3. Nandavaggo

1. कम्मविपाकजसुत्तवण्णना

21. नन्दवग्गस्स पठमे अञ्ञतरो भिक्खूति नामगोत्तेन अपाकटो एको खीणासवभिक्खु. सो किर राजगहवासी कुलपुत्तो मोग्गल्लानत्थेरेन संवेजितो संसारदोसं दिस्वा सत्थु सन्तिके पब्बजित्वा सीलानि सोधेत्वा चतुसच्चकम्मट्ठानं गहेत्वा न चिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तस्स अपरभागे खरो आबाधो उप्पज्जि, सो पच्चवेक्खणाय अधिवासेन्तो विहरति. खीणासवानञ्हि चेतसिकदुक्खं नाम नत्थि, कायिकदुक्खं पन होतियेव. सो एकदिवसं भगवतो धम्मं देसेन्तस्स नातिदूरे ठाने दुक्खं अधिवासेन्तो पल्लङ्केन निसीदि. तेन वुत्तं “भगवतो अविदूरे निसिन्नो होती”ति-आदि.
तत्थ पल्लङ्कन्ति समन्ततो ऊरुबद्धासनं. आभुजित्वाति बन्धित्वा. उजुं कायं पणिधायाति उपरिमं सरीरं उजुकं ठपेत्वा अट्ठारस पिट्ठिकण्टके कोटिया कोटिं पटिपादेत्वा. एवञ्हि निसिन्नस्स चम्ममंसन्हारूनि न नमन्ति, तस्मा सो तथा निसिन्नो होति. पुराणकम्मविपाकजन्ति पुब्बे कतस्स कम्मस्स विपाकभावेन जातं, पुराणकम्मविपाके वा सुखदुक्खप्पकारे विपाकवट्टसमुदाये तदेकदेसभावेन जातं. किं तं? दुक्खं. पुराणकम्मविपाकजन्ति च इमिना तस्स आबाधस्स कम्मसमुट्ठानतं दस्सेन्तो ओपक्कमिक-उतुविपरिणामजादिभावं पटिक्खिपति. दुक्खन्ति पचुरजनेहि खमितुं असक्कुणेय्यं. तिब्बन्ति तिखिणं, अभिभवित्वा पवत्तिया बहलं वा. खरन्ति कक्खळं. कटुकन्ति असातं. अधिवासेन्तोति उपरि वासेन्तो सहन्तो खमन्तो.
सतो सम्पजानोति वेदनापरिग्गाहकानं सतिसम्पजञ्ञानं वसेन सतिमा सम्पजानन्तो च. इदं वुत्तं होति– “अयं वेदना नाम हुत्वा अभावट्ठेन अनिच्चा, अनिट्ठारम्मणादिपच्चये पटिच्च उप्पन्नत्ता पटिच्चसमुप्पन्ना, उप्पज्जित्वा एकन्तेन भिज्जनसभावत्ता खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा”ति वेदनाय अनिच्चतासल्लक्खणवसेन सतोकारिताय सतो अविपरीतसभावपटिविज्झनवसेन सम्पजानो च हुत्वा. अथ वा सतिवेपुल्लपत्तिया सब्बत्थेव कायवेदनाचित्तधम्मेसु सुट्ठु उपट्ठितसतिताय सतो, तथा पञ्ञावेपुल्लप्पत्तिया परिग्गहितसङ्खारताय सम्पजानो. अविहञ्ञमानोति “अस्सुतवा, भिक्खवे, पुथुज्जनो अञ्ञतरञ्ञतरेन दुक्खधम्मेन फुट्ठो समानो सोचति किलमति परिदेवति उरत्ताळिं कन्दति सम्मोहं आपज्जती”ति वुत्तनयेन अन्धपुथुज्जनो विय न विहञ्ञमानो मग्गेनेव समुग्घातितत्ता चेतोदुक्खं अनुप्पादेन्तो केवलं कम्मविपाकजं सरीरदुक्खं अधिवासेन्तो समापत्तिं समापन्नो विय निसिन्नो होति. अद्दसाति तं आयस्मन्तं अधिवासनखन्तिया तथा निसिन्नं अद्दक्खि.
एतमत्थन्ति एतं तादिसस्सपि रोगस्स वेज्जादीहि तिकिच्छनत्थं अनुस्सुक्कापज्जनकारणं खीणासवानं लोकधम्मेहि अनुपलेपितसङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं सङ्खतधम्मानं येहि केहिचि दुक्खधम्मेहि अविघातपत्तिविभावनं उदानं उदानेसि.
तत्थ सब्बकम्मजहस्साति पहीनसब्बकम्मस्स. अग्गमग्गस्स हि उप्पन्नकालतो पट्ठाय अरहतो सब्बानि कुसलाकुसलकम्मानि पहीनानि नाम होन्ति पटिसन्धिं दातुं असमत्थभावतो, यतो अरियमग्गञाणं कम्मक्खयकरन्ति वुच्चति. भिक्खुनोति भिन्नकिलेसताय भिक्खुनो. धुनमानस्स पुरे कतं रजन्ति अरहत्तप्पत्तितो पुब्बे कतं रागरजादिमिस्सताय रजन्ति लद्धनामं दुक्खवेदनीयं कम्मं विपाकपटिसंवेदनेन तं धुनन्तस्स विद्धंसेन्तस्स, अरहत्तप्पत्तिया परतो पन सावज्जकिरियाय सम्भवोयेव नत्थि, अनवज्जकिरिया च भवमूलस्स समुच्छिन्नत्ता समुच्छिन्नमूलताय पुप्फं विय फलदानसमत्थताय अभावतो किरियमत्ताव होति.
अममस्साति रूपादीसु कत्थचि ममन्ति गहणाभावतो अममस्स ममङ्काररहितस्स. यस्स हि ममङ्कारो अत्थि, सो अत्तसिनेहेन वेज्जादीहि सरीरं पटिजग्गापेति. अरहा पन अममो, तस्मा सो सरीरजग्गनेपि उदासीनधातुकोव. Ýhitass±ti चतुब्बिधम्पि ओघं तरित्वा निब्बानथले ठितस्स, पटिसन्धिग्गहणवसेन वा सन्धावनस्स अभावेन ठितस्स सेक्खपुथुज्जना हि किलेसाभिसङ्खारानं अप्पहीनत्ता चुतिपटिसन्धिवसेन संसारे धावन्ति नाम, अरहा पन तदभावतो ठितोति वुच्चति. अथ वा दसविधे खीणासवसङ्खाते अरियधम्मे ठितस्स. तादिनोति “पटिकूले अप्पटिकूलसञ्ञी विहरती”ति-आदिना (पटि. म. 3.17) नयेन वुत्ताय पञ्चविधाय अरियिद्धिया अट्ठहि लोकधम्मेहि अकम्पनियाय छळङ्गुपेक्खाय च समन्नागतेन इट्ठादीसु एकसदिसतासङ्खातेन तादीभावेन तादिनो. अत्थो नत्थि जनं लपेतवेति “मम भेसज्जादीनि करोथा”ति जनं लपितुं कथेतुं पयोजनं नत्थि सरीरे निरपेक्खभावतो. पण्डुपलासो विय हि बन्धना पवुत्तो सयमेवायं कायो भिज्जित्वा पततूति खीणासवानं अज्झासयो. वुत्तञ्हेतं–
“नाभिकङ्खामि मरणं, नाभिकङ्खामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा”ति. (थेरगा. 606).
अथ वा यंकिञ्चि निमित्तं दस्सेत्वा “किं अय्यस्स इच्छितब्बन्”ति जनं लपेतवे पच्चयेहि निमन्तनवसेन लपापेतुं खीणासवस्स अत्थो नत्थि तादिसस्स मिच्छाजीवस्स मग्गेनेव समुग्घातितत्ताति अत्थो. इति भगवा “किस्सायं थेरो अत्तनो रोगं वेज्जेहि अतिकिच्छापेत्वा भगवतो अविदूरे निसीदती”ति चिन्तेन्तानं तस्स अतिकिच्छापने कारणं पकासेसि.

पठमसुत्तवण्णना निट्ठिता.