“एवं मे सुतन्”ति इमिना पन सकलेन वचनेन आयस्मा आनन्दो तथागतप्पवेदितं धम्मं अत्तनो अदहन्तो असप्पुरिसभूमिं अतिक्कमति, सावकत्तं पटिजानन्तो सप्पुरिसभूमिं ओक्कमति. तथा असद्धम्मा चित्तं वुट्ठापेति, सद्धम्मे चित्तं पतिट्ठापेति. “केवलं सुतमेवेतं मया, तस्सेव पन भगवतो वचनन्”ति दीपेन्तो अत्तानं परिमोचेति, सत्थारं अपदिसति, जिनवचनं अप्पेति, धम्मनेत्तिं पतिट्ठापेति.
अपिच “एवं मे सुतन्”ति अत्तना उप्पादितभावं अप्पटिजानन्तो पुरिमस्सवनं विवरन्तो “सम्मुखा पटिग्गहितमिदं मया तस्स भगवतो चतुवेसारज्जविसारदस्स दसबलधरस्स आसभट्ठानट्ठायिनो सीहनादनादिनो सब्बसत्तुत्तमस्स धम्मिस्सरस्स धम्मराजस्स धम्माधिपतिनो धम्मदीपस्स धम्मसरणस्स सद्धम्मवरचक्कवत्तिनो सम्मासम्बुद्धस्स, न एत्थ अत्थे वा धम्मे वा पदे वा ब्यञ्जने वा कङ्खा वा विमति वा कत्तब्बा”ति सब्बदेवमनुस्सानं इमस्मिं धम्मे अस्सद्धियं विनासेति, सद्धासम्पदं उप्पादेति. तेनेतं वुच्चति–
“विनासयति अस्सद्धं, सद्धं वड्ढेति सासने;
एवं मे सुतमिच्चेवं, वदं गोतमसावको”ति.
एकन्ति गणनपरिच्छेदनिद्देसो. अयञ्हि एकसद्दो अञ्ञसेट्ठासहायसङ्ख्यादीसु दिस्सति. तथा हि अयं “सस्सतो अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति इत्थेके अभिवदन्ती”ति-आदीसु (म. नि. 3.27; उदा. 55) अञ्ञे दिस्सति. “चेतसो एकोदिभावन्”ति-आदीसु (पारा. 11; दी. नि. 1.228) सेट्ठे. “एको वूपकट्ठो”ति-आदीसु (चूळव. 445; दी. नि. 1.405) असहाये. “एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया”ति-आदीसु (a. नि. 8.29) सङ्ख्यायं, इधापि सङ्ख्यायमेव दट्ठब्बो. तेन वुत्तं– “एकन्ति गणनपरिच्छेदनिद्देसो”ति.
समयन्ति परिच्छिन्ननिद्देसो. एकं समयन्ति अनियमितपरिदीपनं. तत्थ समयसद्दो–
“समवाये खणे काले, समूहे हेतुदिट्ठिसु;
पटिलाभे पहाने च, पटिवेधे च दिस्सति”.
तथा हिस्स “अप्पेव नाम स्वेपि उपसङ्कमेय्याम कालञ्च समयञ्च उपादाया”ति एवमादीसु (दी. नि. 1.447) समवायो अत्थो, युत्तकालञ्च पच्चयसामग्गिञ्च लभित्वाति हि अधिप्पायो, तस्मा पच्चयसमवायोति वेदितब्बो “एकोव खो, भिक्खवे, खणो च समयो च ब्रह्मचरियवासाया”ति-आदीसु (a. नि. 8.29) खणो, ओकासोति अत्थो. तथागतुप्पादादिको हि मग्गब्रह्मचरियस्स ओकासो तप्पच्चयप्पटिलाभहेतुत्ता, खणो एव च समयो, यो खणोति च समयोति च वुच्चति, सो एको येवाति हि अत्थो. “उण्हसमयो परिळाहसमयो”ति-आदीसु (पाचि. 358) कालो. “महासमयो पवनस्मिन्”ति-आदीसु (दी. नि. 2.332) समूहो. महासमयोति हि भिक्खूनं देवतानञ्च महासन्निपातोति अत्थो. “समयोपि खो ते, भद्दालि, अप्पटिविद्धो अहोसि, भगवा खो सावत्थियं विहरति, भगवापि मं जानिस्सति ‘भद्दालि नाम भिक्खु सत्थुसासने सिक्खाय न परिपूरकारी’ति, अयम्पि खो ते, भद्दालि, समयो अप्पटिविद्धो अहोसी”ति-आदीसु (म. नि. 2.135) हेतु. सिक्खापदस्स कारणञ्हि इध समयोति अधिप्पेतं. “तेन खो पन समयेन उग्गाहमानो परिब्बाजको समणमुण्डिकापुत्तो समयप्पवादके तिन्दुकाचीरे एकसालके मल्लिकाय आरामे पटिवसती”ति-आदीसु (म. नि. 2.260) दिट्ठि. तत्थ हि निसिन्ना तित्थिया अत्तनो अत्तनो दिट्ठिसङ्खातं समयं पवदन्तीति सो परिब्बाजकारामो “समयप्पवादको”ति वुच्चति.
“दिट्ठे धम्मे च यो अत्थो, यो चत्थो सम्परायिको;
अत्थाभिसमया धीरो, पण्डितोति पवुच्चती”ति. (सं. नि. 1.129)–

आदीसु पटिलाभो. अत्थाभिसमयाति हि अत्थस्स अधिगमाति अत्थो. “सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा”ति-आदीसु (म. नि. 1.28) पहानं. अधिकरणं समयं वूपसमनं अपगमोति अभिसमयो पहानं. “दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो अभिसमयट्ठो”ति-आदीसु (पटि. म. 2.8) पटिवेधो पटिवेधोति हि अभिसमेतब्बतो अभिसमयो, अभिसमयोव अत्थो अभिसमयट्ठोति पीळनादीनि अभिसमेतब्बभावेन एकीभावं उपनेत्वा वुत्तानि, अभिसमयस्स वा पटिवेधस्स विसयभूतो अत्थो अभिसमयट्ठोति तानेव तथा एकन्तेन वुत्तानि. तत्थ पीळनं दुक्खसच्चस्स तंसमङ्गिनो हिंसनं अविप्फारिकताकरणं. सन्तापो दुक्खदुक्खतादिवसेन सन्तप्पनं परिदहनं.

एत्थ च सहकारीकारणसन्निज्झं समेति समवेतीति समवायो समयो. समेति समागच्छति एत्थ मग्गब्रह्मचरियं तदाधारपुग्गलेहीति खणो समयो. समेति एत्थ एतेन वा संगच्छति सत्तो सभावधम्मो वा उप्पादादीहि सहजातादीहि वाति कालो समयो. धम्मप्पवत्तिमत्तताय अत्थतो अभूतोपि हि कालो धम्मप्पवत्तिया अधिकरणं करणं विय च कप्पनामत्तसिद्धेनानुरूपेन वोहरीयतीति. समं, सह वा अवयवानं अयनं पवत्ति अवट्ठानन्ति समूहो समयो यथा समुदायोति. अवयवसहावट्ठानमेव हि समूहो. अवसेसपच्चयानं समागमे सति एति फलमेतस्मा उप्पज्जति पवत्ततीति समयो हेतु यथा समुदयोति. समेति संयोजनभावतो सम्बन्धो एति अत्तनो विसये पवत्तति, दळ्हग्गहणभावतो वा संयुत्ता अयन्ति पवत्तन्ति सत्ता यथाभिनिवेसं एतेनाति समयो दिट्ठि. दिट्ठिसंयोजनेन हि सत्ता अतिविय बज्झन्तीति. समिति सङ्गति समोधानन्ति समयो पटिलाभो. समयनं उपसमयनं अपगमोति समयो पहानं. समुच्छेदप्पहानभावतो पन अधिको समयोति अभिसमयो यथा अभिधम्मोति. अभिमुखं ञाणेन सम्मा एतब्बो अभिसमेतब्बोति अभिसमयो, धम्मानं अविपरीतसभावो. अभिमुखभावेन सम्मा एति गच्छति बुज्झतीति अभिसमयो, धम्मानं यथाभूतसभावावबोधो. एवं तस्मिं तस्मिं अत्थे समयसद्दस्स पवत्ति वेदितब्बा.
समयसद्दस्स अत्थुद्धारे अभिसमयसद्दस्स गहणे कारणं वुत्तनयेनेव वेदितब्बं. इध पनस्स कालो अत्थो समवायादीनं असम्भवतो. देसदेसकपरिसा विय हि देसनाय निदानभावे कालो एव इच्छितब्बोति. यस्मा पनेत्थ समयोति कालो अधिप्पेतो, तस्मा संवच्छर-उतुमासद्धमासरत्तिदिवसपुब्बण्हमज्झन्हिकसायन्हपठमयाम- मज्झिमयामपच्छिमयाममुहुत्तादीसु कालभेदभूतेसु समयेसु एकं समयन्ति दीपेति.
कस्मा पनेत्थ अनियमितवसेनेव कालो निद्दिट्ठो, न उतुसंवच्छरादिवसेन नियमेत्वा निद्दिट्ठोति चे? किञ्चापि एतेसु संवच्छरादीसु समयेसु यं यं सुत्तं यस्मिं यस्मिं संवच्छरे उतुम्हि मासे पक्खे रत्तिभागे दिवसभागे वा वुत्तं, सब्बम्पि तं थेरस्स सुविदितं सुववत्थापितं पञ्ञाय. यस्मा पन “एवं मे सुतं असुकसंवच्छरे असुक-उतुम्हि असुकमासे असुकपक्खे असुकरत्तिभागे असुकदिवसभागे वा”ति एवं वुत्ते न सक्का सुखेन धारेतुं वा उद्दिसितुं वा उद्दिसापेतुं वा, बहु च वत्तब्बं होति, तस्मा एकेनेव पदेन तमत्थं समोधानेत्वा “एकं समयन्”ति आह.
ये वा इमे गब्भोक्कन्तिसमयो जातिसमयो संवेगसमयो अभिनिक्खमनसमयो दुक्करकारिकसमयो मारविजयसमयो अभिसम्बोधिसमयो दिट्ठधम्मसुखविहारसमयो देसनासमयो परिनिब्बानसमयोति एवमादयो भगवतो देवमनुस्सेसु अतिविय पकासा अनेककालप्पभेदा एव समया, तेसु समयेसु देसनासमयसङ्खातं एकं समयन्ति दीपेति. यो वायं ञाणकरुणाकिच्चसमयेसु करुणाकिच्चसमयो, अत्तहितपरहितप्पटिपत्तिसमयेसु परहितप्पटिपत्तिसमयो, सन्निपतितानं करणीयद्वयसमयेसु धम्मकथासमयो, देसनापटिपत्तिसमयेसु देसनासमयो, तेसु समयेसु अञ्ञतरसमयं सन्धाय “एकं समयन्”ति आह.
कस्मा पनेत्थ यथा अभिधम्मे “यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होती”ति (ध. स. 1) च इतो अञ्ञेसु सुत्तपदेसु “यस्मिं समये, भिक्खवे, भिक्खु विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेही”ति (a. नि. 4.200) च भुम्मवचनेन निद्देसो कतो, विनये च “तेन समयेन बुद्धो भगवा”ति (पारा. 1) करणवचनेन निद्देसो कतो, तथा अकत्वा “एकं समयन्”ति अच्चन्तसंयोगत्थे उपयोगवचनेन निद्देसो कतोति? तत्थ तथा, इध च अञ्ञथा अत्थसम्भवतो. तत्थ हि अभिधम्मे इतो अञ्ञेसु च सुत्तन्तेसु आधारविसयसङ्खातो अधिकरणत्थो किरियाय किरियन्तरलक्खणसङ्खातो भावेनभावलक्खणत्थो च सम्भवतीति. अधिकरणञ्हि कालत्थो समूहत्थो च समयो तत्थ वुत्तानं फस्सादिधम्मानं, तथा कालो सभावधम्मप्पवत्तिमत्तताय परमत्थतो अविज्जमानोपि आधारभावेन पञ्ञातो तङ्खणप्पवत्तानं ततो पुब्बे परतो च अभावतो यथा “पुब्बण्हे जातो सायन्हे जातो”ति-आदीसु. समूहोतिपि अवयवविनिमुत्तो परमत्थतो अविज्जमानोपि कप्पनामत्तसिद्धेन रूपेन अवयवानं आधारभावेन पञ्ञापीयति, यथा “रुक्खे साखा, यवो यवरासिम्हि समुट्ठितो”ति-आदीसु. यस्मिं काले धम्मपुञ्जे च कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिंयेव काले धम्मपुञ्जे च फस्सादयोपि होन्तीति अयञ्हि तत्थ अत्थो. तथा खणसमवायहेतुसङ्खातस्स समयस्स भावेन तत्थ वुत्तानं फस्सादिधम्मानं भावो लक्खीयति. यथा हि “गावीसु दुय्हमानासु गतो, दुद्धासु आगतो”ति एत्थ गावीनं दोहनकिरियाय गमनकिरिया लक्खीयति, एवं इधापि यस्मिं समयेति वुत्ते च पदत्थस्स सत्ताविरहाभावतो सतीति अयमत्थो विञ्ञायमानो एव होतीति समयस्स सत्ताकिरियाय चित्तस्स उप्पादकिरिया फस्सादीनं भवनकिरिया च लक्खीयति. तथा यस्मिं समये यस्मिं नवमे खणे यस्मिं योनिसोमनसिकारादिहेतुम्हि पच्चयसमवाये वा सति कामावचरं कुसलं चित्तं उप्पन्नं होति, तस्मिं समये खणे हेतुम्हि पच्चयसमवाये च फस्सादयोपि होन्तीति. तस्मा तदत्थजोतनत्थं भुम्मवचनेन निद्देसो कतो.
विनये च “अन्नेन वसति, अज्झेनेन वसती”ति-आदीसु विय हेतु-अत्थो, “फरसुना छिन्दति, कुदालेन खणती”ति-आदीसु विय करणत्थो च सम्भवति. यो हि सिक्खापदपञ्ञत्तिसमयो धम्मसेनापति-आदीहिपि दुब्बिञ्ञेय्यो, तेन समयेन करणभूतेन हेतुभूतेन च वीतिक्कमं सुत्वा भिक्खुसङ्घं सन्निपातापेत्वा ओतिण्णवत्थुकं पुग्गलं पटिपुच्छित्वा विगरहित्वा च तं तं वत्थुं ओतिण्णसमयसङ्खातं कालं अनतिक्कमित्वा सिक्खापदानि पञ्ञापेन्तो ततियपाराजिकादीनं विय सिक्खापदपञ्ञत्तिया हेतुं अपेक्खमानो तत्थ तत्थ विहासि, तस्मा तदत्थजोतनत्थं विनये करणवचनेन निद्देसो कतो.
इध पन अञ्ञस्मिञ्च एवंजातिके अच्चन्तसंयोगत्थो सम्भवति. यस्मिञ्हि समये सह समुट्ठानहेतुना इदं उदानं उप्पन्नं, अच्चन्तमेव तं समयं अरियविहारपुब्बङ्गमाय धम्मपच्चवेक्खणाय भगवा विहासि, तस्मा “मासं अज्झेती”ति-आदीसु विय उपयोगत्थजोतनत्थं इध उपयोगवचनेन निद्देसो कतो. तेनेतं वुच्चति–
“तं तं अत्थमपेक्खित्वा, भुम्मेन करणेन च;
अञ्ञत्र समयो वुत्तो, उपयोगेन सो इधा”ति.
पोराणा पन वण्णयन्ति– “यस्मिं समये”ति वा “तेन समयेना”ति वा “एकं समयन्”ति वा अभिलापमत्तभेदो एस निद्देसो, सब्बत्थ भुम्ममेव अत्थोति. तस्मा “एकं समयन्”ति वुत्तेपि एकस्मिं समयेति अत्थो वेदितब्बो.