2. नन्दसुत्तवण्णना
22. दुतिये नन्दोति तस्स नामं. सो हि चक्कवत्तिलक्खणूपेतत्ता मातापितरो सपरिजनं सकलञ्च ञातिपरिवट्टं नन्दयन्तो जातोति “नन्दो”ति नामं लभि. भगवतो भाताति भगवतो एकपितुपुत्तताय भाता. न हि भगवतो सहोदरा उप्पज्जन्ति, तेन वुत्तं “मातुच्छापुत्तो”ति, चूळमातुपुत्तोति अत्थो. महापजापतिगोतमिया हि सो पुत्तो. अनभिरतोति न अभिरतो. ब्रह्मचरियन्ति ब्रह्मं सेट्ठं उत्तमं चरियं एकासनं एकसेय्यं मेथुनविरतिं. सन्धारेतुन्ति पठमचित्ततो यावचरिमकचित्तं सम्मा परिपुण्णं परिसुद्धं धारेतुं पवत्तेतुं. दुतियेन चेत्थ ब्रह्मचरियपदेन मग्गब्रह्मचरियस्सापि सङ्गहो वेदितब्बो. सिक्खं पच्चक्खायाति उपसम्पदकाले भिक्खुभावेन सद्धिं समादिन्नं निब्बत्तेतब्बभावेन अनुट्ठितं तिविधम्पि सिक्खं पटिक्खिपित्वा, विस्सज्जेत्वाति अत्थो. हीनायाति गिहिभावाय. आवत्तिस्सामीति निवत्तिस्सामि. कस्मा पनायं एवमारोचेसीति? एत्थायं अनुपुब्बिकथा– भगवा पवत्तवरधम्मचक्को राजगहं गन्त्वा वेळुवने विहरन्तो “पुत्तं मे आनेत्वा दस्सेथा”ति सुद्धोदनमहाराजेन पेसितेसु सहस्ससहस्सपरिवारेसु दससु दूतेसु सह परिवारेन अरहत्तं पत्तेसु सब्बपच्छा गन्त्वा अरहत्तप्पत्तेन काळुदायित्थेरेन गमनकालं ञत्वा मग्गवण्णनं वण्णेत्वा जातिभूमिगमनाय याचितो वीसतिसहस्सखीणासवपरिवुत्तो कपिलवत्थुनगरं गन्त्वा ञातिसमागमे पोक्खरवस्सं अट्ठुप्पत्तिं कत्वा वेस्सन्तरजातकं (जा. 2.22.1655 आदयो) कथेत्वा पुनदिवसे पिण्डाय पविट्ठो “उत्तिट्ठे नप्पमज्जेय्या”ति (ध. प. 168) गाथाय पितरं सोतापत्तिफले पतिट्ठापेत्वा निवेसनं गन्त्वा “धम्मञ्चरे”ति (ध. प. 169) गाथाय महापजापतिं सोतापत्तिफले, राजानं सकदागामिफले पतिट्ठापेसि. भत्तकिच्चावसाने पन राहुलमातुगुणकथं निस्साय चन्दकिन्नरीजातकं (जा. 1.14.18 आदयो) कथेत्वा ततियदिवसे नन्दकुमारस्स अभिसेकगेहप्पवेसनविवाहमङ्गलेसु वत्तमानेसु पिण्डाय पविसित्वा नन्दकुमारस्स हत्थे पत्तं दत्वा मङ्गलं वत्वा उट्ठायासना पक्कमन्तो कुमारस्स हत्थतो पत्तं न गण्हि. सोपि तथागते गारवेन “पत्तं ते, भन्ते, गण्हथा”ति वत्तुं नासक्खि. एवं पन चिन्तेसि, “सोपानसीसे पत्तं गण्हिस्सती”ति, सत्था तस्मिं ठाने न गण्हि. इतरो “सोपानमूले गण्हिस्सती”ति चिन्तेसि, सत्था तत्थपि न गण्हि. इतरो “राजङ्गणे गण्हिस्सती”ति चिन्तेसि, सत्था तत्थपि न गण्हि. कुमारो निवत्तितुकामो अनिच्छाय गच्छन्तो गारवेन “पत्तं गण्हथा”ति वत्तुं न सक्कोति, “इध गण्हिस्सति, एत्थ गण्हिस्सती”ति चिन्तेन्तो गच्छति. तस्मिं खणे जनपदकल्याणिया आचिक्खिंसु, “अय्ये भगवा, नन्दराजानं गहेत्वा गच्छति, तुम्हेहि विना करिस्सती”ति. सा उदकबिन्दूहि पग्घरन्तेहि अड्ढुल्लिखितेहि केसेहि वेगेन पासादं आरुय्ह सीहपञ्जरद्वारे ठत्वा “तुवटं खो, अय्यपुत्त, आगच्छेय्यासी”ति आह. तं तस्सा वचनं तस्स हदये तिरियं पतित्वा विय ठितं. सत्थापिस्स हत्थतो पत्तं अग्गहेत्वाव तं विहारं नेत्वा “पब्बजिस्ससि नन्दा”ति आह. सो बुद्धगारवेन “न पब्बजिस्सामी”ति अवत्वा, “आम, पब्बजिस्सामी”ति आह. सत्था तेन हि नन्दं पब्बाजेथाति कपिलवत्थुपुरं गन्त्वा ततियदिवसे तं पब्बाजेसि. सत्तमे दिवसे मातरा अलङ्करित्वा पेसितं “दायज्जं मे, समण, देही”ति वत्वा अत्तना सद्धिं आरामागतं राहुलकुमारं पब्बाजेसि. पुनेकदिवसं महाधम्मपालजातकं (जा. 1.10.92 आदयो) कथेत्वा राजानं अनागामिफले पतिट्ठापेसि. इति भगवा महापजापतिं सोतापत्तिफले, पितरं तीसु फलेसु पतिट्ठापेत्वा भिक्खुसङ्घपरिवुतो पुनदेव राजगहं गन्त्वा ततो अनाथपिण्डिकेन सावत्थिं आगमनत्थाय गहितपटिञ्ञो निट्ठिते जेतवनमहाविहारे तत्थ गन्त्वा वासं कप्पेसि. एवं सत्थरि जेतवने विहरन्ते आयस्मा नन्दो अत्तनो अनिच्छाय पब्बजितो कामेसु अनादीनवदस्सावी जनपदकल्याणिया वुत्तवचनमनुस्सरन्तो उक्कण्ठितो हुत्वा भिक्खूनं अत्तनो अनभिरतिं आरोचेसि. तेन वुत्तं “तेन खो पन समयेन आयस्मा नन्दो…पे… हीनायावत्तिस्सामी”ति. कस्मा पन नं भगवा एवं पब्बाजेसीति? “पुरेतरमेव आदीनवं दस्सेत्वा कामेहि नं विवेचेतुं न सक्का, पब्बाजेत्वा पन उपायेन ततो विवेचेत्वा उपरिविसेसं निब्बत्तेस्सामी”ति वेनेय्यदमनकुसलो सत्था एवं नं पठमं पब्बाजेसि. साकियानीति सक्यराजधीता. जनपदकल्याणीति जनपदम्हि कल्याणी रूपेन उत्तमा छसरीरदोसरहिता, पञ्चकल्याणसमन्नागता. सा हि यस्मा नातिदीघा नातिरस्सा नातिकिसा नातिथूला नातिकाळिका नच्चोदाता अतिक्कन्ता मानुसकवण्णं अप्पत्ता दिब्बवण्णं, तस्मा छसरीरदोसरहिता. छविकल्याणं मंसकल्याणं नखकल्याणं अट्ठिकल्याणं वयकल्याणन्ति इमेहि पञ्चहि कल्याणेहि समन्नागता. तत्थ अत्तनो सरीरोभासेन दसद्वादसहत्थे ठाने आलोकं करोति, पियङ्गुसमा वा सुवण्णसमा वा होति, अयमस्सा छविकल्याणता. चत्तारो पनस्सा हत्थपादा मुखपरियोसानञ्च लाखारसपरिकम्मकतं विय रत्तपवाळरत्तकम्बलेन सदिसं होति, अयमस्सा मंसकल्याणता. वीसति नखपत्तानि मंसतो अमुत्तट्ठाने लाखारसपरिकितानि विय मुत्तट्ठाने खीरधारासदिसानि होन्ति, अयमस्सा नखकल्याणता. द्वत्तिंसदन्ता सुफुसिता परिसुद्धपवाळपन्तिसदिसा वजिरपन्ती विय खायन्ति, अयमस्सा अट्ठिकल्याणता. वीसतिवस्ससतिकापि समाना सोळसवस्सुद्देसिका विय होति निप्पलिता, अयमस्सा वयकल्याणता. सुन्दरी च होति एवरूपगुणसमन्नागता, तेन वुत्तं “जनपदकल्याणी”ति. घरा निक्खमन्तस्साति अनादरे सामिवचनं, घरतो निक्खमतोति अत्थो. “घरा निक्खमन्तन्”तिपि पठन्ति. उपड्ढुल्लिखितेहि केसेहीति इत्थम्भूतलक्खणे करणवचनं, विप्पकतुल्लिखितेहि केसेहि उपलक्खिताति अत्थो. “अड्ढुल्लिखितेही”तिपि पठन्ति. उल्लिखनन्ति च फणकादीहि केससण्ठापनं, “अड्ढकारविधानन्”तिपि वदन्ति. अपलोकेत्वाति सिनेहरसविप्फारसंसूचकेन अड्ढक्खिना आबन्धन्ती विय ओलोकेत्वा. मं, भन्तेति पुब्बेपि “मन्”ति वत्वा उक्कण्ठाकुलचित्तताय पुन “मं एतदवोचा”ति आह. तुवटन्ति सीघं. तमनुस्सरमानोति तं तस्सा वचनं, तं वा तस्सा आकारसहितं वचनं अनुस्सरन्तो. भगवा तस्स वचनं सुत्वा “उपायेनस्स रागं वूपसमेस्सामी”ति इद्धिबलेन नं तावतिंसभवनं नेन्तो अन्तरामग्गे एकस्मिं झामखेत्ते झामखाणुमत्थके निसिन्नं छिन्नकण्णनासानङ्गुट्ठं एकं पलुट्ठमक्कटिं दस्सेत्वा तावतिंसभवनं नेसि. पाळियं पन एकक्खणेनेव सत्थारा तावतिंसभवनं गतं विय वुत्तं, तं गमनं अवत्वा तावतिंसभवनं सन्धाय वुत्तं. गच्छन्तोयेव हि भगवा आयस्मतो नन्दस्स अन्तरामग्गे तं पलुट्ठमक्कटिं दस्सेति. यदि एवं कथं समिञ्जनादिनिदस्सनं? तं अन्तरधाननिदस्सनन्ति गहेतब्बं. एवं सत्था तं तावतिंसभवनं नेत्वा सक्कस्स देवरञ्ञो उपट्ठानं आगतानि ककुटपादानि पञ्च अच्छरासतानि अत्तानं वन्दित्वा ठितानि दस्सेत्वा जनपदकल्याणिया तासं पञ्चन्नं अच्छरासतानं रूपसम्पत्तिं पटिच्च विसेसं पुच्छि. तेन वुत्तं– “अथ खो भगवा आयस्मन्तं नन्दं बाहायं गहेत्वा…पे… ककुटपादानी”ति. तत्थ बाहायं गहेत्वाति बाहुम्हि गहेत्वा विय. भगवा हि तदा तादिसं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा आयस्मा नन्दो भुजे गहेत्वा भगवता नीयमानो विय अहोसि. तत्थ च भगवता सचे तस्स आयस्मतो तावतिंसदेवलोकस्स दस्सनं पवेसनमेव वा इच्छितं सिया, यथानिसिन्नस्सेव तस्स तं देवलोकं दस्सेय्य लोकविवरणिद्धिकाले विय, तमेव वा इद्धिया तत्थ पेसेय्य. यस्मा पनस्स दिब्बत्तभावतो मनुस्सत्तभावस्स यो निहीनजिगुच्छनीयभावो, तस्स सुखग्गहणत्थं अन्तरामग्गे तं मक्कटिं दस्सेतुकामो, देवलोकसिरिविभवसम्पत्तियो च ओगाहेत्वा दस्सेतुकामो अहोसि, तस्मा तं गहेत्वा तत्थ नेसि. एवञ्हिस्स तदत्थं ब्रह्मचरियवासे विसेसतो अभिरति भविस्सतीति. ककुटपादानीति रत्तवण्णताय पारावतसदिसपादानि. ता किर सब्बापि कस्सपस्स भगवतो सावकानं पादमक्खनतेलदानेन तादिसा सुकुमारपादा अहेसुं. पस्ससि नोति पस्ससि नु. अभिरूपतराति विसिट्ठरूपतरा. दस्सनीयतराति दिवसम्पि पस्सन्तानं अतित्तिकरणट्ठेन पस्सितब्बतरा. पासादिकतराति सब्बावयवसोभाय समन्ततो पसादावहतरा. कस्मा पन भगवा अवस्सुतचित्तं आयस्मन्तं नन्दं अच्छरायो ओलोकापेसि? सुखेनेवस्स किलेसे नीहरितुं. यथा हि कुसलो वेज्जो उस्सन्नदोसं पुग्गलं तिकिच्छन्तो सिनेहपानादिना पठमं दोसे उक्किलेदेत्वा पच्छा वमनविरेचनेहि सम्मदेव नीहरापेति, एवं विनेय्यदमनकुसलो भगवा उस्सन्नरागं आयस्मन्तं नन्दं देवच्छरायो दस्सेत्वा उक्किलेदेसि अरियमग्गभेसज्जेन अनवसेसतो नीहरितुकामोति वेदितब्बं. पलुट्ठमक्कटीति झामङ्गपच्चङ्गमक्कटी. एवमेव खोति यथा सा, भन्ते, तुम्हेहि मय्हं दस्सिता छिन्नकण्णनासा पलुट्ठमक्कटी जनपदकल्याणिं उपादाय एवमेव जनपदकल्याणी इमानि पञ्च अच्छरासतानि उपादायाति अत्थो. पञ्चन्नं अच्छरासतानन्ति उपयोगे सामिवचनं, पञ्च अच्छरासतानीति अत्थो. अवयवसम्बन्धे वा एतं सामिवचनं, तेन पञ्चन्नं अच्छरासतानं रूपसम्पत्तिं उपनिधायाति अधिप्पायो. उपनिधायाति च समीपे ठपेत्वा, उपादायाति अत्थो. सङ्ख्यन्ति इत्थीति गणनं. कलभागन्ति कलायपि भागं, एकं सोळसकोट्ठासे कत्वा ततो एककोट्ठासं गहेत्वा सोळसधा गणिते तत्थ यो एकेको कोट्ठासो, सो कलभागोति अधिप्पेतो, तम्पि कलभागं न उपेतीति वदति. उपनिधिन्ति “इमाय अयं सदिसी”ति उपमाभावेन गहेत्वा समीपे ठपनम्पि. यत्थायं अनभिरतो, तं ब्रह्मचरियं पुब्बे वुत्तं पाकटञ्चाति तं अनामसित्वा तत्थ अभिरतियं आदरजननत्थं अभिरम, नन्द, अभिरम, नन्दा”ति आमेडितवसेन वुत्तं. अहं ते पाटिभोगोति कस्मा भगवा तस्स ब्रह्मचरियवासं इच्छन्तो अब्रह्मचरियवासस्स पाटिभोगं उपगञ्छि? यत्थस्स आरम्मणे रागो दळ्हं निपति, तं आगन्तुकारम्मणे सङ्कामेत्वा सुखेन सक्का जहापेतुन्ति पाटिभोगं उपगञ्छि. अनुपुब्बिकथायं सग्गकथा इमस्स अत्थस्स निदस्सनं. अस्सोसुन्ति कथमस्सोसुं? भगवा हि तदा आयस्मन्ते नन्दे वत्तं दस्सेत्वा अत्तनो दिवाट्ठानं गते उपट्ठानं आगतानं भिक्खूनं तं पवत्तिं कथेत्वा यथा नाम कुसलो पुरिसो अनिक्खन्तं आणिं अञ्ञाय आणिया नीहरित्वा पुन तं हत्थादीहि सञ्चालेत्वा अपनेति, एवमेव आचिण्णविसये तस्स रागं आगन्तुकविसयेन नीहरित्वा पुन तदपि ब्रह्मचरियमग्गहेतुं कत्वा अपनेतुकामो “एथ तुम्हे, भिक्खवे, नन्दं भिक्खुं भतकवादेन च उपक्कितकवादेन च समुदाचरथा”ति आणापेसि, एवं भिक्खू अस्सोसुं. केचि पन “भगवा तथारूपं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा ते भिक्खू तमत्थं जानिंसू”ति वदन्ति.