10. भद्दियसुत्तवण्णना
20. दसमे अनुपियायन्ति एवं नामके नगरे. अम्बवनेति तस्स नगरस्स अविदूरे मल्लराजूनं एकं अम्बवनं अहोसि, तत्थ मल्लराजूहि भगवतो विहारो कारितो, सो “अम्बवनन्”त्वेव वुच्चति. अनुपियं गोचरगामं कत्वा तत्थ भगवा विहरति, तेन वुत्तं “अनुपियायं विहरति अम्बवने”ति. भद्दियोति तस्स थेरस्स नामं. काळीगोधाय पुत्तोति काळीगोधा नाम साकियानी सक्यराजदेवी अरियसाविका आगतफला विञ्ञातसासना, तस्सा अयं पुत्तो. तस्स पब्बज्जाविधि खन्धके (चूळव. 330-331) आगतोव. सो पब्बजित्वा विपस्सनं पट्ठपेत्वा न चिरस्सेव छळभिञ्ञो अहोसि, तेरसपि धुतङ्गानि समादाय वत्तति. भगवता च “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं उच्चकुलिकानं, यदिदं भद्दियो काळीगोधाय पुत्तो”ति (a. नि. 1.193) उच्चकुलिकभावे एतदग्गे ठपितो असीतिया सावकानं अब्भन्तरो. सुञ्ञागारगतोति “ठपेत्वा गामञ्च गामूपचारञ्च अवसेसं अरञ्ञन्”ति वुत्तं अरञ्ञं रुक्खमूलञ्च ठपेत्वा अञ्ञं पब्बतकन्दरादि पब्बजितसारुप्पं निवासट्ठानं जनसम्बाधाभावतो इध सुञ्ञागारन्ति अधिप्पेतं. अथ वा झानकण्टकानं सद्दानं अभावतो विवित्तं यं किञ्चि अगारम्पि सुञ्ञागारन्ति वेदितब्बं. तं सुञ्ञागारं उपगतो. अभिक्खणन्ति बहुलं. उदानं उदानेसीति सो हि आयस्मा अरञ्ञे दिवाविहारं उपगतोपि रत्तिवासूपगतोपि येभुय्येन फलसमापत्तिसुखेन निरोधसुखेन च वीतिनामेति, तस्मा तं सुखं सन्धाय पुब्बे अत्तना अनुभूतं सभयं सपरिळाहं रज्जसुखं जिगुच्छित्वा “अहो सुखं अहो सुखन्”ति सोमनस्ससहितं ञाणसमुट्ठानं पीतिसमुट्ठानं समुग्गिरति. सुत्वान नेसं एतदहोसीति नेसं सम्बहुलानं भिक्खूनं तस्स आयस्मतो “अहो सुखं, अहो सुखन्”ति उदानेन्तस्स उदानं सुत्वा “निस्संसयं एस अनभिरतो ब्रह्मचरियं चरती”ति एवं परिवितक्कितं अहोसि. ते भिक्खू पुथुज्जना तस्स आयस्मतो विवेकसुखं सन्धाय उदानं अजानन्ता एवं अमञ्ञिंसु, तेन वुत्तं “निस्संसयन्”ति-आदि. तत्थ निस्संसयन्ति असन्देहेन एकन्तेनाति अत्थो. “यं सो पुब्बे अगारियभूतो समानो”ति पाळिं वत्वा “अनुभवी”ति वचनसेसेन केचि अत्थं वण्णेन्ति, अपरे “यं सा”ति पठन्ति, “यंस पुब्बे अगारियभूतस्सा”ति पन पाळि. तत्थ यंसाति यं अस्स, सन्धिवसेन हि अकारसकारलोपो “एवंस ते (म. नि. 1.23; a. नि. 6.58), पुप्फंसा उप्पज्जी”ति-आदीसु (पारा. 36) विय. तस्सत्थो– अस्स आयस्मतो भद्दियस्स पब्बजिततो पुब्बे अगारियभूतस्स गहट्ठस्स सतो यं रज्जसुखं अनुभूतं. सा तमनुस्सरमानोति सो तं सुखं एतरहि उक्कण्ठनवसेन अनुस्सरन्तो. ते भिक्खू भगवन्तं एतदवोचुन्ति ते सम्बहुला भिक्खू उल्लपनसभावसण्ठिता तस्स अनुग्गहणाधिप्पायेन भगवन्तं एतदवोचुं, न उज्झानवसेन. अञ्ञतरन्ति नामगोत्तेन अपाकटं एकं भिक्खुं. आमन्तेसीति आणापेसि ते भिक्खू सञ्ञापेतुकामो. एवन्ति वचनसम्पटिग्गहे, साधूति अत्थो. पुन एवन्ति पटिञ्ञाय. अभिक्खणं “अहो सुखं, अहो सुखन्”ति इमं उदानं उदानेसीति यथा ते भिक्खू वदन्ति, तं एवं तथेवाति अत्तनो उदानं पटिजानाति. किं पन त्वं भद्दियाति कस्मा भगवा पुच्छति, किं तस्स चित्तं न जानातीति नो न जानाति, तेनेव पन तमत्थं वदापेत्वा ते भिक्खू सञ्ञापेतुं पुच्छति. वुत्तञ्हेतं– “जानन्तापि तथागता पुच्छन्ति, जानन्तापि न पुच्छन्ती”ति-आदि. अत्थवसन्ति कारणं. अन्तेपुरेति इत्थागारस्स सञ्चरणट्ठानभूते राजगेहस्स अब्भन्तरे, यत्थ राजा न्हानभोजनसयनादिं कप्पेति. रक्खा सुसंविहिताति आरक्खादिकतपुरिसेहि गुत्ति सुट्ठु समन्ततो विहिता. बहिपि अन्तेपुरेति अड्डकरणट्ठानादिके अन्तेपुरतो बहिभूते राजगेहे. एवं रक्खितो गोपितो सन्तोति एवं राजगेहराजधानिरज्जदेसेसु अन्तो च बहि च अनेकेसु ठानेसु अनेकसतेहि सुसंविहितरक्खावरणगुत्तिया ममेव निब्भयत्थं फासुविहारत्थं रक्खितो गोपितो समानो. भीतोति-आदीनि पदानि अञ्ञमञ्ञवेवचनानि. अथ वा भीतोति परराजूहि भायमानो. उब्बिग्गोति सकरज्जेपि पकतितो उप्पज्जनकभयुब्बेगेन उब्बिग्गो चलितो. उस्सङ्कीति “रञ्ञा नाम सब्बकालं अविस्सत्थेन भवितब्बन्”ति वचनेन सब्बत्थ अविस्सासवसेन तेसं तेसं किच्चकरणीयानं पच्चयपरिसङ्काय च उद्धमुखं सङ्कमानो. उत्रासीति “सन्तिकावचरेहिपि अजानन्तस्सेव मे कदाचि अनत्थो भवेय्या”ति उप्पन्नेन सरीरकम्पं उप्पादनसमत्थेन तासेन उत्रासी. “उत्रस्तो”तिपि पठन्ति. विहासिन्ति एवंभूतो हुत्वा विहरिं. एतरहीति इदानि पब्बजितकालतो पट्ठाय. एकोति असहायो, तेन वूपकट्ठकायतं दस्सेति. अभीतोति-आदीनं पदानं वुत्तविपरियायेन अत्थो वेदितब्बो. भयादिनिमित्तस्स परिग्गहस्स तं निमित्तस्स च किलेसस्स अभावेनेवस्स अभीतादिताति. एतेन चित्तविवेकं दस्सेति अप्पोस्सुक्कोति सरीरगुत्तियं निरुस्सुक्को. पन्नलोमोति लोमहंसुप्पादकस्स छम्भितत्तस्स अभावेन अनुग्गतलोमो. पदद्वयेनपि सेरिविहारं दस्सेति. परदत्तवुत्तोति परेहि दिन्नेन चीवरादिना वत्तमानो, एतेन सब्बसो सङ्गाभावदीपनमुखेन अनवसेसभयहेतुविरहं दस्सेति. मिगभूतेन चेतसाति विस्सत्थविहारिताय मिगस्स विय जातेन चित्तेन. मिगो हि अमनुस्सपथे अरञ्ञे वसमानो विस्सत्थो तिट्ठति, निसीदति, निपज्जति, येनकामञ्च पक्कमति अप्पटिहतचारो, एवं अहम्पि विहरामीति दस्सेति. वुत्तञ्हेतं पच्चेकबुद्धेन–
“मिगो अरञ्ञम्हि यथा अबद्धो,
येनिच्छकं गच्छति गोचराय;
विञ्ञू नरो सेरितं पेक्खमानो,
एको चरे खग्गविसाणकप्पो”ति. (सु. नि. 39; अप. थेर 1.1.95).
इमं खो अहं, भन्ते, अत्थवसन्ति, भन्ते, भगवा यदिदं मम एतरहि परमं विवेकसुखं फलसमापत्तिसुखं, इदमेव कारणं सम्पस्समानो “अहो सुखं, अहो सुखन्”ति उदानं उदानेसिन्ति. एतमत्थन्ति एतं भद्दियत्थेरस्स पुथुज्जनविसयातीतं विवेकसुखसङ्खातमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इदं सहेतुकभयसोकविगमानुभावदीपकं उदानं उदानेसि. तत्थ यस्सन्तरतो न सन्ति कोपाति यस्स अरियपुग्गलस्स अन्तरतो अब्भन्तरे अत्तनो चित्ते चित्तकालुस्सियकरणतो चित्तप्पकोपा रागादयो आघातवत्थु-आदिकारणभेदतो अनेकभेदा दोसकोपा एव कोपा न सन्ति मग्गेन पहीनत्ता न विज्जन्ति. अयञ्हि अन्तरसद्दो किञ्चापि “मञ्च त्वञ्च किमन्तरन्”ति-आदीसु (सं. नि. 1.228) कारणे दिस्सति, “अन्तरट्ठके हिमपातसमये”ति-आदीसु (महाव. 346) वेमज्झे, “अन्तरा च जेतवनं अन्तरा च सावत्थिन्”ति-आदीसु (उदा. 13, 44) विवरे, “भयमन्तरतो जातन्”ति-आदीसु (इतिवु. 88; महानि. 5) चित्ते, इधापि चित्ते एव दट्ठब्बो. तेन वुत्तं “अन्तरतो अत्तनो चित्ते”ति. इतिभवाभवतञ्च वीतिवत्तोति यस्मा भवोति सम्पत्ति, अभवोति विपत्ति. तथा भवोति वुद्धि, अभवोति हानि. भवोति वा सस्सतं, अभवोति उच्छेदो. भवोति वा पुञ्ञं, अभवोति पापं. भवोति वा सुगति, अभवोति दुग्गति. भवोति वा खुद्दको, अभवोति महन्तो. तस्मा या सा सम्पत्तिविपत्तिवुड्ढिहानिसस्सतुच्छेदपुञ्ञपापसुगतिदुग्गति- खुद्दकमहन्त-उपपत्तिभवानं वसेन इति अनेकप्पकारा भवाभवता वुच्चति. चतूहिपि अरियमग्गेहि यथासम्भवं तेन तेन नयेन तं इतिभवाभवतञ्च वीतिवत्तो अतिक्कन्तो होति. अत्थवसेन विभत्ति विपरिणामेतब्बा. तं विगतभयन्ति तं एवरूपं यथावुत्तगुणसमन्नागतं खीणासवं चित्तकोपाभावतो इतिभवाभवसमतिक्कमतो च भयहेतुविगमेन विगतभयं, विवेकसुखेन अग्गफलसुखेन च सुखिं, विगतभयत्ता एव असोकं. देवा नानुभवन्ति दस्सनायाति अधिगतमग्गे ठपेत्वा सब्बेपि उपपत्तिदेवा वायमन्तापि चित्तचारदस्सनवसेन दस्सनाय दट्ठुं नानुभवन्ति न अभिसम्भुणन्ति न सक्कोन्ति, पगेव मनुस्सा. सेक्खापि हि पुथुज्जना विय अरहतो चित्तप्पवत्तिं न जानन्ति.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च मुचलिन्दवग्गवण्णना.