कथं तथाय गतोति तथागतो? याय महाकरुणाय लोकनाथो महादुक्खसम्बाधप्पटिपन्नं सत्तनिकायं दिस्वा “तस्स नत्थञ्ञो कोचि पटिस्सरणं, अहमेव नमितो संसारदुक्खतो मुत्तो मोचेस्सामी”ति समुस्साहितमानसो महाभिनीहारमकासि. कत्वा च यथापणिधानं सकललोकहितसम्पादनाय उस्सुक्कमापन्नो अत्तनो कायजीवितनिरपेक्खो परेसं सोतपथागमनमत्तेनपि चित्तुत्राससमुप्पादिका अतिदुक्करा दुक्करचरिया समाचरन्तो यथा महाबोधिया पटिपत्ति हानभागिया संकिलेसभागिया ठितिभागिया वा न होति, अथ खो उत्तरुत्तरि विसेसभागियाव होति, तथा पटिपज्जमानो अनुपुब्बेन निरवसेसे बोधिसम्भारे सम्पादेत्वा अभिसम्बोधिं पापुणि. ततो परञ्च तायेव महाकरुणाय सञ्चोदितमानसो पविवेकरतिं परमञ्च सन्तं विमोक्खसुखं पहाय बालजनबहुले लोके तेहि समुप्पादितं सम्मानावमानविप्पकारं अगणेत्वा विनेय्यजनस्स विनयनेन निरवसेसं बुद्धकिच्चं निट्ठपेसि. तत्थ यो भगवतो सत्तेसु महाकरुणाय समोक्कमनाकारो, सो परतो आविभविस्सति. यथा च बुद्धभूतस्स लोकनाथस्स सत्तेसु महाकरुणा, एवं बोधिसत्तभूतस्सपि महाभिनीहारकालादीसूति सब्बत्थ सब्बदा च एकसदिसताय तथा अवितथा अनञ्ञथा, तस्मा तीसुपि अवत्थासु सब्बसत्तेसु समानरसाय तथाय महाकरुणाय सकललोकहिताय गतो पटिपन्नोति तथागतो. एवं तथाय गतोति तथागतो.
कथं तथानि आगतोति तथागतो? तथानि नाम चत्तारि अरियमग्गञाणानि. तानि हि इदं दुक्खं, अयं दुक्खसमुदयो, अयं दुक्खनिरोधो, अयं दुक्खनिरोधगामिनी पटिपदाति एवं सब्बञेय्यधम्मसङ्गाहकानं पवत्तिनिवत्तितदुभयहेतुभूतानं चतुन्नं अरियसच्चानं दुक्खस्स पीळनट्ठो सङ्खतट्ठो सन्तापट्ठो विपरिणामट्ठो, समुदयस्स आयूहनट्ठो निदानट्ठो संयोगट्ठो पलिबोधट्ठो, निरोधस्स निस्सरणट्ठो विवेकट्ठो असङ्खतट्ठो अमतट्ठो, मग्गस्स निय्यानट्ठो हेत्वट्ठो दस्सनट्ठो आधिपतेय्यट्ठोति-आदीनं तब्बिभागानञ्च यथाभूतसभावावबोधविबन्धकस्स संकिलेसपक्खस्स समुच्छिन्दनेन पटिलद्धाय तत्थ असम्मोहाभिसमयसङ्खाताय अविपरीताकारप्पवत्तिया धम्मानं सभावसरसलक्खणस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि, तानि भगवा अनञ्ञनेय्यो सयमेव आगतो अधिगतो, तस्मा तथानि आगतोति तथागतो.
यथा च मग्गञाणानि, एवं भगवतो तीसु कालेसु अप्पटिहतञाणानि चतुपटिसम्भिदाञाणानि चतुवेसारज्जञाणानि पञ्चगतिपरिच्छेदञाणानि छ-असाधारणञाणानि सत्तबोज्झङ्गविभावनञाणानि अट्ठमग्गङ्गविभावनञाणानि नवानुपुब्बविहारसमापत्तिञाणानि दसबलञाणानि च तथभावे वेदितब्बानि.
तत्रायं विभावना– यञ्हि किञ्चि अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं हीनादिभेदभिन्नासु अतीतासु खन्धायतनधातूसु सभावकिच्चादि अवत्थाविसेसादि खन्धप्पटिबद्धनामगोत्तादि च जानितब्बं. अनिन्द्रियबद्धेसु च अतिसुखुमतिरोहितविदूरदेसेसुपि रूपधम्मेसु यो तंतंपच्चयविसेसेहि सद्धिं पच्चयुप्पन्नानं वण्णसण्ठानगन्धरसफस्सादिविसेसो, तत्थ सब्बत्थेव हत्थतले ठपित-आमलके विय पच्चक्खतो अप्पटिहतं भगवतो ञाणं पवत्तति, तथा अनागतासु पच्चुप्पन्नासु चाति इमानि तीसु कालेसु अप्पटिहतञाणानि नाम. यथाह–
“अतीतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, अनागतंसे बुद्धस्स भगवतो अप्पटिहतं ञाणं, पच्चुप्पन्नंसे बुद्धस्स भगवतो अप्पटिहतं ञाणन्”ति (पटि. म. 3.5).
तानि पनेतानि तत्थ तत्थ धम्मानं सभावसरसलक्खणस्स अविसंवादनतो तथानि अवितथानि अनञ्ञथानि, तानि भगवा सयम्भूञाणेन अधिगञ्छीति. एवम्पि तथानि आगतोति तथागतो.
तथा अत्थप्पटिसम्भिदा धम्मप्पटिसम्भिदा निरुत्तिप्पटिसम्भिदा पटिभानप्पटिसम्भिदाति चतस्सो पटिसम्भिदा. तत्थ अत्थप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं अत्थप्पभेदगतं ञाणं अत्थप्पटिसम्भिदा. धम्मप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं धम्मप्पभेदगतं ञाणं धम्मप्पटिसम्भिदा. निरुत्तिप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं निरुत्ताभिलापे पभेदगतं ञाणं निरुत्तिप्पटिसम्भिदा. पटिभानप्पभेदस्स सल्लक्खणविभावनववत्थानकरणसमत्थं पटिभानप्पभेदगतं ञाणं पटिभानप्पटिसम्भिदा. वुत्तञ्हेतं–
“अत्थे ञाणं अत्थप्पटिसम्भिदा, धम्मे ञाणं धम्मप्पटिसम्भिदा, तत्र धम्मनिरुत्ताभिलापे ञाणं निरुत्तिप्पटिसम्भिदा, ञाणेसु ञाणं पटिभानप्पटिसम्भिदा”ति (विभ. 718-721).
एत्थ च हेतु-अनुसारेन अरणीयतो अधिगन्तब्बतो च सङ्खेपतो हेतुफलं अत्थो नाम. पभेदतो पन यं किञ्चि पच्चयुप्पन्नं, निब्बानं भासितत्थो, विपाको, किरियाति इमे पञ्च धम्मा अत्थो. तं अत्थं पच्चवेक्खन्तस्स तस्मिं अत्थे पभेदगतं ञाणं अत्थप्पटिसम्भिदा. धम्मोति सङ्खेपतो पच्चयो. सो हि यस्मा तं तं अत्थं विदहति पवत्तेति चेव पापेति च, तस्मा धम्मोति वुच्चति, पभेदतो पन यो कोचि फलनिब्बत्तनको हेतु अरियमग्गो भासितं कुसलं अकुसलन्ति इमे पञ्च धम्मा धम्मो, तं धम्मं पच्चवेक्खन्तस्स तस्मिं धम्मे पभेदगतं ञाणं धम्मप्पटिसम्भिदा. वुत्तम्पि चेतं–
“दुक्खे ञाणं अत्थप्पटिसम्भिदा, दुक्खसमुदये ञाणं धम्मप्पटिसम्भिदा, दुक्खनिरोधे ञाणं अत्थप्पटिसम्भिदा, दुक्खनिरोधगामिनिया पटिपदाय ञाणं धम्मप्पटिसम्भिदा”ति (विभ. 719).
अथ वा हेतुम्हि ञाणं धम्मप्पटिसम्भिदा, हेतुफले ञाणं अत्थप्पटिसम्भिदा. ये धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, इमेसु धम्मेसु ञाणं अत्थप्पटिसम्भिदा. यम्हा धम्मा ते धम्मा जाता भूता सञ्जाता निब्बत्ता अभिनिब्बत्ता पातुभूता, तेसु धम्मेसु ञाणं धम्मप्पटिसम्भिदा. जरामरणे ञाणं अत्थप्पटिसम्भिदा, जरामरणसमुदये ञाणं धम्मप्पटिसम्भिदा. जरामरणनिरोधे ञाणं अत्थप्पटिसम्भिदा, जरामरणनिरोधगामिनिया पटिपदाय ञाणं धम्मप्पटिसम्भिदा. जातिया, भवे, उपादाने, तण्हाय, वेदनाय, फस्से, सळायतने, नामरूपे, विञ्ञाणे, सङ्खारेसु ञाणं अत्थप्पटिसम्भिदा, सङ्खारसमुदये ञाणं धम्मप्पटिसम्भिदा. सङ्खारनिरोधे ञाणं अत्थप्पटिसम्भिदा, सङ्खारनिरोधगामिनिया पटिपदाय ञाणं धम्मप्पटिसम्भिदा.
“इध भिक्खु धम्मं जानाति सुत्तं गेय्यं…पे… वेदल्लं, अयं वुच्चति धम्मप्पटिसम्भिदा. सो तस्स तस्सेव भासितस्स अत्थं जानाति ‘अयं इमस्स भासितस्स अत्थो, अयं इमस्स भासितस्स अत्थो’ति, अयं वुच्चति अत्थप्पटिसम्भिदा.
“कतमे धम्मा कुसला? यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं रूपारम्मणं वा…पे… धम्मारम्मणं वा यं यं वा पनारब्भ, तस्मिं समये फस्सो होति…पे… अविक्खेपो होति…पे… इमे धम्मा कुसला. इमेसु धम्मेसु ञाणं धम्मप्पटिसम्भिदा, तेसं विपाके ञाणं अत्थप्पटिसम्भिदा”ति-आदि (विभ. 724-725) वित्थारो.
या पनेतस्मिं अत्थे च धम्मे च सभावनिरुत्ति अब्यभिचारवोहारो अभिलापो, तस्मिं सभावनिरुत्ताभिलापे मागधिकाय सब्बसत्तानं मूलभासाय “अयं सभावनिरुत्ति, अयं असभावनिरुत्ती”ति पभेदगतं ञाणं निरुत्तिप्पटिसम्भिदा. यथावुत्तेसु तेसु ञाणेसु गोचरकिच्चतो वित्थारतो पवत्तं सब्बम्पि तं ञाणं आरम्मणं कत्वा पच्चवेक्खन्तस्स तस्मिं ञाणे पभेदगतं ञाणं पटिभानप्पटिसम्भिदा. इति इमानि चत्तारि पटिसम्भिदाञाणानि सयमेव भगवता अधिगतानि अत्थधम्मादिके तस्मिं तस्मिं अत्तनो विसये अविसंवादनवसेन अविपरीताकारप्पवत्तिया तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.
तथा यंकिञ्चि ञेय्यं नाम, सब्बं तं भगवता सब्बाकारेन ञातं दिट्ठं अधिगतं अभिसम्बुद्धं. तथा हिस्स अभिञ्ञेय्या धम्मा अभिञ्ञेय्यतो बुद्धा, परिञ्ञेय्या धम्मा परिञ्ञेय्यतो, पहातब्बा धम्मा पहातब्बतो, सच्छिकातब्बा धम्मा सच्छिकातब्बतो, भावेतब्बा धम्मा भावेतब्बतो, यतो नं कोचि समणो वा ब्राह्मणो वा देवो वा मारो वा ब्रह्मा वा “इमे नाम ते धम्मा अनभिसम्बुद्धा”ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि.
यंकिञ्चि पहातब्बं नाम, सब्बं तं भगवतो अनवसेसतो बोधिमूलेयेव पहीनं अनुप्पत्तिधम्मं न तस्स पहानाय उत्तरि करणीयं अत्थि. तथा हिस्स लोभदोसमोहविपरीतमनसिकार-अहिरिकानोत्तप्पथिनमिद्धकोधूपनाह- मक्खपलास-इस्सामच्छरियमायासाठेय्यथम्भसारम्भमानातिमानमदप्पमादतिविधा- कुसलमूलदुच्चरितविसमविपरीतसञ्ञा- मलवितक्कपपञ्च-एसनातण्हाचतुब्बिधविपरियेस-आसवगन्थ- ओघयोगागतितण्हुपादानपञ्चाभिनन्दननीवरणचेतोखिलचेतसोविनिबन्ध- छविवादमूलसत्तानुसय-अट्ठमिच्छत्तनव-आघातवत्थुतण्हा- मूलकदस-अकुसलकम्मपथ-एकवीसति अनेसनद्वासट्ठिदिट्ठिगत-अट्ठसततण्हाविचरितादिप्पभेदं दियड्ढकिलेससहस्सं सह वासनाय पहीनं समुच्छिन्नं समूहतं, यतो नं कोचि समणो वा…पे… ब्रह्मा वा “इमे नाम ते किलेसा अप्पहीना”ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि.
ये चिमे भगवता कम्मविपाककिलेसूपवाद-आणावीतिक्कमप्पभेदा अन्तरायिका वुत्ता, अलमेव ते पटिसेवतो एकन्तेन अन्तरायाय. यतो नं कोचि समणो वा…पे… ब्रह्मा वा “नालं ते पटिसेवतो अन्तरायाया”ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थि.
यो च भगवता निरवसेसवट्टदुक्खनिस्सरणाय सीलसमाधिपञ्ञाय सङ्गहो सत्तकोट्ठासिको सत्ततिंसप्पभेदो अरियमग्गपुब्बङ्गमो अनुत्तरो निय्यानिको धम्मो देसितो, सो एकन्तेनेव निय्याति, पटिपन्नस्स वट्टदुक्खतो मोक्खाय होति, यतो नं कोचि समणो वा…पे… ब्रह्मा वा “निय्यानिको धम्मोति तया देसितो न निय्याती”ति सह धम्मेन अनुयुञ्जितुं समत्थो नत्थीति. वुत्तञ्हेतं– “सम्मासम्बुद्धस्स ते पटिजानतो इमे धम्मा अनभिसम्बुद्धा”ति (म. नि. 1.150) वित्थारो. एवमेतानि अत्तनो ञाणप्पहानदेसनाविसेसानं अवितथभावावबोधनतो अविपरीताकारप्पवत्तितानि भगवतो चतुवेसारज्जञाणानि तथानि अवितथानि अनञ्ञथानि. एवम्पि भगवा तथानि आगतोति तथागतो.
तथा निरयगति, तिरच्छानगति, पेतगति, मनुस्सगति, देवगतीति पञ्च गतियो, तासु सञ्जीवादयो अट्ठ महानिरया, कुक्कुळादयो सोळस उस्सदनिरया, लोकन्तरिकनिरयोति सब्बेपिमे एकन्तदुक्खताय निरस्सादट्ठेन निरया, यथाकम्मुना गन्तब्बतो गति चाति निरयगति, तिब्बन्धकारसीतनरकापि एतेस्वेव अन्तोगधा. किमिकीटसरीसपपक्खिसोणसिङ्गालादयो तिरियं अञ्छितभावेन तिरच्छाना, ते एव गतीति तिरच्छानगति. खुप्पिपासितत्ता परदत्तूपजीविनिज्झामतण्हिकादयो दुक्खबहुलताय पाकटसुखतो इता विगताति पेता, ते एव गतीति पेतगति, कालकञ्चिकादि-असुरापि एतेस्वेवन्तोगधा. परित्तदीपवासीहि सद्धिं जम्बुदीपादिचतुमहादीपवासिनो मनसो उस्सन्नताय मनुस्सा, ते एव गतीति मनुस्सगति. चातुमहाराजिकतो पट्ठाय याव नेवसञ्ञानासञ्ञायतनूपगाति इमे छब्बीसति देवनिकाया दिब्बन्ति अत्तनो इद्धानुभावेन कीळन्ति जोतन्ति चाति देवा, ते एव गतीति देवगति.