तथा–
“तत्थ कतमं दुक्खनिरोधगामिनी पटिपदा अरियसच्चं? अयमेव अरियो अट्ठङ्गिको मग्गो. सेय्यथिदं, सम्मादिट्ठि…पे… सम्मासमाधी”ति (विभ. 205) एवं सरूपतो. सब्बकिलेसेहि आरकत्ता अरियभावकरत्ता अरियफलप्पटिलाभकरत्ता च अरियो, अट्ठविधत्ता निब्बानाधिगमाय एकन्तकारणत्ता च अट्ठङ्गिको. किलेसे मारेन्तो गच्छति, निब्बानत्थिकेहि मग्गीयति, सयं वा निब्बानं मग्गतीति मग्गोति एवं सामञ्ञलक्खणतो. “सम्मा दस्सनलक्खणा सम्मादिट्ठि, सम्मा अभिनिरोपनलक्खणो सम्मासङ्कप्पो, सम्मा परिग्गहणलक्खणा सम्मावाचा, सम्मा समुट्ठानलक्खणो सम्माकम्मन्तो, सम्मा वोदानलक्खणो सम्मा-आजीवो, सम्मा पग्गहलक्खणो सम्मावायामो, सम्मा उपट्ठानलक्खणा सम्मासति, सम्मा अविक्खेपलक्खणो सम्मासमाधी”ति एवं विसेसलक्खणतो सम्मादिट्ठि अञ्ञेहिपि अत्तनो पच्चनीककिलेसेहि सद्धिं मिच्छादिट्ठिं पजहति, निब्बानं आरम्मणं करोति, तप्पटिच्छादकमोहविधमनेन असम्मोहतो सम्पयुत्तधम्मे च पस्सति. तथा सम्मासङ्कप्पादयोपि मिच्छासङ्कप्पादीनि पजहन्ति, निब्बानञ्च आरम्मणं करोन्ति, सहजातधम्मानं सम्मा-अभिनिरोपनपरिग्गहणसमुट्ठानवोदानपग्गह-उपट्ठानसमादहनानि च करोन्तीति एवं किच्चविभागतो. सम्मादिट्ठि पुब्बभागे नानक्खणा विसुं विसुं दुक्खादि-आरम्मणा हुत्वा मग्गकाले एकक्खणा निब्बानमेव आरम्मणं कत्वा किच्चतो “दुक्खे ञाणन्”ति-आदीनि चत्तारि नामानि लभति, सम्मासङ्कप्पादयोपि पुब्बभागे नानक्खणा नानारम्मणा मग्गकाले एकक्खणा एकारम्मणा.
तेसु सम्मासङ्कप्पो किच्चतो नेक्खम्मसङ्कप्पोति-आदीनि तीणि नामानि लभति, सम्मावाचादयो तयो पुब्बभागे मुसावादावेरमणीति-आदिविभागा विरतियोपि चेतनायोपि हुत्वा मग्गक्खणे विरतियोव, सम्मावायामसतियो किच्चतो सम्मप्पधानसतिपट्ठानवसेन चत्तारि नामानि लभन्ति. सम्मासमाधि पन मग्गक्खणेपि पठमज्झानादिवसेन नाना एवाति एवं पुब्बभागपरभागेसु पवत्तिविभागतो, “इध, भिक्खवे, भिक्खु सम्मादिट्ठिं भावेति विवेकनिस्सितन्”ति-आदिना (विभ. 489) भावनाविधितो, “तत्थ कतमो अट्ठङ्गिको मग्गो? इध, भिक्खु, यस्मिं समये लोकुत्तरं झानं भावेति…पे… दुक्खापटिपदं दन्धाभिञ्ञं, तस्मिं समये अट्ठङ्गिको मग्गो होति सम्मादिट्ठि सम्मासङ्कप्पो”ति-आदिना (विभ. 499) चतुरासीतिया नयसहस्सविभागेहीति एवं अनेकाकारतो पवत्तानि भगवतो अरियमग्गविभावनञाणानि अत्थस्स अविसंवादनतो सब्बानिपि तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.
तथा पठमज्झानसमापत्ति या च निरोधसमापत्तीति एतासु अनुपटिपाटिया विहरितब्बट्ठेन समापज्जितब्बट्ठेन च अनुपुब्बविहारसमापत्तीसु सम्पादनपच्चवेक्खणादिवसेन यथारहं सम्पयोगवसेन च पवत्तानि भगवतो ञाणानि तदत्थसिद्धिया तथानि अवितथानि अनञ्ञथानि तथा “इदं इमस्स ठानं, इदं अट्ठानन्”ति अविपरीतं तस्स तस्स फलस्स कारणाकारणजाननं, तेसं तेसं सत्तानं अतीतादिभेदभिन्नस्स कम्मसमादानस्स अनवसेसतो यथाभूतं विपाकन्तरजाननं, आयूहनक्खणेयेव तस्स तस्स सत्तस्स “अयं निरयगामिनी पटिपदा…पे… अयं निब्बानगामिनी पटिपदा”ति याथावतो सासवानासवकम्मविभागजाननं, 0.खन्धायतनादीनं उपादिन्नानुपादिन्नादि-अनेकसभावं नानासभावञ्च तस्स लोकस्स “इमाय नाम धातुया उस्सन्नत्ता इमस्मिं धम्मप्पबन्धे अयं विसेसो जायती”ति-आदिना नयेन यथाभूतं धातुनानत्तजाननं, अनवसेसतो सत्तानं हीनादि-अज्झासयाधिमुत्तिजाननं, सद्धादि-इन्द्रियानं तिक्खमुदुताजाननं, संकिलेसादीहि सद्धिं झानविमोक्खादिविसेसजाननं सत्तानं अपरिमाणासु जातीसु तप्पटिबन्धेन सद्धिं अनवसेसतो पुब्बेनिवुत्थक्खन्धसन्ततिजाननं, हीनादिविभागेहि सद्धिं चुतिपटिसन्धिजाननं, “इदं दुक्खन्”ति-आदिना हेट्ठा वुत्तनयेनेव चतुसच्चजाननन्ति इमानि भगवतो दसबलञाणानि अविरज्झित्वा यथासकं विसयावगाहनतो यथाधिप्पेतत्थसाधनतो च यथाभूतवुत्तिया तथानि अवितथानि अनञ्ञथानि. वुत्तञ्हेतं–
“इध तथागतो ठानञ्च ठानतो अट्ठानञ्च अट्ठानतो यथाभूतं पजानाती”ति-आदि (विभ. 809; a. नि. 10.21).
एवम्पि भगवा तथानि आगतोति तथागतो.
यथा चेतेसं ञाणानं वसेन, एवं यथावुत्तानं सतिपट्ठानसम्मप्पधानविभावनञाणादीनं अनन्तापरिमेय्यभेदानं अनञ्ञसाधारणानं पञ्ञाविसेसानं वसेन भगवा तथानि ञाणानि आगतो अधिगतोति तथागतो. एवम्पि तथानि आगतोति तथागतो.
कथं तथा गतोति तथागतो? या सा भगवतो अभिजाति अभिसम्बोधि धम्मविनयपञ्ञापना अनुपादिसेसनिब्बानधातु, सा तथा. किं वुत्तं होति? यदत्थं लोकनाथेन अभिसम्बोधि पत्थिता पवत्तिता च, तदत्थस्स एकन्तसिद्धिया अविसंवादनतो अविपरीतत्थवुत्तिया तथा अवितथा अनञ्ञथा. तथा हि अयं भगवा बोधिसत्तभूतो समतिंसपारमिपरिपूरणादिकं वुत्तप्पभेदं सब्बं बुद्धत्तहेतुं सम्पादेत्वा तुसितपुरे ठितोव बुद्धकोलाहलं सुत्वा दससहस्सचक्कवाळदेवताहि एकतो सन्निपतिताहि उपसङ्कमित्वा–
“कालो देव महावीर, उप्पज्ज मातुकुच्छियं;
सदेवकं तारयन्तो, बुज्झस्सु अमतं पदन्”ति. (बु. वं. 1.67)–

आयाचितो उप्पन्नपुब्बनिमित्तो पञ्च महाविलोकनानि विलोकेत्वा “इदानाहं मनुस्सयोनियं उप्पज्जित्वा अभिसम्बुज्झिस्सामी”ति आसाळ्हिपुण्णमाय सक्यराजकुले महामायाय देविया कुच्छिम्हि पटिसन्धिं गहेत्वा दस मासे देवमनुस्सेहि महता परिहारेन परिहरियमानो विसाखपुण्णमाय पच्चूससमये अभिजातिं पापुणि.

अभिजातिक्खणे पनस्स पटिसन्धिग्गहणक्खणे विय द्वत्तिंसपुब्बनिमित्तानि पातुरहेसुं. अयञ्हि दससहस्सी लोकधातु कम्पि सङ्कम्पि सम्पकम्पि सम्पवेधि, दससु चक्कवाळसहस्सेसु अप्पमाणो ओभासो फरि, तस्स तं सिरिं दट्ठुकामा विय जच्चन्धा चक्खूनि पटिलभिंसु, बधिरा सद्दं सुणिंसु. मूगा समालपिंसु, खुज्जा उजुगत्ता अहेसुं, पङ्गुला पदसा गमनं पटिलभिंसु, बन्धनगता सब्बसत्ता अन्दुबन्धनादीहि मुच्चिंसु, सब्बनिरयेसु अग्गि निब्बायि, पेत्तिविसये खुप्पिपासा वूपसमि, तिरच्छानानं भयं नाहोसि, सब्बसत्तानं रोगो वूपसमि, सब्बसत्ता पियंवदा अहेसुं, मधुरेनाकारेन अस्सा हसिंसु, वारणा गज्जिंसु, सब्बतूरियानि सकं सकं निन्नादं मुञ्चिंसु, अघट्टितानि एव मनुस्सानं हत्थूपगादीनि आभरणानि मधुरेनाकारेन रविंसु, सब्बदिसा विप्पसन्ना अहेसुं, सत्तानं सुखं उप्पादयमानो मुदुसीतलवातो वायि, अकालमेघो वस्सि, पथवितोपि उदकं उब्भिज्जित्वा विस्सन्दि, पक्खिनो आकासगमनं विजहिंसु, नदियो असन्दमाना अट्ठंसु, महासमुद्दे मधुरं उदकं अहोसि, उपक्किलेसविमुत्ते सूरिये दिस्समाने एव आकासगता सब्बा जोतियो जलिंसु ठपेत्वा अरूपावचरे देवे अवसेसा सब्बे देवा सब्बेपि नेरयिका दिस्समानरूपा अहेसुं, तरुकुट्टकवाटसेलादयो अनावरणभूता अहेसुं, सत्तानं चुतूपपाता नाहेसुं, सब्बं अनिट्ठगन्धं अभिभवित्वा दिब्बगन्धो वायि, सब्बे फलूपगा रुक्खा फलधरा सम्पज्जिंसु, महासमुद्दो सब्बत्थकमेव पञ्चवण्णेहि पदुमेहि सञ्छन्नतलो अहोसि, थलजजलजादीनि सब्बपुप्फानि पुप्फिंसु, रुक्खानं खन्धेसु खन्धपदुमानि, साखासु साखपदुमानि, लतासु लतापदुमानि पुप्फिंसु, महीतले सिलातलानि भिन्दित्वा उपरूपरि सत्त सत्त हुत्वा दण्डपदुमानि नाम निक्खमिंसु, आकासे ओलम्बकपदुमानि निब्बत्तिंसु, समन्ततो पुप्फवस्सं वस्सि, आकासे दिब्बतूरियानि वज्जिंसु, सकलदससहस्सी लोकधातु वट्टेत्वा विस्सट्ठमालागुळं विय उप्पीळेत्वा बद्धमालाकलापो विय अलङ्कतप्पटियत्तं मालासनं विय च एकमालामालिनी विप्फुरन्तवाळबीजनी पुप्फधूपगन्धपरिवासिता परमसोभग्गप्पत्ता अहोसि, तानि च पुब्बनिमित्तानि उपरि अधिगतानं अनेकेसं विसेसाधिगमानं निमित्तभूतानि एव अहेसुं. एवं अनेकच्छरियपातुभावप्पटिमण्डिता चायं अभिजाति यदत्थं अनेन अभिसम्बोधि पत्थिता, तस्सा अभिसम्बोधिया एकन्तसिद्धिया तथाव अहोसि अवितथा अनञ्ञथा.
तथा ये बुद्धवेनेय्या बोधनेय्यबन्धवा, ते सब्बेपि अनवसेसतो सयमेव भगवता विनीता. ये च सावकवेनेय्या धम्मवेनेय्या च, तेपि सावकादीहि विनीता विनयं गच्छन्ति गमिस्सन्ति चाति यदत्थं भगवता अभिसम्बोधि अभिपत्थिता, तदत्थस्स एकन्तसिद्धिया अभिसम्बोधि तथा अवितथा अनञ्ञथा.
अपिच यस्स यस्स ञेय्यधम्मस्स यो यो सभावो बुज्झितब्बो, सो सो हत्थतले ठपित-आमलकं विय आवज्जनमत्तप्पटिबद्धेन अत्तनो ञाणेन अविपरीतं अनवसेसतो भगवता अभिसम्बुद्धोति एवम्पि अभिसम्बोधि तथा अवितथा अनञ्ञथा.
तथा तेसं तेसं धम्मानं तथा तथा देसेतब्बप्पकारं तेसं तेसञ्च सत्तानं आसयानुसयचरिताधिमुत्तिं सम्मदेव ओलोकेत्वा धम्मतं अविजहन्तेनेव पञ्ञत्तिनयवोहारमग्गं अनतिधावन्तेनेव च धम्मतं विभावन्तेन यथापराधं यथाज्झासयं यथाधम्मञ्च अनुसासन्तेन भगवता वेनेय्या विनीता अरियभूमिं सम्पापिताति धम्मविनयपञ्ञापनापिस्स तदत्थसिद्धिया यथाभूतवुत्तिया च तथा अवितथा अनञ्ञथा.
तथा या सा भगवता अनुप्पत्ता पथवियादिफस्सवेदनादिरूपारूपसभावविनिमुत्ता लुज्जनभावाभावतो लोकसभावातीता तमसा विसंसट्ठत्ता केनचि अनोभासनीया लोकसभावाभावतो एव गति-आदिभावरहिता अप्पतिट्ठा अनारम्मणा अमतमहानिब्बानधातु खन्धसङ्खातानं उपादीनं लेसमत्तस्सपि अभावतो अनुपादिसेसाति वुच्चति, यं सन्धाय वुत्तं–
“अत्थि, भिक्खवे, तदायतनं, यत्थ नेव पथवी न आपो न तेजो न वायो न आकासानञ्चायतनं न विञ्ञाणञ्चायतनं न आकिञ्चञ्ञायतनं न नेवसञ्ञानासञ्ञायतनं नायं लोको न परो लोको न च उभो चन्दिमसूरिया, तत्रापाहं, भिक्खवे, नेव आगतिं वदामि न गतिं न ठितिं न चुतिं न उपपत्तिं, अप्पतिट्ठं अप्पवत्तं अनारम्मणमेवेतं, एसेवन्तो दुक्खस्सा”ति (उदा. 71).
सा सब्बेसम्पि उपादानक्खन्धानं अत्थङ्गमो, सब्बसङ्खारानं समथो, सब्बूपधीनं पटिनिस्सग्गो, सब्बदुक्खानं वूपसमो, सब्बालयानं समुग्घातो, सब्बवट्टानं उपच्छेदो, अच्चन्तसन्तिलक्खणोति यथावुत्तसभावस्स कदाचिपि अविसंवादनतो तथा अवितथा अनञ्ञथा. एवमेता अभिजाति-आदिका तथा गतो उपगतो अधिगतो पटिपन्नो पत्तोति तथागतो. एवं भगवा तथा गतोति तथागतो.
कथं तथाविधोति तथागतो? यथाविधा पुरिमका सम्मासम्बुद्धा, अयम्पि भगवा तथाविधो. किं वुत्तं होति? यथाविधा ते भगवन्तो मग्गसीलेन फलसीलेन सब्बेनपि लोकियलोकुत्तरसीलेन, मग्गसमाधिना फलसमाधिना सब्बेनपि लोकियलोकुत्तरसमाधिना, मग्गपञ्ञाय फलपञ्ञाय सब्बायपि लोकियलोकुत्तरपञ्ञाय, देवसिकं वलञ्जितब्बेहि चतुवीसतिकोटिसतसहस्ससमापत्तिविहारेहि, तदङ्गविमुत्तिया, विक्खम्भनविमुत्तिया, समुच्छेदविमुत्तिया, पटिप्पस्सद्धिविमुत्तिया, निस्सरणविमुत्तियाति सङ्खेपतो. वित्थारतो पन अनन्तापरिमाणभेदेहि अचिन्तेय्यानुभावेहि सकलसब्बञ्ञुगुणेहि, अयम्पि अम्हाकं भगवा तथाविधो. सब्बेसञ्हि सम्मासम्बुद्धानं आयुवेमत्तं, सरीरप्पमाणवेमत्तं, कुलवेमत्तं, दुक्करचरियावेमत्तं, रस्मिवेमत्तन्ति, इमेहि पञ्चहि वेमत्तेहि सिया वेमत्तं, न पन सीलविसुद्धियादीसु विसुद्धीसु समथविपस्सनापटिपत्तियं अत्तना पटिलद्धगुणेसु च किञ्चि नानाकरणं अत्थि. अथ खो मज्झे भिन्नसुवण्णं विय अञ्ञमञ्ञं निब्बिसेसा ते बुद्धा भगवन्तो. तस्मा यथाविधा पुरिमका सम्मासम्बुद्धा, अयम्पि भगवा तथाविधो. एवं तथाविधोति तथागतो. विधत्थो चेत्थ गतसद्दो, तथा हि लोकिया विधयुत्तगतसद्दे पकारत्थे वदन्ति.
कथं तथा पवत्तितोति तथागतो? अनञ्ञसाधारणेन इद्धानुभावेन समन्नागतत्ता अत्थप्पटिसम्भिदादीनं उक्कंसपारमिप्पत्तिया अनावरणञाणप्पटिलाभेन च भगवतो कायप्पवत्तियादीनं कत्थचि पटिघाताभावतो यथा रुचि तथा गतं गति गमनं कायवचीचित्तप्पवत्ति एतस्साति तथागतो. एवं तथा पवत्तितोति तथागतो.
कथं तथेहि अगतोति तथागतो? बोधिसम्भारसम्भरणे तप्पटिपक्खप्पवत्तिसङ्खातं नत्थि एतस्स गतन्ति अगतो. सो पनस्स अगतभावो मच्छेरदानपारमि-आदीसु अविपरीतं आदीनवानिसंसपच्चवेक्खणादिनयप्पवत्तेहि ञाणेहीति तथेहि ञाणेहि अगतोति तथागतो.
अथ वा किलेसाभिसङ्खारप्पवत्तिसङ्खातं खन्धप्पवत्तिसङ्खातमेव वा पञ्चसुपि गतीसु गतं गमनं एतस्स नत्थीति अगतो. स-उपादिसेस-अनुपादिसेसनिब्बानप्पत्तिया स्वायमस्स अगतभावो तथेहि अरियमग्गञाणेहीति एवम्पि भगवा तथेहि अगतोति तथागतो.
कथं तथा गतभावेन तथागतो? तथा गतभावेनाति च तथागतस्स सब्भावेन अत्थितायाति अत्थो. को पनेस तथागतो, यस्स अत्थिताय भगवा तथागतोति वुच्चतीति? सद्धम्मो. सद्धम्मो हि अरियमग्गो ताव यथा युगनद्धसमथविपस्सनाबलेन अनवसेसतो किलेसपक्खं समूहनन्तेन समुच्छेदप्पहानवसेन गन्तब्बं तथा गतो. फलधम्मो यथा अत्तनो मग्गानुरूपं पटिप्पस्सद्धिपहानवसेन गन्तब्बं, तथा गतो पवत्तो. निब्बानधम्मो पन यथा गतो पञ्ञाय पटिविद्धो सकलवट्टदुक्खवूपसमाय सम्पज्जति, बुद्धादीहि तथा गतो सच्छिकतोति तथागतो. परियत्तिधम्मोपि यथा पुरिमबुद्धेहि सुत्तगेय्यादिवसेन पवत्ति-आदिप्पकासनवसेन च वेनेय्यानं आसयादि-अनुरूपं पवत्तितो, अम्हाकम्पि भगवता तथा गतो गदितो पवत्तितोति वा तथागतो. यथा भगवता देसितो, तथा भगवतो सावकेहि गतो अवगतोति तथागतो. एवं सब्बोपि सद्धम्मो तथागतो. तेनाह सक्को देवानमिन्दो– “तथागतं देवमनुस्सपूजितं, धम्मं नमस्साम सुवत्थि होतू”ति (खु. पा. 6.17; सु. नि. 240). स्वास्स अत्थीति भगवा तथागतो.
यथा च धम्मो, एवं अरियसङ्घोपि यथा अत्तहिताय परहिताय च पटिपन्नेहि सुविसुद्धं पुब्बभागसमथविपस्सनापटिपदं पुरक्खत्वा तेन तेन मग्गेन गन्तब्बं, तं तं तथा गतोति तथागतो. यथा वा भगवता सच्चपटिच्चसमुप्पादादयो देसिता, तथाव बुद्धत्ता तथा गदनतो च तथागतो. तेनाह सक्को देवराजा– “तथागतं देवमनुस्सपूजितं, सङ्घं नमस्साम सुवत्थि होतू”ति. स्वास्स सावकभूतो अत्थीति भगवा तथागतो. एवं तथागतभावेन तथागतोति.
इदम्पि च तथागतस्स तथागतभावदीपने मुखमत्तकमेव, सब्बाकारेन पन तथागतोव तथागतस्स तथागतभावं वण्णेय्य. इदञ्हि तथागतपदं महत्थं महागतिकं महाविसयं, तस्स अप्पमादपदस्स विय तेपिटकम्पि बुद्धवचनं युत्तितो अत्थभावेन आहरन्तो “अतित्थेन धम्मकथिको पक्खन्दो”ति न वत्तब्बोति.
तत्थेतं वुच्चति–
“यथेव लोके पुरिमा महेसिनो,
सब्बञ्ञुभावं मुनयो इधागता;
तथा अयं सक्यमुनीपि आगतो,
तथागतो वुच्चति तेन चक्खुमा.
“पहाय कामादिमले असेसतो,
समाधिञाणेहि यथा गता जिना;
पुरातना सक्यमुनी जुतिन्धरो,
तथा गतो तेन तथागतो मतो.
“तथञ्च धातायतनादिलक्खणं,
सभावसामञ्ञविभागभेदतो;
सयम्भुञाणेन जिनोयमागतो,
तथागतो वुच्चति सक्यपुङ्गवो.
“तथानि सच्चानि समन्तचक्खुना,
तथा इदप्पच्चयता च सब्बसो;
अनञ्ञनेय्या नयतो विभाविता,
तथा गतो तेन जिनो तथागतो.
“अनेकभेदासुपि लोकधातुसु,
जिनस्स रूपायतनादिगोचरे;
विचित्तभेदे तथमेव दस्सनं,
तथागतो तेन समन्तलोचनो.
“यतो च धम्मं तथमेव भासति,
करोति वाचाय नुरूपमत्तनो;
गुणेहि लोकं अभिभुय्यिरीयति,
तथागतो तेनपि लोकनायको.
“तथा परिञ्ञाय तथाय सब्बसो,
अवेदि लोकं पभवं अतिक्कमि;
गतो च पच्चक्खकिरियाय निब्बुतिं,
अरीयमग्गञ्च गतो तथागतो.
“तथा पटिञ्ञाय तथाय सब्बसो,
हिताय लोकस्स यतोयमागतो;
तथाय नाथो करुणाय सब्बदा,
गतो च तेनापि जिनो तथागतो.
“तथानि ञाणानि यतोयमागतो,
यथासभावं विसयावबोधतो;
तथाभिजातिप्पभुती तथागतो,
तदत्थसम्पादनतो तथागतो.
“यथाविधा ते पुरिमा महेसिनो,
तथाविधोयम्पि तथा यथारुचि;
पवत्तवाचा तनुचित्तभावतो,
तथागतो वुच्चति अग्गपुग्गलो.
“सम्बोधिसम्भारविपक्खतो पुरे,
गतं न संसारगतम्पि तस्स वा;
न चत्थि नाथस्स भवन्तदस्सिनो,
तथेहि तस्मा अगतो तथागतो.
“तथागतो धम्मवरो महेसिना,
यथा पहातब्बमलं पहीयति;
तथागतो अरियगणोपि सत्थुनो,
तथागतो तेन समङ्गिभावतो”ति.
महिद्धिकताति परमेन चित्तवसीभावेन च इद्धिविधयोगेन धम्मानुभावञ्ञथत्तनिप्फादनसमत्थतासङ्खाताय महतिया इद्धिया समन्नागमो महिद्धिकता. चिरकालसम्भूतेन सुविदूरप्पटिपक्खेन इच्छितत्थनिप्फत्तिहेतुभूतेन महाजुतिकेन पुञ्ञतेजेन समन्नागमो महानुभावता. यत्राति अच्छरियपसंसाकोतुहलहासपसादिको पच्चत्तत्थे निपातो. तेन युत्तत्ता विजायिस्सतीति अनागतकालवचनं, अत्थो पन अतीतकालोयेव. अयञ्हेत्थ अत्थो– या हि नाम अयं सुप्पवासा तथा दुक्खनिमुग्गा किच्छापन्ना भगवतो वचनसमकालमेव सुखिनी अरोगा अरोगं पुत्तं विजायीति. अत्तमनोति सकमनो, भगवति पसादेन किलेसरहितचित्तोति अत्थो. किलेसपरियुट्ठितञ्हि चित्तं वसे अवत्तनतो अत्तमनोति न सक्का वत्तुन्ति. अत्तमनोति वा पीतिसोमनस्सेहि गहितमनो. पमुदितोति पामोज्जेन युत्तो. पीतिसोमनस्सजातोति जातबलवपीतिसोमनस्सो. अथाति पच्छा, ततो कतिपाहस्स अच्चयेन. सत्तभत्तानीति सत्तसु दिवसेसु दातब्बभत्तानि. स्वातनायाति स्वातनपुञ्ञत्थं, यं स्वे बुद्धप्पमुखस्स सङ्घस्स दानवसेन पयिरुपासनवसेन च भविस्सति पुञ्ञं तदत्थं.
अथ खो भगवा आयस्मन्तं महामोग्गल्लानं आमन्तेसीति कस्मा आमन्तेसि? सुप्पवासाय सामिकस्स पसादरक्खणत्थं. सुप्पवासा पन अचलप्पसादाव, उपासकस्स पन पसादरक्खणं महामोग्गल्लानत्थेरस्स भारो. तेनाह “तुय्हेसो उपट्ठाको”ति. तत्थ तुय्हेसोति तुय्हं एसो. तिण्णं धम्मानं पाटिभोगोति मम भोगादीनं तिण्णं धम्मानं अहानिया अविनासाय अय्यो महामोग्गल्लानो यदि पाटिभोगो यदि पतिभू, इतो सत्त दिवसे अतिक्कमित्वा मम सक्का दानं दातुन्ति यदि अय्येन ञातन्ति दीपेति. थेरोपि तस्स तेसु दिवसेसु भोगानं जीवितस्स च अनुपद्दवं पस्सित्वा आह– “द्विन्नं खो नेसं, आवुसो, धम्मानं पाटिभोगो भोगानञ्च जीवितस्स चा”ति. सद्धा पनस्स चित्तप्पटिबद्धाति तस्सेव भारं करोन्तो “सद्धाय पन त्वञ्ञेव पाटिभोगो”ति आह. अपि च सो उपासको दिट्ठसच्चो, तस्स सद्धाय अञ्ञथाभावो नत्थीति तथा वुत्तं. तेनेव च कारणेन भगवता “पच्छापि त्वं करिस्ससीति सञ्ञापेही”ति वुत्तं. उपासकोपि सत्थरि थेरे च गारवेन सुब्बचताय तस्सा च पुञ्ञेन वड्ढिं इच्छन्तो “करोतु सुप्पवासा कोलियधीता सत्त भत्तानि, पच्छाहं करिस्सामी”ति अनुजानि.
तञ्च दारकन्ति विजातदिवसतो पट्ठाय एकादसमं दिवसं अतिक्कमित्वा ततो परं सत्ताहं बुद्धप्पमुखं भिक्खुसङ्घं भोजेत्वा सत्तमे दिवसे तं सत्तवस्सिकं दारकं भगवन्तं भिक्खुसङ्घञ्च वन्दापेसि. सत्त मे वस्सानीति सत्त मे संवच्छरानि, अच्चन्तसंयोगवसेन चेतं उपयोगवचनं. लोहितकुम्भियं वुत्थानीति मातुकुच्छियं अत्तनो गब्भवासदुक्खं सन्धाय वदति. अञ्ञानिपि एवरूपानि सत्त पुत्तानीति “अञ्ञेपि एवरूपे सत्त पुत्ते”ति वत्तब्बे लिङ्गविपल्लासवसेन वुत्तं “एवरूपानी”ति. एवं सत्त वस्सानि गब्भधारणवसेन सत्ताहं मूळ्हगब्भताय च महन्तं दुक्खं पापेत्वा उप्पज्जनकपुत्तेति अत्थो. एतेन मातुगामानं पुत्तलोलताय पुत्तलाभेन तित्ति नत्थीति दस्सेति.
एतमत्थं विदित्वाति एतं सत्तदिवसाधिकानि सत्त संवच्छरानि गब्भधारणादिवसेन पवत्तं महन्तं दुक्खं एकपदे विसरित्वा पुत्तलोलतावसेन ताय वुत्तमत्थं विदित्वा. इमं उदानन्ति इमं चित्तसुखप्पमत्तो विय पमत्तपुग्गले इट्ठाकारेन वञ्चेत्वा तण्हासिनेहस्स महानत्थकरभावदीपकं उदानं उदानेसि.
तत्थ असातन्ति अमधुरं असुन्दरं अनिट्ठं. सातरूपेनाति इट्ठसभावेन. पियरूपेनाति पियायितब्बभावेन. सुखस्स रूपेनाति सुखसभावेन. इदं वुत्तं होति– यस्मा असातं अप्पियं दुक्खमेव समानं सकलम्पि वट्टगतं सङ्खारजातं अप्पहीनविपल्लासत्ता अयोनिसोमनसिकारेन इट्ठं विय पियं विय सुखं विय च हुत्वा उपट्ठहमानं सतिविप्पवासेन पमत्तपुग्गलं अतिवत्तति अभिभवति अज्झोत्थरति, तस्मा इमम्पि सुप्पवासं पुनपि सत्तक्खत्तुं एवरूपं असातं अप्पियं दुक्खं सातादिपतिरूपकेन दुक्खेन पुत्तसङ्खातपेमवत्थुसुखेन अज्झोत्थरतीति.

अट्ठमसुत्तवण्णना निट्ठिता.