एवं मे सुतन्”ति एत्थ विय, अत्थयोजना च इतिवुत्तकवण्णनाय अम्हेहि पकासितायेवाति तत्थ वुत्तनयेनेव वेदितब्बोति.

परमत्थदीपनिया खुद्दकनिकायट्ठकथाय

उदानसंवण्णनापठमबोधिसुत्तवण्णना निट्ठिता.