एत्थ च अत्तज्झासयो परज्झासयो पुच्छावसिको अट्ठुप्पत्तिकोति चत्तारो सुत्तनिक्खेपा वेदितब्बा. यथा हि अनेकसत-अनेकसहस्सभेदानिपि सुत्तानि संकिलेसभागियादिपट्ठाननयेन सोळसविधतं नातिवत्तन्ति, एवं तानि सब्बानिपि अत्तज्झासयादिसुत्तनिक्खेपवसेन चतुब्बिधभावं नातिवत्तन्ति. कामञ्चेत्थ अत्तज्झासयस्स अट्ठुप्पत्तिया च परज्झासयपुच्छावसिकेहि सद्धिं संसग्गभेदो सम्भवति अज्झासयानुसन्धिपुच्छानुसन्धिसम्भवतो, अत्तज्झासय-अट्ठुप्पत्तीनं अञ्ञमञ्ञं संसग्गो नत्थीति निरवसेसो पट्ठाननयो न सम्भवति. तदन्तोगधत्ता वा सम्भवन्तानं सेसनिक्खेपानं मूलनिक्खेपवसेन चत्तारो सुत्तनिक्खेपाति वुत्तं. तत्रायं वचनत्थो निक्खिपनं निक्खेपो, सुत्तस्स निक्खेपो सुत्तनिक्खेपो, सुत्तदेसनाति अत्थो. निक्खिपीयतीति वा निक्खेपो, सुत्तं एव निक्खेपो सुत्तनिक्खेपो. अत्तनो अज्झासयो अत्तज्झासयो, सो अस्स अत्थि कारणभूतोति अत्तज्झासयो, अत्तनो अज्झासयो एतस्साति वा अत्तज्झासयो. परज्झासयेपि एसेव नयो. पुच्छाय वसो पुच्छावसो, सो एतस्स अत्थीति पुच्छावसिको. सुत्तदेसनाय वत्थुभूतस्स अत्थस्स उप्पत्ति अत्थुप्पत्ति, अत्थुप्पत्ति एव अट्ठुप्पत्ति, सा एतस्स अत्थीति अट्ठुप्पत्तिको. अथ वा निक्खिपीयति सुत्तं एतेनाति निक्खेपो, अत्तज्झासयादि एव. एतस्मिं पन अत्थविकप्पे अत्तनो अज्झासयो अत्तज्झासयो. परेसं अज्झासयो परज्झासयो. पुच्छीयतीति पुच्छा, पुच्छितब्बो अत्थो. पुच्छनवसेन पवत्तं धम्मप्पटिग्गाहकानं वचनं पुच्छावसं, तदेव निक्खेपसद्दापेक्खाय पुच्छावसिकोति पुल्लिङ्गवसेन वुत्तं. तथा अत्थुप्पत्तियेव अट्ठुप्पत्तिकोति एवमेत्थ अत्थो वेदितब्बो. एत्थ च परेसं इन्द्रियपरिपाकादिकारणनिरपेक्खत्ता अत्तज्झासयस्स विसुं सुत्तनिक्खेपभावो युत्तो केवलं अत्तनो अज्झासयेनेव धम्मतन्तिठपनत्थं पवत्तितदेसनत्ता, परज्झासयपुच्छावसिकानं पन परेसं अज्झासयपुच्छानं देसनापवत्तिहेतुभूतानं उप्पत्तियं पवत्तितानं कथमट्ठुप्पत्तिया अनवरोधो, पुच्छावसिक-अट्ठुप्पत्तिपुब्बकानं वा परज्झासयानुरोधेन पवत्तितानं कथं परज्झासये अनवरोधोति? न चोदेतब्बमेतं. परेसञ्हि अभिनीहारपरिपुच्छादिविनिच्छयादिविनिमुत्तस्सेव सुत्तन्तदेसनाकारणुप्पादस्स अट्ठुप्पत्तिभावेन गहितत्ता परज्झासयपुच्छावसिकानं विसुं गहणं. तथा हि ब्रह्मजालधम्मदायादसुत्तादीनं वण्णावण्ण-आमिसुप्पादादिदेसनानिमित्तं अट्ठुप्पत्ति वुच्चति, परेसं पुच्छाय विना अज्झासयमेव निमित्तं कत्वा देसितो परज्झासयो, पुच्छावसेन देसितो पुच्छावसिकोति पाकटोयमत्थोति. तत्थ पठमादीनि तीणि बोधिसुत्तानि मुचलिन्दसुत्तं, आयुसङ्खारोस्सज्जनसुत्तं, पच्चवेक्खणसुत्तं, पपञ्चसञ्ञासुत्तन्ति इमेसं उदानानं अत्तज्झासयो निक्खेपो. हुहुङ्कसुत्तं, ब्राह्मणजातिकसुत्तं, बाहियसुत्तन्ति इमेसं उदानानं पुच्छावसिको निक्खेपो. राजसुत्तं, सक्कारसुत्तं, उच्छादनसुत्तं, पिण्डपातिकसुत्तं, सिप्पसुत्तं, गोपालसुत्तं, सुन्दरिकसुत्तं मातुसुत्तं, सङ्घभेदकसुत्तं, उदपानसुत्तं, तथागतुप्पादसुत्तं, मोनेय्यसुत्तं, पाटलिगामियसुत्तं, द्वेपि दब्बसुत्तानीति एतेसं उदानानं अट्ठुप्पत्तिको निक्खेपो. पालिलेय्यसुत्तं, पियसुत्तं, नागसमालसुत्तं, विसाखासुत्तञ्चाति इमेसं उदानानं अत्तज्झासयो परज्झासयो च निक्खेपो. सेसानं एकपञ्ञासाय सुत्तानं परज्झासयो निक्खेपो. एवमेतेसं उदानानं अत्तज्झासयादिवसेन निक्खेपविसेसो वेदितब्बो. एत्थ च यानि उदानानि भगवता भिक्खूनं सम्मुखा भासितानि, तानि तेहि यथाभासितसुत्तानि वचसा परिचितानि मनसानुपेक्खितानि धम्मभण्डागारिकस्स कथितानि. यानि पन भगवता भिक्खूनं असम्मुखा भासितानि, तानिपि अपरभागे भगवता धम्मभण्डागारिकस्स पुन भासितानि. एवं सब्बानिपि तानि आयस्मा आनन्दो एकज्झं कत्वा धारेन्तो भिक्खूनञ्च वाचेन्तो अपरभागे पठममहासङ्गीतिकाले उदानन्त्वेव सङ्गहं आरोपेसीति वेदितब्बं. तेन खो पन समयेनाति-आदीसु तेन समयेनाति च भुम्मत्थे करणवचनं, खो पनाति निपातो, तस्मिं समयेति अत्थो. कस्मिं पन समये? यं समयं भगवा उरुवेलायं विहरति नज्जा नेरञ्जराय तीरे बोधिरुक्खमूले पठमाभिसम्बुद्धो. तस्मिं समये. सत्ताहन्ति सत्त अहानि सत्ताहं, अच्चन्तसंयोगत्थे एतं उपयोगवचनं. यस्मा भगवा तं सत्ताहं निरन्तरताय अच्चन्तमेव फलसमापत्तिसुखेन विहासि, तस्मा सत्ताहन्ति अच्चन्तसंयोगवसेन उपयोगवचनं वुत्तं. एकपल्लङ्केनाति विसाखापुण्णमाय अनत्थङ्गतेयेव सूरिये अपराजितपल्लङ्कवरे वजिरासने निसिन्नकालतो पट्ठाय सकिम्पि अनुट्ठहित्वा यथा-आभुजितेन एकेनेव पल्लङ्केन विमुत्तिसुखपटिसंवेदीति विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदियमानो निसिन्नो होतीति अत्थो. तत्थ विमुत्तीति तदङ्गविमुत्ति, विक्खम्भनविमुत्ति, समुच्छेदविमुत्ति, पटिप्पस्सद्धिविमुत्ति, निस्सरणविमुत्तीति पञ्च विमुत्तियो. तासु यं देय्यधम्मपरिच्चागादीहि तेहि तेहि गुणङ्गेहि नामरूपपरिच्छेदादीहि विपस्सनङ्गेहि च याव तस्स तस्स अङ्गस्स अपरिहानिवसेन पवत्ति, ताव तंतंपटिपक्खतो विमुच्चनतो विमुच्चनं पहानं. सेय्यथिदं दानेन मच्छरियलोभादितो, सीलेन पाणातिपातादितो, नामरूपववत्थानेन सक्कायदिट्ठितो, पच्चयपरिग्गहेन अहेतुविसमहेतुदिट्ठीहि, तस्सेव अपरभागेन कङ्खावितरणेन कथंकथीभावतो, कलापसम्मसनेन अहं ममाति गाहतो, मग्गामग्गववत्थानेन अमग्गे मग्गसञ्ञाय, उदयदस्सनेन उच्छेददिट्ठिया, वयदस्सनेन सस्सतदिट्ठिया, भयदस्सनेन सभये अभयसञ्ञाय, आदीनवदस्सनेन अस्सादसञ्ञाय, निब्बिदानुपस्सनेन अभिरतिसञ्ञाय, मुच्चितुकम्यताञाणेन अमुच्चितुकम्यताय, उपेक्खाञाणेन अनुपेक्खाय, अनुलोमेन धम्मट्ठितियं निब्बाने च पटिलोमभावतो, गोत्रभुना सङ्खारनिमित्तभावतो विमुच्चनं, अयं तदङ्गविमुत्ति नाम. यं पन उपचारप्पनाभेदेन समाधिना यावस्स अपरिहानिवसेन पवत्ति, ताव कामच्छन्दादीनं नीवरणानञ्चेव, वितक्कादीनञ्च पच्चनीकधम्मानं, अनुप्पत्तिसञ्ञितं विमुच्चनं, अयं विक्खम्भनविमुत्ति नाम. यं चतुन्नं अरियमग्गानं भावितत्ता तंतंमग्गवतो अरियस्स सन्ताने यथारहं दिट्ठिगतानं पहानायाति-आदिना (ध. स. 277; विभ. 628) नयेन वुत्तस्स समुदयपक्खियस्स किलेसगणस्स पुन अच्चन्तं अप्पवत्तिभावेन समुच्छेदप्पहानवसेन विमुच्चनं, अयं समुच्छेदविमुत्ति नाम. यं पन फलक्खणे पटिप्पस्सद्धत्तं किलेसानं, अयं पटिप्पस्सद्धिविमुत्ति नाम. सब्बसङ्खतनिस्सटत्ता पन सब्बसङ्खारविमुत्तं निब्बानं, अयं निस्सरणविमुत्ति नाम. इध पन भगवतो निब्बानारम्मणा फलविमुत्ति अधिप्पेता. तेन वुत्तं विमुत्तिसुखपटिसंवेदीति विमुत्तिसुखं फलसमापत्तिसुखं पटिसंवेदियमानो निसिन्नो होतीति अत्थोति. विमुत्तीति च उपक्किलेसेहि पटिप्पस्सद्धिवसेन चित्तस्स विमुत्तभावो, चित्तमेव वा तथा विमुत्तं वेदितब्बं, ताय विमुत्तिया जातं सम्पयुत्तं वा सुखं विमुत्तिसुखं. यायं, भन्ते, उपेक्खा सन्ते सुखे वुत्ता भगवताति (म. नि. 2.88) वचनतो उपेक्खापि चेत्थ सुखमिच्चेव वेदितब्बा. तथा च वुत्तं सम्मोहविनोदनियं उपेक्खा पन सन्तत्ता, सुखमिच्चेव भासिताति (विभ. अट्ठ. 232). भगवा हि चतुत्थज्झानिकं अरहत्तसमापत्तिं समापज्जति, न इतरं. अथ वा तेसं वूपसमो सुखोति-आदीसु यथा सङ्खारदुक्खूपसमो सुखोति वुच्चति, एवं सकलकिलेसदुक्खूपसमभावतो अग्गफले लब्भमाना पटिप्पस्सद्धिविमुत्ति एव इध सुखन्ति वेदितब्बा. तयिदं विमुत्तिसुखं मग्गवीथियं कालन्तरेति फलचित्तस्स पवत्तिविभागेन दुविधं होति. एकेकस्स हि अरियमग्गस्स अनन्तरा तस्स तस्सेव विपाकभूतानि निब्बानारम्मणानि तीणि द्वे वा फलचित्तानि उप्पज्जन्ति अनन्तरविपाकत्ता लोकुत्तरकुसलानं. यस्मिञ्हि जवनवारे अरियमग्गो उप्पज्जति, तत्थ यदा द्वे अनुलोमानि, तदा ततियं गोत्रभु, चतुत्थं मग्गचित्तं, ततो परं तीणि फलचित्तानि होन्ति. यदा पन तीणि अनुलोमानि, तदा चतुत्थं गोत्रभु, पञ्चमं मग्गचित्तं, ततो परं द्वे फलचित्तानि होन्ति. एवं चतुत्थं पञ्चमं अप्पनावसेन पवत्तति, न ततो परं भवङ्गस्स आसन्नत्ता. केचि पन छट्ठम्पि चित्तं अप्पेतीति वदन्ति, तं अट्ठकथासु (विसुद्धि. 2.811) पटिक्खित्तं. एवं मग्गवीथियं फलं वेदितब्बं. कालन्तरे फलं पन फलसमापत्तिवसेन पवत्तं, निरोधा वुट्ठहन्तस्स उप्पज्जमानञ्च एतेनेव सङ्गहितं. सा पनायं फलसमापत्ति अत्थतो लोकुत्तरकुसलानं विपाकभूता निब्बानारम्मणा अप्पनाति दट्ठब्बा. के तं समापज्जन्ति, के न समापज्जन्तीति? सब्बेपि पुथुज्जना न समापज्जन्ति अनधिगतत्ता. तथा हेट्ठिमा अरिया उपरिमं, उपरिमापि अरिया हेट्ठिमं न समापज्जन्तियेव पुग्गलन्तरभावूपगमनेन पटिप्पस्सद्धभावतो. अत्तनो एव फलं ते ते अरिया समापज्जन्ति. केचि पन सोतापन्नसकदागामिनो फलसमापत्तिं न समापज्जन्ति, उपरिमा द्वेयेव समापज्जन्ति समाधिस्मिं परिपूरकारिभावतोति वदन्ति. तं अकारणं पुथुज्जनस्सापि अत्तना पटिलद्धलोकियसमाधिसमापज्जनतो. किं वा एत्थ कारणचिन्ताय? वुत्तञ्हेतं पटिसम्भिदायं कतमा दस सङ्खारुपेक्खा विपस्सनावसेन उप्पज्जन्ति (पटि. म. 1.57), कतमे दस गोत्रभुधम्मा विपस्सनावसेन उप्पज्जन्तीति (पटि. म. 1.60) इमेसं पञ्हानं विस्सज्जने सोतापत्तिफलसमापत्तत्थाय सकदागामिफलसमापत्तत्थायाति तेसम्पि अरियानं फलसमापत्तिसमापज्जनं वुत्तं. तस्मा सब्बेपि अरिया यथासकं फलं समापज्जन्तीति निट्ठमेत्थ गन्तब्बं. कस्मा पन ते समापज्जन्तीति? दिट्ठधम्मसुखविहारत्थं. यथा हि राजानो रज्जसुखं, देवता दिब्बसुखं अनुभवन्ति, एवं अरिया लोकुत्तरसुखं अनुभविस्सामाति अद्धानपरिच्छेदं कत्वा इच्छितक्खणे फलसमापत्तिं समापज्जन्ति. कथञ्चस्सा समापज्जनं, कथं ठानं, कथं वुट्ठानन्ति? द्वीहि ताव आकारेहि अस्सा समापज्जनं होति निब्बानतो अञ्ञस्स आरम्मणस्स अमनसिकारा, निब्बानस्स च मनसिकारा. यथाह
द्वे खो, आवुसो, पच्चया अनिमित्ताय चेतोविमुत्तिया समापत्तिया, सब्बनिमित्तानञ्च अमनसिकारो, अनिमित्ताय च धातुया मनसिकारोति (म. नि. 1.458).
अयं पनेत्थ समापज्जनक्कमो फलसमापत्तित्थिकेन अरियसावकेन रहोगतेन पटिसल्लीनेन उदयब्बयादिवसेन सङ्खारा विपस्सितब्बा. तस्सेवं पवत्तानुपुब्बविपस्सनस्सेव सङ्खारारम्मणगोत्रभुञाणानन्तरं फलसमापत्तिवसेन निरोधे चित्तमप्पेति, फलसमापत्तिनिन्नभावेन च सेक्खस्सापि फलमेव उप्पज्जति, न मग्गो. ये पन वदन्ति सोतापन्नो अत्तनो फलसमापत्तिं समापज्जिस्सामीति विपस्सनं वड्ढेत्वा सकदागामी होति, सकदागामी च अनागामीति. ते वत्तब्बा एवं सन्ते अनागामी अरहा भविस्सति, अरहा च पच्चेकबुद्धो, पच्चेकबुद्धो च सम्बुद्धोति आपज्जेय्य, तस्मा यथाभिनिवेसं यथाज्झासयं विपस्सना अत्थं साधेतीति सेक्खस्सापि फलमेव उप्पज्जति, न मग्गो. फलम्पि तस्स सचे अनेन पठमज्झानिको मग्गो अधिगतो, पठमज्झानिकमेव उप्पज्जति. सचे दुतियादीसु अञ्ञतरज्झानिको, दुतियादीसु अञ्ञतरज्झानिकमेवाति.