तथागतस्साति अट्ठहि कारणेहि भगवा तथागतो– तथा आगतोति तथागतो, तथा गतोति तथागतो, तथलक्खणं आगतोति तथागतो, तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो, तथदस्सिताय तथागतो, तथवादिताय तथागतो, तथाकारिताय तथागतो, अभिभवनट्ठेन तथागतो.
कथं भगवा तथा आगतोति तथागतो? यथा सब्बलोकहिताय उस्सुक्कमापन्ना पुरिमका सम्मासम्बुद्धा आगताति. किं वुत्तं होति? येन अभिनीहारेन ते भगवन्तो आगता, तेन अट्ठगुणसमन्नागतेन अयम्पि भगवा आगतो. यथा च ते भगवन्तो दानपारमिं पूरेत्वा सीलनेक्खम्मपञ्ञावीरियखन्तिसच्च-अधिट्ठानमेत्ता-उपेक्खापारमीति इमा दस पारमियो, दस उपपारमियो, दस परमत्थपारमियोति समतिंस पारमियो पूरेत्वा पञ्च महापरिच्चागे परिच्चजित्वा पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो पूरेत्वा बुद्धिचरियाय कोटिं पत्वा आगता, तथा अयम्पि भगवा आगतो. यथा च ते भगवन्तो चत्तारो सतिपट्ठाने…पे… अरियं अट्ठङ्गिकं मग्गं भावेत्वा ब्रूहेत्वा आगता, तथा अयम्पि भगवा आगतो. एवं तथा आगतोति तथागतो.
कथं तथा गतोति तथागतो? यथा सम्पतिजाता ते भगवन्तो समेहि पादेहि पथवियं पतिट्ठाय उत्तराभिमुखा सत्तपदवीतिहारेन गता, सेतच्छत्ते धारियमाने सब्बाव दिसा अनुविलोकेसुं, आसभिञ्च वाचं भासिंसु लोके अत्तनो जेट्ठसेट्ठभावं पकासेन्ता, तञ्च नेसं गमनं तथं अहोसि अवितथं अनेकेसं विसेसाधिगमानं पुब्बनिमित्तभावेन, तथा अयम्पि भगवा गतो, तञ्चस्स गमनं कथं अहोसि अवितथं तेसञ्ञेव विसेसाधिगमानं पुब्बनिमित्तभावेन. एवं तथा गतोति तथागतो.
यथा वा ते भगवन्तो नेक्खम्मेन कामच्छन्दं पहाय गता, अब्यापादेन ब्यापादं, आलोकसञ्ञाय थिनमिद्धं, अविक्खेपेन उद्धच्चकुक्कुच्चं, धम्मववत्थानेन विचिकिच्छं पहाय गता, ञाणेन अविज्जं पदालेत्वा, पामोज्जेन अरतिं विनोदेत्वा, अट्ठसमापत्तीहि अट्ठारसहि महाविपस्सनाहि चतूहि च अरियमग्गेहि तं तं पटिपक्खं पहाय गता, एवं अयम्पि भगवा गतो. एवम्पि तथा गतोति तथागतो.
कथं तथलक्खणं आगतोति तथागतो? पथवीधातुया कक्खळलक्खणं, आपोधातुया पग्घरणलक्खणं, तेजोधातुया उण्हत्तलक्खणं, वायोधातुया वित्थम्भनलक्खणं, आकासधातुया असम्फुट्ठलक्खणं, रूपस्स रुप्पनलक्खणं, वेदनाय वेदयितलक्खणं, सञ्ञाय सञ्जाननलक्खणं, सङ्खारानं अभिसङ्खरणलक्खणं, विञ्ञाणस्स विजाननलक्खणन्ति एवं पञ्चन्नं खन्धानं, द्वादसन्नं आयतनानं, अट्ठारसन्नं धातूनं, बावीसतिया इन्द्रियानं, चतुन्नं सच्चानं, द्वादसपदिकस्स पच्चयाकारस्स, चतुन्नं सतिपट्ठानानं, चतुन्नं सम्मप्पधानानं, चतुन्नं इद्धिपादानं, पञ्चन्नं इन्द्रियानं, पञ्चन्नं बलानं, सत्तन्नं बोज्झङ्गानं, अरियस्स अट्ठङ्गिकस्स मग्गस्स, सत्तन्नं विसुद्धीनं, अमतोगधस्स निब्बानस्साति एवं तस्स तस्स धम्मस्स यं सभावसरसलक्खणं, तं तथं अवितथं अनञ्ञथं लक्खणं ञाणगतिया आगतो अविरज्झित्वा पत्तो अधिगतोति तथागतो. एवं तथलक्खणं आगतोति तथागतो.
कथं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो? तथधम्मा नाम चत्तारि अरियसच्चानि. यथाह “चत्तारिमानि, भिक्खवे, तथानि अवितथानि अनञ्ञथानि. कतमानि चत्तारि? इदं दुक्खन्ति, भिक्खवे, तथमेतं अवितथमेतं अनञ्ञथमेतन्”ति (सं. नि. 5.1090) वित्थारो. तानि च भगवा अभिसम्बुद्धो, तस्मा तथानं अभिसम्बुद्धत्ता तथागतो.
अपिच जरामरणस्स जातिपच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो…पे… सङ्खारानं अविज्जापच्चयसम्भूतसमुदागतट्ठो तथो अवितथो अनञ्ञथो, तथा अविज्जाय सङ्खारानं पच्चयट्ठो…पे.. जातिया जरामरणस्स पच्चयट्ठो तथो अवितथो अनञ्ञथो, तं सब्बं भगवा अभिसम्बुद्धो, तस्मापि तथानं अभिसम्बुद्धत्ता तथागतो. अभिसम्बुद्धत्थो हि एत्थ गतसद्दोति. एवं तथधम्मे याथावतो अभिसम्बुद्धोति तथागतो.
कथं तथदस्सिताय तथागतो? यं सदेवके…पे… सदेवमनुस्साय पजाय अपरिमाणासु लोकधातूसु अपरिमाणानं सत्तानं चक्खुद्वारे आपाथमागच्छन्तं रूपारम्मणं नाम अत्थि, तं भगवा सब्बाकारतो जानाति पस्सति. एवं जानता पस्सता च तेन तं इट्ठानिट्ठादिवसेन वा दिट्ठसुतमुतविञ्ञातेसु लब्भमानकपदवसेन वा “कतमं तं रूपं रूपायतनं यं रूपं चतुन्नं महाभूतानं उपादाय वण्णनिभा सनिदस्सनं सप्पटिघं नीलं पीतकन्”ति-आदिना (ध. स. 616) नयेन अनेकेहि नामेहि तेरसहि वारेहि द्विपञ्ञासाय नयेहि विभज्जमानं तथमेव होति, वितथं नत्थि. एस नयो सोतद्वारादीसु आपाथमागच्छन्तेसु सद्दादीसु. वुत्तञ्हेतं भगवता–
“यं भिक्खवे, सदेवकस्स लोकस्स…पे… सदेवमनुस्साय दिट्ठं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, तमहं जानामि, तमहं अब्भञ्ञासिं, तं तथागतस्स विदितं, तं तथागतो न उपट्ठासी”ति (a. नि. 4.24).
एवं तथदस्सिताय तथागतो तत्थ तथदस्सी-अत्थे तथागतोति पदसम्भवो वेदितब्बो.
कथं तथवादिताय तथागतो? यं रत्तिं भगवा अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, एत्थन्तरे पञ्चचत्तालीसवस्सपरिमाणकालं यं भगवता भासितं लपितं सुत्तगेय्यादि, सब्बं तं परिसुद्धं परिपुण्णं रागमदादिनिम्मथनं एकसदिसं तथं अवितथं. तेनाह–
“यञ्च, चुन्द, रत्तिं तथागतो अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झति, यञ्च रत्तिं अनुपादिसेसाय निब्बानधातुया परिनिब्बायति, यं एतस्मिं अन्तरे भासति लपति निद्दिसति, सब्बं तं तथेव होति, नो अञ्ञथा, तस्मा ‘तथागतो’ति वुच्चती”ति (दी. नि. 3.188).
गद-अत्थो एत्थ गतसद्दो. एवं तथवादिताय तथागतो.
अपिच आगदनं आगदो, वचनन्ति अत्थो. तथो अवितथो अविपरीतो आगदो अस्साति दकारस्स तकारं कत्वा तथागतोति एवमेत्थ पदसिद्धि वेदितब्बा.
कथं तथाकारिताय तथागतो? भगवतो हि वाचाय कायो अनुलोमेति, कायस्सपि वाचा, तस्मा यथावादी तथाकारी, यथाकारी तथावादी च होति. एवंभूतस्स चस्स यथावाचा, कायोपि तथा गतो पवत्तोति अत्थो. यथा च कायो, वाचापि तथा गता पवत्ताति तथागतो. तेनाह–
“यथावादी भिक्खवे, तथागतो तथाकारी, यथाकारी तथावादी. इति यथावादी तथाकारी, यथाकारी तथावादी. तस्मा ‘तथागतो’ति वुच्चती”ति (a. नि. 4.23).
एवं तथाकारिताय तथागतो.
कथं अभिभवनट्ठेन तथागतो? यस्मा उपरि भवग्गं हेट्ठा अवीचिं परियन्तं करित्वा तिरियं अपरिमाणासु लोकधातूसु सब्बसत्ते अभिभवति सीलेनपि समाधिनापि पञ्ञायपि विमुत्तियापि विमुत्तिञाणदस्सनेनपि न तस्स तुला वा पमाणं वा अत्थि, अथ खो अतुलो अप्पमेय्यो अनुत्तरो देवदेवो सक्कानं अतिसक्को, ब्रह्मानं अतिब्रह्मा सब्बसत्तुत्तमो, तस्मा तथागतो. तेनाह–
“सदेवके, भिक्खवे, लोके…पे… सदेवमनुस्साय तथागतो अभिभू अनभिभूतो अञ्ञदत्थुदसो वसवत्ति, तस्मा ‘तथागतो’ति वुच्चती”ति (a. नि. 4.23).
तत्रायं पदसिद्धि– अगदो विय अगदो, देसनाविलासो चेव पुञ्ञुस्सयो च. तेन सो महानुभावो भिसक्को विय दिब्बागदेन सप्पे सब्बपरप्पवादिनो सदेवकञ्च लोकं अभिभवति. इति सब्बलोकाभिभवने तथो अवितथो अविपरीतो यथावुत्तोव अगदो एतस्साति दकारस्स तकारं कत्वा तथागतोति वेदितब्बो. एवं अभिभवनट्ठेन तथागतो.
अपिच तथाय गतोति तथागतो, तथं गतोति तथागतो. तत्थ सकललोकं तीरणपरिञ्ञाय तथाय गतो अवगतोति तथागतो. लोकसमुदयं पहानपरिञ्ञाय तथाय गतो अतीतोति तथागतो. लोकनिरोधं सच्छिकिरियाय तथाय गतो अधिगतोति तथागतो. लोकनिरोधगामिनिं पटिपदं तथं गतो पटिपन्नोति तथागतो. वुत्तञ्हेतं भगवता–
“लोको, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकस्मा तथागतो विसंयुत्तो. लोकसमुदयो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकसमुदयो तथागतस्स पहीनो, लोकनिरोधो, भिक्खवे, तथागतेन अभिसम्बुद्धो, लोकनिरोधो तथागतस्स सच्छिकतो. लोकनिरोधगामिनी पटिपदा भिक्खवे, तथागतेन अभिसम्बुद्धा लोकनिरोधगामिनी पटिपदा तथागतस्स भाविता. यं, भिक्खवे सदेवकस्स लोकस्स…पे… सब्बं तं तथागतेन अभिसम्बुद्धं. तस्मा ‘तथागतो’ति वुच्चती”ति (a. नि. 4.23).
अपरेहिपि अट्ठहि कारणेहि भगवा तथागतो– तथाय आगतोति तथागतो, तथाय गतोति तथागतो, तथानि आगतोति तथागतो, तथा गतोति तथागतो, तथाविधोति तथागतो, तथा पवत्तितोति तथागतो, तथेहि अगतोति तथागतो, तथा गतभावेन तथागतो.
कथं तथाय आगतोति तथागतो? या सा भगवता सुमेधभूतेन दीपङ्करदसबलस्स पादमूले–
“मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं,
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती”ति. (बु. वं. 2.59)–

एवं वुत्तं अट्ठङ्गसमन्नागतं अभिनीहारं सम्पादेन्तेन “अहं सदेवकं लोकं तिण्णो तारेस्सामि, मुत्तो मोचेस्सामि, दन्तो दमेस्सामि, सन्तो समेस्सामि, अस्सत्थो अस्सासेस्सामि, परिनिब्बुतो परिनिब्बापेस्सामि, बुद्धो बोधेस्सामी”ति महापटिञ्ञा पवत्तिता. वुत्तञ्हेतं–

“किं मे एकेन तिण्णेन, पुरिसेन थामदस्सिना;
सब्बञ्ञुतं पापुणित्वा, सन्तारेस्सं सदेवकं.
“इमिना मे अधिकारेन, कतेन पुरिसुत्तमे;
सब्बञ्ञुतं पापुणित्वा, तारेमि जनतं बहुं.
“संसारसोतं छिन्दित्वा, विद्धंसेत्वा तयो भवे;
धम्मनावं समारुय्ह, सन्तारेस्सं सदेवकं.
“किं मे अञ्ञातवेसेन, धम्मं सच्छिकतेनिध;
सब्बञ्ञुतं पापुणित्वा, बुद्धो हेस्सं सदेवके”ति. (बु. वं. 2.55-58).
तं पनेतं महापटिञ्ञं सकलस्सापि बुद्धकरधम्मसमुदायस्स पविचय पच्चवेक्खणसमादानानं कारणभूतं अविसंवादेत्वा लोकनायको यस्मा महाकप्पानं सतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि सक्कच्चं निरन्तरं निरवसेसतो दानपारमि-आदयो समतिंसपारमियो पूरेत्वा, अङ्गपरिच्चागादयो पञ्च महापरिच्चागे परिच्चजित्वा, सच्चाधिट्ठानादीनि चत्तारि अधिट्ठानानि परिब्रूहेत्वा, पुञ्ञञाणसम्भारे सम्भरित्वा, पुब्बयोगपुब्बचरियधम्मक्खानञातत्थचरियादयो उक्कंसापेत्वा, बुद्धिचरियं परमकोटिं पापेत्वा, अनुत्तरं सम्मासम्बोधिं अभिसम्बुज्झि, तस्मा तस्सेव सा महापटिञ्ञा तथा अवितथा अनञ्ञथा, न तस्स वालग्गमत्तम्पि वितथं अत्थि. तथा हि दीपङ्करदसबलो कोण्डञ्ञो मङ्गलो…पे… कस्सपो भगवाति इमे चतुवीसति सम्मासम्बुद्धा पटिपाटिया उप्पन्ना “बुद्धो भविस्सती”ति ब्याकरिंसु. एवं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो ये ते कताभिनीहारेहि बोधिसत्तेहि लद्धब्बा आनिसंसा, ते लभित्वाव आगतोति ताय यथावुत्ताय महापटिञ्ञाय तथाय अभिसम्बुद्धभावं आगतो अधिगतोति तथागतो. एवं तथाय आगतोति तथागतो.