ता पनेता गतियो यस्मा तंतंकम्मनिब्बत्तो उपपत्तिभवविसेसो, तस्मा अत्थतो विपाकक्खन्धा कटत्ता च रूपं. तत्थ “अयं नाम गति इमिना नाम कम्मुना जायति, तस्स च कम्मस्स पच्चयविसेसेहि एवं विभागभिन्नत्ता विसुं एते सत्तनिकाया एवं विभागभिन्ना”ति यथासकं हेतुफलविभागपरिच्छिन्दनवसेन ठानसो हेतुसो भगवतो ञाणं पवत्तति. तेनाह भगवा–
“पञ्च खो इमा, सारिपुत्त, गतियो. कतमा पञ्च? निरयो, तिरच्छानयोनि, पेत्तिविसयो, मनुस्सा, देवा. निरयञ्चाहं, सारिपुत्त, पजानामि निरयगामिञ्च मग्गं निरयगामिनिञ्च पटिपदं, यथा पटिपन्नो च कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्जति, तञ्च पजानामी”ति-आदि (म. नि. 1.153).
तानि पनेतानि भगवतो ञाणानि तस्मिं तस्मिं विसये अविपरीताकारप्पवत्तिया अविसंवादनतो तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो. तथा यं सत्तानं सद्धादियोगविकलाविकलभावावबोधनेन अप्परजक्खमहारजक्खतादिविसेसविभावनं पञ्ञासाय आकारेहि पवत्तं भगवतो इन्द्रियपरोपरियत्तञाणं. वुत्तञ्हेतं– “सद्धो पुग्गलो अप्परजक्खो, अस्सद्धो पुग्गलो महारजक्खो”ति (पटि. म. 1.111) वित्थारो. यञ्च “अयं पुग्गलो अप्परजक्खो, अयं सस्सतदिट्ठिको, अयं उच्छेददिट्ठिको, अयं अनुलोमिकायं खन्तियं ठितो, अयं यथाभूतञाणे ठितो, अयं कामासयो, न नेक्खम्मादि-आसयो, अयं नेक्खम्मासयो, न कामादि-आसयो”ति-आदिना “इमस्स कामरागो अतिविय थामगतो, न पटिघादिको, इमस्स पटिघो अतिविय थामगतो, न कामरागादिको”ति-आदिना “इमस्स पुञ्ञाभिसङ्खारो अधिको, न अपुञ्ञाभिसङ्खारो न आनेञ्जाभिसङ्खारो, इमस्स अपुञ्ञाभिसङ्खारो अधिको, न पुञ्ञाभिसङ्खारो न आनेञ्जाभिसङ्खारो, इमस्स आनेञ्जाभिसङ्खारो अधिको, न पुञ्ञाभिसङ्खारो न अपुञ्ञाभिसङ्खारो. इमस्स कायसुचरितं अधिकं, इमस्स वचीसुचरितं, इमस्स मनोसुचरितं, अयं हीनाधिमुत्तिको, अयं पणीताधिमुत्तिको, अयं कम्मावरणेन समन्नागतो, अयं किलेसावरणेन समन्नागतो, अयं विपाकावरणेन समन्नागतो, अयं न कम्मावरणेन समन्नागतो, न किलेसावरणेन समन्नागतो, न विपाकावरणेन समन्नागतो”ति-आदिना च सत्तानं आसयादीनं यथाभूतं विभावनाकारप्पवत्तं भगवतो आसयानुसयञाणं. यं सन्धाय वुत्तं–
“इध तथागतो सत्तानं आसयं जानाति, अनुसयं जानाति, चरितं जानाति, अधिमुत्तिं जानाति, भब्बाभब्बे सत्ते जानाती”ति-आदि (पटि. म. 1.113).
यञ्च उपरिमहेट्ठिमपुरिमपच्छिमकायेहि दक्खिणवाम-अक्खिकण्णसोतनासिकसोत-अंसकूटहत्थपादेहि अङ्गुलि-अङ्गुलन्तरेहि लोमकूपेहि च अग्गिक्खन्धूदकधारापवत्तनं अनञ्ञसाधारणं विविधविकुब्बनिद्धिनिम्मापनकं भगवतो यमकपाटिहारियञाणं. यं सन्धाय वुत्तं–
“इध तथागतो यमकपाटिहारियं करोति असाधारणं सावकेहि, उपरिमकायतो अग्गिक्खन्धो पवत्तति, हेट्ठिमकायतो उदकधारा पवत्तति. हेट्ठिमकायतो अग्गिक्खन्धो पवत्तति, उपरिमकायतो उदकधारा पवत्तती”ति-आदि (पटि. म. 1.116).
यञ्च रागादीहि जाति-आदीहि च अनेकेहि दुक्खधम्मेहि उपद्दुतं सत्तनिकायं ततो नीहरितुकामतावसेन नानानयेहि पवत्तस्स भगवतो महाकरुणोक्कमनस्स पच्चयभूतं महाकरुणासमापत्तिञाणं. यथाह (पटि. म. 1.117-118)–
“कतमं तथागतस्स महाकरुणासमापत्तिया ञाणं? बहुकेहि आकारेहि पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति, आदित्तो लोकसन्निवासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति. उय्युत्तो, पयातो, कुम्मग्गप्पटिपन्नो, उपनीयति लोको अद्धुवो, अताणो लोको अनभिस्सरो अस्सको लोको, सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति.
“अतायनो लोकसन्निवासो, अलेणो, असरणो, असरणीभूतो. उद्धतो लोको अवूपसन्तो, ससल्लो लोकसन्निवासो विद्धो पुथुसल्लेहि, अविज्जन्धकारावरणो किलेसपञ्जरपक्खित्तो, अविज्जागतो लोकसन्निवासो अण्डभूतो परियोनद्धो तन्ताकुलकजातो कुलगुण्डिकजातो मुञ्जपब्बजभूतो अपायं दुग्गतिं विनिपातं संसारं नातिवत्तति, अविज्जाविसदोससंलित्तो, किलेसकललीभूतो, रागदोसमोहजटाजटितो.
“तण्हासङ्घाटपटिमुक्को, तण्हाजालेन ओत्थटो, तण्हासोतेन वुय्हति, तण्हासञ्ञोजनेन संयुत्तो, तण्हानुसयेन अनुसटो, तण्हासन्तापेन सन्तप्पति, तण्हापरिळाहेन परिडय्हति.
“दिट्ठिसङ्घाटपटिमुक्को, दिट्ठिजालेन ओत्थटो, दिट्ठिसोतेन वुय्हति, दिट्ठिसञ्ञोजनेन संयुत्तो, दिट्ठानुसयेन अनुसटो, दिट्ठिसन्तापेन सन्तप्पति, दिट्ठिपरिळाहेन परिडय्हति.
“जातिया अनुगतो, जराय अनुसटो, ब्याधिना अभिभूतो, मरणेन अब्भाहतो, दुक्खे पतिट्ठितो.
“तण्हाय उड्डितो, जरापाकारपरिक्खित्तो, मच्चुपासेन परिक्खित्तो, महाबन्धनबद्धो, रागबन्धनेन दोसमोहमानदिट्ठिकिलेसदुच्चरितबन्धनेन बद्धो, महासम्बाधप्पटिपन्नो, महापलिबोधेन पलिबुद्धो, महापपाते पतितो, महाकन्तारप्पटिपन्नो, महासंसारप्पटिपन्नो, महाविदुग्गे सम्परिवत्तति, महापलिपे पलिपन्नो.
“अब्भाहतो लोकसन्निवासो, आदित्तो लोकसन्निवासो रागग्गिना दोसग्गिना मोहग्गिना जातिया जराय मरणेन सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, उन्नीतको लोकसन्निवासो हञ्ञति निच्चमताणो पत्तदण्डो तक्करो, वज्जबन्धनबद्धो आघातनपच्चुपट्ठितो, अनाथो लोकसन्निवासो परमकारुञ्ञप्पत्तो, दुक्खाभितुन्नो चिररत्तं पीळितो, गधितो निच्चं पिपासितो.
“अन्धो अचक्खुको, हतनेत्तो अपरिणायको, विपथपक्खन्दो अञ्जसापरद्धो, महोघपक्खन्दो.
“द्वीहि दिट्ठिगतेहि परियुट्ठितो, तीहि दुच्चरितेहि विप्पटिपन्नो, चतूहि योगेहि योजितो, चतूहि गन्थेहि गन्थितो, चतूहि उपादानेहि उपादियति, पञ्चगतिसमारुळ्हो, पञ्चहि कामगुणेहि रज्जति, पञ्चहि नीवरणेहि ओत्थटो, छहि विवादमूलेहि विवदति, छहि तण्हाकायेहि रज्जति, छहि दिट्ठिगतेहि परियुट्ठितो, सत्तहि अनुसयेहि अनुसटो, सत्तहि सञ्ञोजनेहि संयुत्तो, सत्तहि मानेहि उन्नतो, अट्ठहि लोकधम्मेहि सम्परिवत्तति, अट्ठहि मिच्छत्तेहि निय्यातो, अट्ठहि पुरिसदोसेहि दुस्सति, नवहि आघातवत्थूहि आघातितो, नवविधमानेहि उन्नतो, नवहि तण्हामूलकेहि धम्मेहि रज्जति, दसहि किलेसवत्थूहि किलिस्सति, दसहि आघातवत्थूहि आघातितो, दसहि अकुसलकम्मपथेहि समन्नागतो, दसहि संयोजनेहि संयुत्तो, दसहि मिच्छत्तेहि निय्यातो, दसवत्थुकाय मिच्छादिट्ठिया समन्नागतो, दसवत्थुकाय अन्तग्गाहिकाय दिट्ठिया समन्नागतो, अट्ठसततण्हापपञ्चेहि पपञ्चितो, द्वासट्ठिया दिट्ठिगतेहि परियुट्ठितो, लोकसन्निवासोति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमति.
“अहञ्चम्हि तिण्णो, लोको च अतिण्णो. अहञ्चम्हि मुत्तो, लोको च अमुत्तो. अहञ्चम्हि दन्तो, लोको च अदन्तो. अहञ्चम्हि सन्तो, लोको च असन्तो. अहञ्चम्हि अस्सत्थो, लोको च अनस्सत्थो. अहञ्चम्हि परिनिब्बुतो, लोको च अपरिनिब्बुतो. पहोमि ख्वाहं तिण्णो तारेतुं, मुत्तो मोचेतुं, दन्तो दमेतुं, सन्तो समेतुं, अस्सत्थो अस्सासेतुं, परिनिब्बुतो परिनिब्बापेतुन्ति पस्सन्तानं बुद्धानं भगवन्तानं सत्तेसु महाकरुणा ओक्कमती”ति (पटि. म. 1.117-118).
एवं एकूननवुतिया आकारेहि विभजनं कतं. यं पन यावता धम्मधातुया यत्तकं ञातब्बं सङ्खतासङ्खतादिकस्स सब्बस्स परोपदेसनिरपेक्खं सब्बाकारेन पटिविज्झनसमत्थं आकङ्खमत्तप्पटिबद्धवुत्ति-अनञ्ञसाधारणं भगवतो ञाणं सब्बथा अनवसेससङ्खतासङ्खतसम्मुतिसच्चावबोधतो सब्बञ्ञुतञ्ञाणं तत्थावरणाभावतो निस्सङ्गप्पवत्तिमुपादाय अनावरणञाणन्ति वुच्चति. एकमेव हि तं ञाणं विसयप्पवत्तिमुखेन अञ्ञेहि असाधारणभावदस्सनत्थं दुविधेन उद्दिट्ठं. अञ्ञथा सब्बञ्ञुतानावरणञाणानं साधारणता सब्बविसयता आपज्जेय्युं, न च तं युत्तं किञ्चापि इमाय युत्तिया. अयञ्हेत्थ पाळि–
“सब्बं सङ्खतमसङ्खतं अनवसेसं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाणं. अतीतं सब्बं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाणं. अनागतं सब्बं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाणं. पच्चुप्पन्नं सब्बं जानातीति सब्बञ्ञुतञ्ञाणं, तत्थ आवरणं नत्थीति अनावरणञाणन्”ति (पटि. म. 1.119-120) वित्थारो.
एवमेतानि भगवतो छ-असाधारणञाणानि अविपरीताकारप्पवत्तिया यथासकविसयस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो. तथा– “सत्तिमे, भिक्खवे, बोज्झङ्गा– सतिसम्बोज्झङ्गो, धम्मविचयसम्बोज्झङ्गो, वीरियसम्बोज्झङ्गो, पीतिसम्बोज्झङ्गो, पस्सद्धिसम्बोज्झङ्गो, समाधिसम्बोज्झङ्गो, उपेक्खासम्बोज्झङ्गो”ति (पटि. म. 2.17; सं. नि. 5.185) एवं सरूपतो, “यायं लोकुत्तरमग्गक्खणे उप्पज्जमाना लीनुद्धच्चपतिट्ठानायूहनकामसुखल्लिकत्तकिलमथानुयोग-उच्छेदसस्सताभिनिवेसादीनं अनेकेसं उपद्दवानं पटिपक्खभूता सति-आदिभेदा धम्मसामग्गी, याय अरियसावको बुज्झति किलेसनिद्दाय उट्ठहति, चत्तारि वा अरियसच्चानि पटिविज्झति, निब्बानमेव वा सच्छिकरोतीति, सा धम्मसामग्गी बोधीति वुच्चति. तस्सा ‘बोधिया अङ्गाति बोज्झङ्गा, अरियसावको वा यथावुत्ताय धम्मसामग्गिया बुज्झतीति कत्वा बोधीति वुच्चति, तस्स बोधिस्स अङ्गातिपि बोज्झङ्गा”ति एवं सामञ्ञलक्खणतो. “उपट्ठानलक्खणो सतिसम्बोज्झङ्गो, पविचयलक्खणो धम्मविचयसम्बोज्झङ्गो, पग्गहलक्खणो वीरियसम्बोज्झङ्गो, फरणलक्खणो पीतिसम्बोज्झङ्गो, उपसमलक्खणो पस्सद्धिसम्बोज्झङ्गो, अविक्खेपलक्खणो समाधिसम्बोज्झङ्गो, पटिसङ्खानलक्खणो उपेक्खासम्बोज्झङ्गो”ति एवं विसेसलक्खणतो. “तत्थ कतमो सतिसम्बोज्झङ्गो? इध, भिक्खु सतिमा होति परमेन सतिनेपक्केन समन्नागतो, चिरकतम्पि चिरभासितम्पि सरिता होति अनुस्सरिता”ति-आदिना (विभ. 467) सत्तन्नं बोज्झङ्गानं अञ्ञमञ्ञोपकारवसेन एकक्खणे पवत्तिदस्सनतो, “तत्थ कतमो सतिसम्बोज्झङ्गो? अत्थि अज्झत्तं, भिक्खवे, धम्मेसु सति, अत्थि बहिद्धा धम्मेसु सती”ति-आदिना तेसं विसयविभागेन पवत्तिदस्सनतो. “तत्थ कतमो सतिसम्बोज्झङ्गो? इध, भिक्खवे, भिक्खु सतिसम्बोज्झङ्गं भावेति विवेकनिस्सितं विरागनिस्सितं निरोधनिस्सितं वोस्सग्गपरिणामिन्”ति-आदिना (विभ. 471) भावनाविधिदस्सनतो. “तत्थ कतमे सत्त बोज्झङ्गा? इध भिक्खु यस्मिं समये लोकुत्तरं झानं भावेति…पे… तस्मिं समये सत्त बोज्झङ्गा होन्ति सतिसम्बोज्झङ्गो…पे… उपेक्खासम्बोज्झङ्गो. तत्थ कतमो सतिसम्बोज्झङ्गो? या सति…पे… अनुस्सती”ति-आदिना (विभ. 478-479) छन्नवुतिया नयसहस्सविभागेहीति एवं नानाकारतो पवत्तानि भगवतो सम्बोज्झङ्गविभावनञाणानि तस्स तस्स अत्थस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.