भगवाति गरु. गरुञ्हि लोके “भगवा”ति वदन्ति. अयञ्च सब्बगुणविसिट्ठताय सब्बसत्तानं गरु, तस्मा भगवाति वेदितब्बो. पोराणेहिपि वुत्तं–
“भगवाति वचनं सेट्ठं, भगवाति वचनमुत्तमं;
गरु गारवयुत्तो सो, भगवा तेन वुच्चती”ति.
तत्थ सेट्ठवाचकवचनं सेट्ठन्ति वुत्तं सेट्ठगुणसहचरणतो. अथ वा वुच्चतीति वचनं, अत्थो. भगवाति वचनं सेट्ठन्ति भगवाति इमिना वचनेन वचनीयो यो अत्थो, सो सेट्ठोति अत्थो. भगवाति वचनमुत्तमन्ति एत्थापि वुत्तनयेनेव अत्थो वेदितब्बो. गारवयुत्तोति गरुभावयुत्तो गरुगुणयोगतो विसेसगरुकरणारहताय वा गारवयुत्तो. एवं गुणविसिट्ठसत्तुत्तमगरुगारवाधिवचनं भगवाति इदं वचनन्ति वेदितब्बं. अपिच–
“भगी भजी भागी विभत्तवा इति,
अकासि भग्गन्ति गरूति भाग्यवा;
बहूहि ञायेहि सुभावितत्तनो,
भवन्तगो सो भगवाति वुच्चती”ति.–

निद्देसे (महानि. 84) आगतनयेन–

“भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो”ति.–

इमाय गाथाय च वसेन भगवाति पदस्स अत्थो वेदितब्बो. सो पनायं अत्थो सब्बाकारेन विसुद्धिमग्गे (विसुद्धि. 1.142) वुत्तो, तस्मा तत्थ वुत्तनयेनेव विवरितब्बो.

अपिच भागे वनि, भगे वा वमीति भगवा. तथागतो हि दानसीलादिपारमिधम्मे झानविमोक्खादि-उत्तरिमनुस्सधम्मे वनि भजि सेवि बहुलमकासि, तस्मा भगवा. अथ वा तेयेव “वेनेय्यसत्तसन्तानेसु कथं नु खो उप्पज्जेय्युन्”ति वनि अभिपत्थयीति भगवा. अथ वा भगसङ्खातं इस्सरियं यसञ्च वमि उग्गिरि खेळपिण्डं विय अनपेक्खो छड्डयीति भगवा. तथा हि तथागतो हत्थगतं चक्कवत्तिसिरिं देवलोकाधिपच्चसदिसं चातुद्दीपिस्सरियं, चक्कवत्तिसम्पत्तिसन्निस्सयञ्च सत्तरतनसमुज्जलं यसं तिणायपि अमञ्ञमानो निरपेक्खो पहाय अभिनिक्खमित्वा सम्मासम्बोधिं अभिसम्बुद्धो, तस्मा इमे सिरि-आदिके भगे वमीति भगवा. अथ वा भानि नाम नक्खत्तानि, तेहि समं गच्छन्ति पवत्तन्तीति भगा. सिनेरुयुगन्धर-उत्तरकुरुहिमवन्तादिभाजनलोकविसेससन्निस्सयसोभा कप्पट्ठितिभावतो, तेपि भगे वमि, तन्निवासिसत्तावाससमतिक्कमनतो तप्पटिबद्धछन्दरागप्पहानेन पजहीति. एवम्पि भगे वमीति भगवाति एवमादिना नयेन भगवाति पदस्स अत्थो वेदितब्बो.
एत्तावता चेत्थ एवं मे सुतन्ति वचनेन यथासुतं धम्मं सवनवसेन भासन्तो भगवतो धम्मसरीरं पच्चक्खं करोति, तेन “नयिदं अतिक्कन्तसत्थुकं पावचनं, अयं वो सत्था”ति सत्थु अदस्सनेन उक्कण्ठितं जनं समस्सासेति. वुत्तञ्हेतं भगवता “यो खो, आनन्द, मया धम्मो च विनयो च देसितो पञ्ञत्तो, सो वो ममच्चयेन सत्था”ति (दी. नि. 2.216; मि. प. 4.1.1). एकं समयं भगवाति वचनेन तस्मिं समये भगवतो अविज्जमानभावं दस्सेन्तो रूपकायपरिनिब्बानं साधेति, तेन “एवंविधस्स नाम धम्मस्स देसेता दसबलधरो वजिरसङ्घातसमानकायो सोपि भगवा परिनिब्बुतो, केनञ्ञेन जीविते आसा जनेतब्बा”ति जीवितमदमत्तं जनं संवेजेति, सद्धम्मे चस्स उस्साहं जनेति.
एवन्ति च भणन्तो देसनासम्पत्तिं निद्दिसति, वक्खमानस्स सकलसुत्तस्स एवन्ति निदस्सनतो. मे सुतन्ति सावकसम्पत्तिं सवनसम्पत्तिञ्च निद्दिसति, पटिसम्भिदापत्तेन पञ्चसु ठानेसु भगवता एतदग्गे ठपितेन धम्मभण्डागारिकेन सुतभावदीपनतो “तञ्च खो मयाव सुतं, न अनुस्सुतिकं, न परम्पराभतन्”ति इमस्स चत्थस्स दीपनतो. एकं समयन्ति कालसम्पत्तिं निद्दिसति भगवतो उरुवेलायं विहरणसमयभावेन बुद्धुप्पादप्पटिमण्डितभावदीपनतो. बुद्धुप्पादपरमा हि कालसम्पदा. भगवाति देसकसम्पत्तिं निद्दिसति गुणविसिट्ठसत्तुत्तमगरुभावदीपनतो.
उरुवेलायन्ति महावेलायं, महन्ते वालुकारासिम्हीति अत्थो. अथ वा उरूति वालुका वुच्चति, वेलाति मरियादा. वेलातिक्कमनहेतु आभता उरु उरुवेलाति एवम्पेत्थ अत्थो दट्ठब्बो.
अतीते किर अनुप्पन्ने बुद्धे दससहस्सतापसा तस्मिं पदेसे विहरन्ता “कायकम्मवचीकम्मानि परेसम्पि पाकटानि होन्ति, मनोकम्मं पन अपाकटं. तस्मा यो मिच्छावितक्कं वितक्केति, सो अत्तनाव अत्तानं चोदेत्वा पत्तपुटेन वालुकं आहरित्वा इमस्मिं ठाने आकिरतु, इदमस्स दण्डकम्मन्”ति कतिकवत्तं कत्वा ततो पट्ठाय यो तादिसं वितक्कं वितक्केति, सो तत्थ पत्तपुटेन वालुकं आहरित्वा आकिरति. एवं तत्थ अनुक्कमेन महावालुकारासि जातो, ततो नं पच्छिमा जनता परिक्खिपित्वा चेतियट्ठानमकासि. तं सन्धाय वुत्तं– “उरुवेलायन्ति महावेलायं, महन्ते वालुकारासिम्हीति अत्थो दट्ठब्बो”ति.
विहरतीति अविसेसेन इरियापथदिब्बब्रह्म-अरियविहारेसु अञ्ञतरविहारसमङ्गितापरिदीपनं. इध पन ठाननिसज्जागमनसयनप्पभेदेसु इरियापथेसु आसनसङ्खात-इरियापथसमायोगपरिदीपनं अरियविहारसमङ्गितापरिदीपनञ्चाति वेदितब्बं. तत्थ यस्मा एकं इरियापथबाधनं अञ्ञेन इरियापथेन विच्छिन्दित्वा अपरिपतन्तं अत्तभावं हरति पवत्तेति, तस्मा विहरतीति पदस्स इरियापथविहारवसेनेत्थ अत्थो वेदितब्बो. यस्मा पन भगवा दिब्बविहारादीहि सत्तानं विविधं हितं हरति उपहरति उपनेति उप्पादेति, तस्मा तेसम्पि वसेन विविधं हरतीति एवमत्थो वेदितब्बो.
नज्जाति नदति सन्दतीति नदी, तस्सा नज्जा, नदिया निन्नगायाति अत्थो. नेरञ्जरायाति नेलं जलमस्साति “नेलञ्जलाया”ति वत्तब्बे लकारस्स रकारं कत्वा “नेरञ्जराया”ति वुत्तं, कद्दमसेवालपणकादिदोसरहितसलिलायाति अत्थो. केचि “नीलजलायाति वत्तब्बे नेरञ्जरायाति वुत्तन्”ति वदन्ति. नाममेव वा एतं एतिस्सा नदियाति वेदितब्बं. तस्सा नदिया तीरे यत्थ भगवा विहासि, तं दस्सेतुं “बोधिरुक्खमूले”ति वुत्तं. तत्थ “बोधि वुच्चति चतूसु मग्गेसु ञाणन्”ति एत्थ (चूळनि. खग्गविसाणसुत्तनिद्देस 121) मग्गञाणं बोधीति वुत्तं. “पप्पोति बोधिं वरभूरिमेधसो”ति एत्थ (दी. नि. 3.217) सब्बञ्ञुतञ्ञाणं. तदुभयम्पि बोधिं भगवा एत्थ पत्तोति रुक्खोपि बोधिरुक्खोत्वेव नामं लभि. अथ वा सत्त बोज्झङ्गे बुज्झीति भगवा बोधि, तेन बुज्झन्तेन सन्निस्सितत्ता सो रुक्खोपि बोधिरुक्खोति नामं लभि, तस्स बोधिरुक्खस्स. मूलेति समीपे. अयञ्हि मूलसद्दो “मूलानि उद्धरेय्य अन्तमसो उसीरनाळमत्तानिपी”ति-आदीसु (a. नि. 4.195) मूलमूले दिस्सति. “लोभो अकुसलमूलन्”ति-आदीसु (दी. नि. 3.305) असाधारणहेतुम्हि. “यावता मज्झन्हिके काले छाया फरति, निवाते पण्णानि पतन्ति, एत्तावता रुक्खमूलन्”ति-आदीसु समीपे. इधापि समीपे अधिप्पेतो, तस्मा बोधिरुक्खस्स मूले समीपेति एवमेत्थ अत्थो दट्ठब्बो.
पठमाभिसम्बुद्धोति पठमं अभिसम्बुद्धो हुत्वा, सब्बपठमंयेवाति अत्थो. एत्तावता धम्मभण्डागारिकेन उदानदेसनाय निदानं ठपेन्तेन कालदेसदेसकापदेसा सह विसेसेन पकासिता होन्ति.
एत्थाह “कस्मा धम्मविनयसङ्गहे कयिरमाने निदानवचनं वुत्तं, ननु भगवता भासितवचनस्सेव सङ्गहो कातब्बो”ति? वुच्चते– देसनाय चिरट्ठिति-असम्मोससद्धेय्यभावसम्पादनत्थं. कालदेसदेसकवत्थु-आदीहि उपनिबन्धित्वा ठपिता हि देसना चिरट्ठितिका होति असम्मोसा सद्धेय्या च देसकालकत्तुहेतुनिमित्तेहि उपनिबद्धो विय वोहारविनिच्छयो. तेनेव च आयस्मता महाकस्सपेन “पठमं, आवुसो आनन्द, उदानं कत्थ भासितन्”ति-आदिना देसादीसु पुच्छाय कताय विस्सज्जनं करोन्तेन धम्मभण्डागारिकेन “एवं मे सुतन्”ति-आदिना उदानस्स निदानं भासितन्ति.
अपिच सत्थु सम्पत्तिपकासनत्थं निदानवचनं. तथागतस्स हि भगवतो पुब्बरचनानुमानागमतक्काभावतो सम्बुद्धत्तसिद्धि. न हि सम्मासम्बुद्धस्स पुब्बरचनादीहि अत्थो अत्थि सब्बत्थ अप्पटिहतञाणचारताय एकप्पमाणत्ता ञेय्यधम्मेसु. तथा आचरियमुट्ठिधम्ममच्छरियसासनसावकानुरागाभावतो खीणासवत्तसिद्धि. न हि सब्बसो परिक्खीणासवस्स कत्थचिपि आचरियमुट्ठि-आदीनं सम्भवोति सुविसुद्धस्स परानुग्गहप्पवत्ति. इति देसकदोसभूतानं दिट्ठिसीलसम्पत्तिदूसकानं अच्चन्तं अविज्जातण्हानं अभावसंसूचकेहि ञाणसम्पदापहानसम्पदाभिब्यञ्जकेहि च सम्बुद्धविसुद्धभावेहि पुरिमवेसारज्जद्वयसिद्धि, ततो च अन्तरायिकनिय्यानिकधम्मेसु सम्मोहाभावसिद्धितो पच्छिमवेसारज्जद्वयसिद्धीति भगवतो चतुवेसारज्जसमन्नागमो अत्तहितपरहितप्पटिपत्ति च निदानवचनेन पकासिता होन्ति, तत्थ तत्थ सम्पत्तपरिसाय अज्झासयानुरूपं ठानुप्पत्तिकप्पटिभानेन धम्मदेसनादीपनतो. इध पन विमुत्तिसुखप्पटिसंवेदनपटिच्चसमुप्पादमनसिकारपकासनेनाति योजेतब्बं. तेन वुत्तं– “सत्थु सम्पत्तिपकासनत्थं निदानवचनन्”ति.
तथा सासनसम्पत्तिपकासनत्थं निदानवचनं. ѱणकरुणापरिग्गहितसब्बकिरियस्स हि भगवतो नत्थि निरत्थका पटिपत्ति अत्तहिता वा. तस्मा परेसंयेव अत्थाय पवत्तसब्बकिरियस्स सम्मासम्बुद्धस्स सकलम्पि कायवचीमनोकम्मं यथापवत्तं वुच्चमानं दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं सत्तानं अनुसासनट्ठेन सासनं, न कब्बरचना. तयिदं सत्थु चरितं कालदेसदेसकपरिसापदेसादीहि सद्धिं तत्थ तत्थ निदानवचनेन यथारहं पकासीयति, इध पन अभिसम्बोधिविमुत्तिसुखप्पटिसंवेदनपटिच्चसमुप्पादमनसिकारेनाति योजेतब्बं. तेन वुत्तं– “सासनसम्पत्तिपकासनत्थं निदानवचनन्”ति.
अपिच सत्थुनो पमाणभावप्पकासनेन सासनस्स पमाणभावदस्सनत्थं निदानवचनं. सा चस्स पमाणभावदस्सनता हेट्ठा वुत्तनयानुसारेन वेदितब्बा. भगवाति हि इमिना तथागतस्स रागदोसमोहादिसब्बकिलेसमलदुच्चरितादिदोसप्पहानदीपनेन सब्बसत्तुत्तमभावदीपनेन च अनञ्ञसाधारणञाणकरुणादिगुणविसेसयोगपरिदीपनेन, अयमत्थो सब्बथा पकासितो होतीति इदमेत्थ निदानवचनप्पयोजनस्स मुखमत्तदस्सनं.
तं पनेतं “एवं मे सुतन्”ति आरभित्वा याव “इमं उदानं उदानेसी”ति पदं, ताव इमस्स उदानस्स निदानन्ति वेदितब्बं. तथा हि तं यथा पटिपन्नो भगवा इमं उदानं उदानेसि, आदितो पट्ठाय तस्स कायिकचेतसिकप्पटिपत्तिया पकासनत्थं सङ्गीतिकारेहि सङ्गीतिकाले भासितवचनं.
ननु च “इमस्मिं सति इदं होती”ति-आदि भगवतो एव वचनं भवितुं अरहति, न हि सत्थारं मुञ्चित्वा अञ्ञो पटिच्चसमुप्पादं देसेतुं समत्थो होतीति? सच्चमेतं, यथा पन भगवा बोधिरुक्खमूले धम्मसभावपच्चवेक्खणवसेन पटिच्चसमुप्पादं मनसाकासि, तथेव नं बोधनेय्यबन्धवानं बोधनत्थं पटिच्चसमुप्पादसीहनादसुत्तादीसु देसितस्स च वचनानं देसिताकारस्स अनुकरणवसेन पटिच्चसमुप्पादस्स मनसिकारं अट्ठुप्पत्तिं कत्वा भगवता भासितस्स इमस्स उदानस्स धम्मसङ्गाहका महाथेरा निदानं सङ्गायिंसूति यथावुत्तवचनं सङ्गीतिकारानमेव वचनन्ति निट्ठमेत्थ गन्तब्बं. इतो परेसुपि सुत्तन्तेसु एसेव नयो.