सुतन्ति अयं सुतसद्दो स-उपसग्गो अनुपसग्गो च गमनविस्सुतकिलिन्नूपचितानुयोगसोतविञ्ञेय्य सोतद्वारानुसार विञ्ञातादि-अनेकत्थप्पभेदो. किञ्चापि हि उपसग्गो किरियं विसेसेति, जोतकभावतो पन सतिपि तस्मिं सुतसद्दो एव तं तमत्थं वदतीति अनुपसग्गस्स सुतसद्दस्स अत्थुद्धारे स-उपसग्गस्स गहणं न विरुज्झति. तत्थ “सेनाय पसुतो”ति-आदीसु गच्छन्तोति अत्थो. “सुतधम्मस्स पस्सतो”ति-आदीसु (उदा. 11) विस्सुतधम्मस्साति अत्थो. “अवस्सुता अवस्सुतस्सा”ति-आदीसु (पाचि. 657) किलेसेन किलिन्ना किलिन्नस्साति अत्थो. “तुम्हेहि पुञ्ञं पसुतं अनप्पकन्”ति-आदीसु (खु. पा. 7.12) उपचितन्ति अत्थो. “ये झानप्पसुता धीरा”ति-आदीसु (ध. प. 181) झानानुयुत्ताति अत्थो. “दिट्ठं सुतं मुतन्”ति-आदीसु (म. नि. 1.241) सोतविञ्ञेय्यन्ति अत्थो. “सुतधरो सुतसन्निचयो”ति-आदीसु (म. नि. 1.339) सोतद्वारानुसारविञ्ञातधरोति अत्थो. इध पनस्स “सोतद्वारानुसारेन उपधारितन्”ति वा “उपधारणन्”ति वा अत्थो. मे-सद्दस्स हि मयाति अत्थे सति “एवं मया सुतं सोतद्वारानुसारेन उपधारितन्”ति युज्जति. ममाति अत्थे सति “एवं मम सुतं सोतद्वारानुसारेन उपधारणन्”ति युज्जति. एवमेतेसु तीसु पदेसु यस्मा सुतसद्दसन्निधाने पयुत्तेन एवंसद्देन सवनकिरियाजोतकेन भवितब्बं, तस्मा एवन्ति सोतविञ्ञाणसम्पटिच्छनादिसोतद्वारिकविञ्ञाणानन्तरं उप्पन्नमनोद्वारिकविञ्ञाणकिच्चनिदस्सनं. मेति वुत्तविञ्ञाणसमङ्गीपुग्गलनिदस्सनं. सब्बानि हि वाक्यानि एवकारत्थसहितानियेव अवधारणफलत्ता तेसं. सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. यथा हि सुतं सुतमेवाति वत्तब्बतं अरहति तथा तं सम्मा सुतं अनूनग्गहणं अनधिकग्गहणं अविपरीतग्गहणञ्च होतीति. अथ वा सद्दन्तरत्थापोहनवसेन सद्दो अत्थं वदतीति एतस्मिं पक्खे यस्मा सुतन्ति एतस्स असुतं न होतीति अयमत्थो वुत्तो, तस्मा सुतन्ति अस्सवनभावप्पटिक्खेपतो अनूनानधिकाविपरीतग्गहणनिदस्सनं. इदं वुत्तं होति– एवं मे सुतं, न मया इदं दिट्ठं, न सयम्भूञाणेन सच्छिकतं, न अञ्ञथा वा उपलद्धं. अपि च सुतंव, तञ्च खो सम्मदेवाति. अवधारणत्थे वा एवंसद्दे अयमत्थयोजना, तदपेक्खस्स सुतसद्दस्स नियमत्थो सम्भवतीति तदपेक्खस्स सुतसद्दस्स अस्सवनभावप्पटिक्खेपो अनूनानधिकाविपरीतग्गहणनिदस्सनता च वेदितब्बा. इति सवनहेतुसवनविसेसवसेनपि सुतसद्दस्स अत्थयोजना कताति दट्ठब्बं. तथा एवन्ति तस्सा सोतद्वारानुसारेन पवत्ताय विञ्ञाणवीथिया नानत्थब्यञ्जनग्गहणतो नानप्पकारेन आरम्मणे पवत्तिभावप्पकासनं आकारत्थो एवंसद्दोति करित्वा. मेति अत्तप्पकासनं. सुतन्ति धम्मप्पकासनं यथावुत्ताय विञ्ञाणवीथिया परियत्तिधम्मारम्मणत्ता. अयञ्हेत्थ सङ्खेपो– नानप्पकारेन आरम्मणे पवत्ताय विञ्ञाणवीथिया करणभूताय मया न अञ्ञं कतं, इदं पन कतं, अयं धम्मो सुतोति. तथा एवन्ति निदस्सितब्बप्पकासनं निदस्सनत्थो एवंसद्दोति कत्वा निदस्सेतब्बस्स निद्दिसितब्बभावतो. तस्मा एवंसद्देन सकलम्पि सुत्तं पच्चामट्ठन्ति वेदितब्बं. मेति पुग्गलप्पकासनं. सुतन्ति पुग्गलकिच्चप्पकासनं. सुतसद्देन हि लब्भमाना सवनकिरिया सवनविञ्ञाणप्पबन्धप्पटिबद्धा, तत्थ च पुग्गलवोहारो, न च पुग्गलवोहाररहिते धम्मप्पबन्धे सवनकिरिया लब्भति. तस्सायं सङ्खेपत्थो– यं सुत्तं निद्दिसिस्सामि, तं मया एवं सुतन्ति. तथा एवन्ति यस्स चित्तसन्तानस्स नानारम्मणप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो आकारत्थो एव एवंसद्दोति कत्वा. एवन्ति हि अयमाकारपञ्ञत्ति धम्मानं तं तं पवत्ति-आकारं उपादाय पञ्ञपेतब्बसभावत्ता. मेति कत्तुनिद्देसो. सुतन्ति विसयनिद्देसो, सोतब्बो हि धम्मो सवनकिरियाकत्तुपुग्गलस्स सवनकिरियावसेन पवत्तिट्ठानं होति. एत्तावता नानप्पकारेन पवत्तेन चित्तसन्तानेन तंसमङ्गिनो कत्तु विसये गहणसन्निट्ठानं दस्सितं होति. अथ वा एवन्ति पुग्गलकिच्चनिद्देसो, सुतानञ्हि धम्मानं गहिताकारस्स निदस्सनस्स अवधारणस्स वा पकासनसभावेन एवंसद्देन तदाकारादिधारणस्स पुग्गलवोहारुपादानधम्मब्यापारभावतो पुग्गलकिच्चंनाम निद्दिट्ठं होतीति. सुतन्ति विञ्ञाणकिच्चनिद्देसो, पुग्गलवादिनोपि हि सवनकिरिया विञ्ञाणनिरपेक्खा न होतीति. मेति उभयकिच्चयुत्तपुग्गलनिद्देसो. मेति हि सद्दप्पवत्ति एकन्तेनेव सत्तविसेसविसया विञ्ञाणकिच्चञ्च तत्थेव समोदहितब्बन्ति. अयं पनेत्थ सङ्खेपो– मया सवनकिच्चविञ्ञाणसमङ्गिना पुग्गलेन विञ्ञाणवसेन लद्धसवनकिच्चवोहारेन सुतन्ति. तथा एवन्ति च मेति च सच्चिकट्ठपरमत्थवसेन अविज्जमानपञ्ञत्ति. सब्बस्स हि सद्दाधिगमनीयस्स अत्थस्स पञ्ञत्तिमुखेनेव पटिपज्जितब्बत्ता सब्बपञ्ञत्तीनञ्च विज्जमानादीसु छसु पञ्ञत्तीसु अवरोधो, तस्मा यो मायामरीचि-आदयो विय अभूतत्थो अनुस्सवादीहि गहेतब्बो विय अनुत्तमत्थोपि न होति. सो रूपसद्दादिको रुप्पनानुभवनादिको च परमत्थसभावो सच्चिकट्ठपरमत्थवसेन विज्जति. यो पन एवन्ति च मेति च वुच्चमानो आकारत्थो, सो अपरमत्थसभावो सच्चिकट्ठपरमत्थवसेन अनुपलब्भमानो अविज्जमानपञ्ञत्ति नाम. तस्मा किञ्हेत्थ तं परमत्थतो अत्थि, यं एवन्ति वा मेति वा निद्देसं लभेथ? सुतन्ति विज्जमानपञ्ञत्ति, यञ्हि तं एत्थ सोतेन उपलद्धं, तं परमत्थतो विज्जमानन्ति. तथा एवन्ति सोतपथमागते धम्मे उपादाय तेसं उपधारिताकारादीनं पच्चामसनवसेन. मेति ससन्ततिपरियापन्ने खन्धे करणादिविसेसविसिट्ठे उपादाय वत्तब्बतो उपादापञ्ञत्ति. सुतन्ति दिट्ठादीनि उपनिधाय वत्तब्बतो उपनिधापञ्ञत्ति. दिट्ठादिसभावरहिते सद्दायतने पवत्तमानोपि सुतवोहारो दुतियं ततियन्ति-आदिको विय पठमादीनि, दिट्ठमुतविञ्ञाते अपेक्खित्वा सुतन्ति विञ्ञेय्यत्ता दिट्ठादीनि उपनिधाय वत्तब्बो होति. असुतं न होतीति हि सुतन्ति पकासितोयमत्थोति. एत्थ च एवन्तिवचनेन असम्मोहं दीपेति. पटिविद्धा हि अत्तना सुतस्स पकारविसेसा एवन्ति इध आयस्मता आनन्देन पच्चामट्ठा, तेनस्स असम्मोहो दीपितो होति. न हि सम्मूळ्हो नानप्पकारपटिवेधसमत्थो होति, पच्चयाकारवसेन नानप्पकारा दुप्पटिविद्धा च सुत्तन्ताति दीपितन्ति. सुतन्तिवचनेन सुतस्स असम्मोसं दीपेति, सुताकारस्स याथावतो दस्सियमानत्ता. यस्स हि सुतं सम्मुट्ठं होति, न सो कालन्तरे मया सुतन्ति पटिजानाति. इच्चस्स असम्मोहेन पञ्ञासिद्धि, सम्मोहाभावेन पञ्ञाय एव वा सवनकालसम्भूताय तदुत्तरिकालपञ्ञासिद्धि, तथा असम्मोसेन सतिसिद्धि. तत्थ पञ्ञापुब्बङ्गमाय सतिया ब्यञ्जनावधारणसमत्थता. ब्यञ्जनानञ्हि पटिविज्झितब्बो आकारो नातिगम्भीरो, यथासुतं धारणमेव तत्थ करणीयन्ति सतिया ब्यापारो अधिको, पञ्ञा तत्थ गुणीभूता होति पञ्ञाय पुब्बङ्गमाति कत्वा. सतिपुब्बङ्गमाय पञ्ञाय अत्थप्पटिवेधसमत्थता. अत्थस्स हि पटिविज्झितब्बो आकारो गम्भीरोति पञ्ञाय ब्यापारो अधिको, सति तत्थ गुणीभूतायेवाति सतिया पुब्बङ्गमायाति कत्वा. तदुभयसमत्थतायोगेन अत्थब्यञ्जनसम्पन्नस्स धम्मकोसस्स अनुपालनसमत्थताय धम्मभण्डागारिकत्तसिद्धि. अपरो नयो– एवन्तिवचनेन योनिसोमनसिकारं दीपेति, तेन च वुच्चमानानं आकारनिदस्सनावधारणत्थानं उपरि वक्खमानानं नानप्पकारप्पटिवेधजोतकानं अविपरीतसिद्धि धम्मविसयत्ता. न हि अयोनिसो मनसिकरोतो नानप्पकारप्पटिवेधो सम्भवति. सुतन्तिवचनेन अविक्खेपं दीपेति, “पठमबोधिसुत्तं कत्थ भासितन्”ति-आदिपुच्छावसेन पकरणपत्तस्स वक्खमानस्स सुत्तस्स सवनं समाधानमन्तरेन न सम्भवति विक्खित्तचित्तस्स सवनाभावतो. तथा हि विक्खित्तचित्तो पुग्गलो सब्बसम्पत्तिया वुच्चमानोपि “न मया सुतं, पुन भणथा”ति भणति. योनिसोमनसिकारेन चेत्थ अत्तसम्मापणिधिं पुब्बे च कतपुञ्ञतं साधेति सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा तदभावतो. अविक्खेपेन सद्धम्मस्सवनं सप्पुरिसूपनिस्सयञ्च साधेति अस्सुतवतो सप्पुरिसूपनिस्सयविरहितस्स च तदभावतो. न हि विक्खित्तो सोतुं सक्कोति, न च सप्पुरिसे अनुपनिस्सयमानस्स सवनं अत्थीति. अपरो नयो– “यस्स चित्तसन्तानस्स नानप्पकारप्पवत्तिया नानत्थब्यञ्जनग्गहणं होति, तस्स नानाकारनिद्देसो”ति वुत्तं. यस्मा च सो भगवतो वचनस्स अत्थब्यञ्जनप्पभेदपरिच्छेदवसेन सकलसासनसम्पत्ति-ओगाहनेन निरवसेसं परहितपारिपूरीकरणभूतो एवं भद्दको आकारो न सम्मा अप्पणिहितत्तस्स पुब्बे अकतपुञ्ञस्स वा होति. तस्मा एवन्ति इमिना भद्दकेन आकारेन पच्छिमचक्कद्वयसम्पत्तिमत्तनो दीपेति, सुतन्ति सवनयोगेन पुरिमचक्कद्वयसम्पत्तिं. न हि अप्पतिरूपे देसे वसतो सप्पुरिसूपनिस्सयविरहितस्स च सवनं अत्थि. इच्चस्स पच्छिमचक्कद्वयसिद्धिया आसयसुद्धि सिद्धा होति. सम्मा पणिहितचित्तो पुब्बे च कतपुञ्ञो विसुद्धासयो होति तदसुद्धिहेतूनं किलेसानं दूरीभावतो. तथा हि वुत्तं “सम्मा पणिहितं चित्तं, सेय्यसो नं ततो करे”ति (ध. प. 43) “कतपुञ्ञोसि त्वं, आनन्द, पधानमनुयुञ्ज, खिप्पं होहिसि अनासवो”ति (दी. नि. 2.207) च. पुरिमचक्कद्वयसिद्धिया पयोगसुद्धि. पतिरूपदेसवासेन हि सप्पुरिसूपनिस्सयेन च साधूनं दिट्ठानुगति-आपज्जनेन परिसुद्धप्पयोगो होति. ताय च आसयसुद्धिया अधिगमब्यत्तिसिद्धि, पुब्बेयेव तण्हादिट्ठिसंकिलेसानं विसोधितत्ता पयोगसुद्धिया आगमब्यत्तिसिद्धि. सुपरिसुद्धकायवचीपयोगो हि विप्पटिसाराभावतो अविक्खित्तचित्तो परियत्तियं विसारदो होति. इति पयोगासयसुद्धस्स आगमाधिगमसम्पन्नस्स वचनं अरुणुग्गमनं विय सूरियस्स उदयतो योनिसोमनसिकारो विय च कुसलकम्मस्स अरहति भगवतो वचनस्स पुब्बङ्गमं भवितुन्ति ठाने निदानं ठपेन्तो एवं मे सुतन्ति-आदिमाह. अपरो नयो– एवन्ति इमिना पुब्बे वुत्तनयेनेव नानप्पकारप्पटिवेधदीपकेन वचनेन अत्तनो अत्थपटिभानपटिसम्भिदासम्पत्तिसब्भावं दीपेति. सुतन्ति इमिना एवंसद्दसन्निधानतो वक्खमानापेक्खाय वा सोतब्बभेदप्पटिवेधदीपकेन धम्मनिरुत्तिपटिसम्भिदासम्पत्तिसब्भावं दीपेति. एवन्ति च इदं वुत्तनयेनेव योनिसोमनसिकारदीपकवचनं भासमानो “एते धम्मा मया मनसानुपेक्खिता दिट्ठिया सुप्पटिविद्धा”ति दीपेति. परियत्तिधम्मो हि “इध सीलं कथितं, इध समाधि, इध पञ्ञा, एत्तका एत्थ अनुसन्धियो”ति-आदिना नयेन मनसा अनुपेक्खितो अनुस्सवाकारपरिवितक्कसहिताय धम्मनिज्झानक्खन्तिभूताय ञातपरिञ्ञासङ्खाताय वा दिट्ठिया तत्थ तत्थ वुत्तरूपारूपधम्मे “इति रूपं, एत्तकं रूपन्”ति-आदिना नयेन सुट्ठु ववत्थपेत्वा पटिविद्धो अत्तनो च परेसञ्च हितसुखावहो होतीति. सुतन्ति इदं सवनयोगदीपकवचनं भासमानो “बहू मया धम्मा सुता धाता वचसा परिचिता”ति दीपेति. सोतावधानप्पटिबद्धा हि परियत्तिधम्मस्स सवनधारणपरिचया. तदुभयेनपि धम्मस्स स्वाक्खातभावेन, अत्थब्यञ्जनपारिपूरिं दीपेन्तो सवने आदरं जनेति. अत्थब्यञ्जनपरिपुण्णञ्हि धम्मं आदरेन अस्सुणन्तो महता हिता परिबाहिरो होतीति आदरं जनेत्वा सक्कच्चं धम्मो सोतब्बो.