8. सुप्पवासासुत्तवण्णना

18. अट्ठमे कुण्डिकायन्ति एवंनामके कोलियानं नगरे. कुण्डधानवनेति तस्स नगरस्स अविदूरे कुण्डधानसङ्खाते वने.
पुब्बे किर कुण्डो नाम एको यक्खो तस्मिं वनसण्डे वासं कप्पेसि, कुण्डधानमिस्सकेन च बलिकम्मेन तुस्सतीति तस्स तथा तत्थ बलिं उपहरन्ति, तेनेतं वनसण्डं कुण्डधानवनन्त्वेव पञ्ञायित्थ. तस्स अविदूरे एका गामपतिका अहोसि, सापि तस्स यक्खस्स आणापवत्तिट्ठाने निविट्ठत्ता तेनेव परिपालितत्ता कुण्डिकाति वोहरीयित्थ अपरभागे तत्थ कोलियराजानो नगरं कारेसुं, तम्पि पुरिमवोहारेन कुण्डिकात्वेव वुच्चति. तस्मिञ्च वनसण्डे कोलियराजानो भगवतो भिक्खुसङ्घस्स च वसनत्थाय विहारं पतिट्ठापेसुं, तम्पि कुण्डधानवनन्त्वेव पञ्ञायित्थ. अथ भगवा जनपदचारिकं चरन्तो अनुक्कमेन तं विहारं पत्वा तत्थ विहासि. तेन वुत्तं– “एकं समयं भगवा कुण्डिकायं विहरति कुण्डधानवने”ति.
सुप्पवासाति तस्सा उपासिकाय नामं. कोलियधीताति कोलियराजपुत्ती. सा हि भगवतो अग्गुपट्ठायिका पणीतदायिकानं साविकानं एतदग्गे ठपिता सोतापन्ना अरियसाविका. यञ्हि किञ्चि भगवतो युत्तरूपं खादनीयं भोजनीयं भेसज्जं वा न तत्थ अञ्ञाहि संविधातब्बं अत्थि, सब्बं तं सयमेव अत्तनो पञ्ञाय विचारेत्वा सक्कच्चं सम्पादेत्वा उपनेति. देवसिकञ्च अट्ठसतं सङ्घभत्तपाटिपुग्गलिकभत्तानि देति. यो कोचि भिक्खु वा भिक्खुनी वा तं कुलं पिण्डाय पविट्ठो रित्तहत्थो न गच्छति. एवं मुत्तचागा पयतपाणी वोस्सग्गरता याचयोगा दानसंविभागरता. अस्सा कुच्छियं पुरिमबुद्धेसु कताधिकारो पच्छिमभविको सावकबोधिसत्तो पटिसन्धिं गण्हि. सा तं गब्भं केनचिदेव पापकम्मेन सत्त वस्सानि कुच्छिना परिहरि, सत्ताहञ्च मूळ्हगब्भा अहोसि. तेन वुत्तं– “सत्त वस्सानि गब्भं धारेति सत्ताहं मूळ्हगब्भा”ति.
तत्थ सत्त वस्सानीति सत्त संवच्छरानि, अच्चन्तसंयोगे च इदं उपयोगवचनं. गब्भं धारेतीति गब्भं वहति, गब्भिनी होतीति अत्थो. सत्ताहं मूळ्हगब्भाति सत्त अहानि ब्याकुलगब्भा. गब्भो हि परिपक्को सम्पज्जमानो विजायनकाले कम्मजवातेहि सञ्चालेत्वा परिवत्तितो उद्धंपादो अधोसिरो हुत्वा योनिमुखाभिमुखो होति, एवं सो कत्थचि अलग्गो बहि निक्खमति. विपज्जमानो पन विपरिवत्तनवसेन योनिमग्गं पिदहित्वा तिरियं निपज्जति, सयमेव वा योनिमग्गो पिदहति, सो तत्थ कम्मजवातेहि अपरापरं परिवत्तमानो ब्याकुलो मूळ्हगब्भोति वुच्चति. तस्सापि सत्त दिवसे एवं अहोसि, तेन वुत्तं “सत्ताहं मूळ्हगब्भा”ति.
अयञ्च गब्भो सीवलित्थेरो. तस्स कथं सत्त वस्सानि गब्भवासदुक्खं, सत्ताहं मूळ्हगब्भभावप्पत्ति, मातु चस्सापि सोतापन्नाय अरियसाविकाय तथा दुक्खानुभवनं जातन्ति? वुच्चते– अतीते कासिकराजे बाराणसियं रज्जं कारेन्ते एको कोसलराजा महन्तेन बलेनागन्त्वा बाराणसिं गहेत्वा तं राजानं मारेत्वा तस्स अग्गमहेसिं अत्तनो अग्गमहेसिं अकासि. बाराणसिरञ्ञो पन पुत्तो पितु मरणकाले निद्धमनद्वारेन पलायित्वा अत्तनो ञातिमित्तबन्धवे एकज्झं कत्वा अनुक्कमेन बलं संहरित्वा बाराणसिं आगन्त्वा अविदूरे महन्तं खन्धावारं बन्धित्वा तस्स रञ्ञो पण्णं पेसेसि “रज्जं वा देतु, युद्धं वा”ति राजकुमारस्स माता सासनं सुत्वा “युद्धेन कम्मं नत्थि, सब्बदिसासु सञ्चारं पच्छिन्दित्वा बाराणसिनगरं परिवारेतु, ततो दारूदकभत्तपरिक्खयेन किलन्ता नगरे मनुस्सा विनाव युद्धेन राजानं गहेत्वा दस्सन्ती”ति पण्णं पेसेसि. सो मातु सासनं सुत्वा चत्तारि महाद्वारानि रक्खन्तो सत्त वस्सानि नगरं उपरुन्धि, नगरे मनुस्सा चूळद्वारेन निक्खमित्वा दारूदकानि आहरन्ति, सब्बकिच्चानि करोन्ति.
अथ राजकुमारस्स माता तं पवत्तिं सुत्वा “बालो मम पुत्तो उपायं न जानाति, गच्छथ, अस्स चूळद्वारानि पिधाय नगरं उपरुन्धतूति वदेथा”ति पुत्तस्स गूळ्हसासनं पहिणि. सो मातु सासनं सुत्वा सत्त दिवसे तथा अकासि. नागरा बहि निक्खमितुं अलभन्ता सत्तमे दिवसे तस्स रञ्ञो सीसं गहेत्वा कुमारस्स अदंसु. कुमारो नगरं पविसित्वा रज्जं अग्गहेसि. सो तदा सत्त वस्सानि नगररुन्धनकम्मनिस्सन्देन एतरहि सत्त वस्सानि मातुकुच्छिसङ्खाताय लोहितकुम्भिया वसि, अवसेसतो पन सत्ताहं नगरूपरुन्धनेन सत्ताहं मूळ्हगब्भभावं आपज्जि. जातकट्ठकथायं पन “सत्त दिवसानि नगरं रुन्धित्वा गहितकम्मनिस्सन्देन सत्तवस्सानि लोहितकुम्भियं वसित्वा सत्ताहं मूळ्हगब्भभावं आपज्जी”ति वुत्तं. यं पन सो पदुमुत्तरसम्मासम्बुद्धपादमूले “लाभीनं अग्गो भवेय्यन्”ति महादानं दत्वा पत्थनं अकासि, यञ्च विपस्सिस्स भगवतो काले नागरेहि सद्धिं सहस्सग्घनिकं गुळदधिं दत्वा पत्थनं अकासि, तस्सानुभावेन लाभीनं अग्गो जातो. सुप्पवासापि “नगरं रुन्धित्वा गण्ह, ताता”ति पेसितभावेन सत्त वस्सानि कुच्छिना गब्भं परिहरित्वा सत्ताहं मूळ्हगब्भाजाता एवं ते मातापुत्ता अत्तनो कम्मस्स अनुरूपं ईदिसं दुक्खं पटिसंवेदिंसु.
तीहि वितक्केहीति रतनत्तयगुणानुस्सतिपटिसंयुत्तेहि तीहि सम्मावितक्केहि. अधिवासेतीति मूळ्हगब्भताय उप्पन्नदुक्खं सहति. सा हि भगवतो सम्बुद्धभावं, अरियसङ्घस्स सुप्पटिपत्तिं, निब्बानस्स च दुक्खनिस्सरणभावं अनुस्सरन्ती अत्तनो उप्पज्जमानदुक्खं अमनसिकरणेनेव अभिभवित्वा खमति. तेन वुत्तं “तीहि वितक्केहि अधिवासेती”ति.
सम्मासम्बुद्धो वताति-आदि तेसं वितक्कानं पवत्ति-आकारदस्सनं. तस्सत्थो– यो भग्यवन्ततादीहि कारणेहि भगवा लोकनाथो सम्मा अविपरीतं सामं सयमेव सब्बधम्मे अहो वत बुद्धो, सो भगवा एवरूपस्स एतरहि मया अनुभवियमानस्स अञ्ञस्स च एवंजातिकस्स सकलस्स वट्टदुक्खस्स पहानाय अच्चन्तं अनुप्पादनिरोधाय धम्मं कथेति, अविपरीतधम्मं कथेति. अविपरीतधम्मदेसनताय हि सत्थु सम्मासम्बोधिसिद्धि. तस्स यथावुत्तगुणस्स भगवतो धम्मस्सवनन्ते जातत्ता सीलदिट्ठिसामञ्ञेन संहतत्ता च सावकसङ्घोति लद्धनामो अट्ठ-अरियपुग्गलसमूहो सुप्पटिपन्नो वत अहो वत सम्मा पटिपन्नो, यो अरियसङ्घो एवरूपस्स ईदिसस्स वट्टदुक्खस्स पहानाय अनुप्पादनिरोधाय अनिवत्तिपटिपदं पटिपन्नो. सुसुखं वत अहो वत सुट्ठु सुखं सब्बसङ्खतनिस्सटं निब्बानं, यस्मिं निब्बाने ईदिसं वट्टदुक्खं न उपलब्भतीति. एत्थ च पटिपज्जमानापि पटिपन्ना इच्चेव वुत्ता पटिपत्तिया अनिवत्तिभावतो. अथ वा उप्पन्नसद्दो विय पटिपन्नसद्दो वत्तमानत्थोपि वेदितब्बो. तेनेवाह “सोतापत्तिफलसच्छिकिरियाय पटिपन्नो”ति.
सामिकन्ति अत्तनो पतिं कोलियराजपुत्तं. आमन्तेसीति अभासि. मम वचनेन भगवतो पादे सिरसा वन्दाहीति मय्हं वचनेन चक्कलक्खणप्पटिमण्डितानि विकसितपदुमसस्सिरीकानि भगवतो चरणानि तव सिरसा वन्दाहि, उत्तमङ्गेन अभिवादनं करोहीति अत्थो. अप्पाबाधन्ति-आदीसु आबाधोति विसभागवेदना वुच्चति, या एकदेसे उप्पज्जित्वापि सकलसरीरं अयपट्टेन आबन्धित्वा विय गण्हति. आतङ्कोति किच्छजीवितकरो रोगो. अथ वा यापेतब्बरोगो आतङ्को, इतरो आबाधो. खुद्दको वा रोगो आतङ्को, बलवा आबाधो. केचि पन “अज्झत्तसमुट्ठानो आबाधो, बहिद्धासमुट्ठानो आतङ्को”ति वदन्ति. तदुभयस्सापि अभावं पुच्छाति वदति. गिलानस्सेव च उट्ठानं नाम गरुकं होति, काये बलं न होति, तस्मा निग्गेलञ्ञताय लहुपरिवत्तिसङ्खातं कायस्स लहुट्ठानं सरीरबलञ्च पुच्छाति वदति. फासुविहारन्ति ठाननिसिन्नगमनसयनसङ्खातेसु चतूसु इरियापथेसु सुखविहारञ्च पुच्छाति वदति. अथस्स पुच्छितब्बाकारं दस्सेन्ती “सुप्पवासा, भन्ते”ति-आदिमाह. एवञ्च वदेहीति इदानि वत्तब्बाकारं निदस्सेति.
परमन्ति वचनसम्पटिच्छनं. तेन साधु, भद्दे, यथा वुत्तं, तथा पटिपज्जामीति दस्सेति. कोलियपुत्तोति सुप्पवासाय सामिको कोलियराजपुत्तो. सुखिनी होतूति सदेवके लोके अग्गदक्खिणेय्यो सत्था सुप्पवासाय पेसितवन्दनं सम्पटिच्छित्वा तदनन्तरं अत्तनो मेत्ताविहारसंसूचकं बुद्धाचिण्णं सुखूपसंहारं तस्सा सामञ्ञतो पकासेत्वा पुन तस्सा पुत्तस्स च गब्भविपत्तिमूलकदुक्खुप्पत्तिपटिक्खेपमुखेन सुखूपसंहारं निदस्सेन्तो “सुखिनी…पे… अरोगा, अरोगं पुत्तं विजायतू”ति आह.
सह वचनाति भगवतो वचनेन सहेव. यस्मिं काले भगवा तथा अवोच, तस्मिंयेव काले तम्पि कम्मं परिक्खयं अगमासि. तस्स परिक्खीणभावं ओलोकेत्वा सत्था तथा अभासि. अपरे पन वदन्ति– सचे तथा सत्था नाचिक्खिस्सा, ततो परम्पि किञ्चि कालं तस्सा तं दुक्खं अनुबन्धिस्सा. यस्मा पन भगवता “सुखिनी अरोगा अरोगञ्च पुत्तं विजायतू”ति वुत्तं, तस्मा तस्स वचनसमकालमेव सो गब्भो ब्याकुलभावं विजहित्वा सुखेनेव बहि निक्खमि, एवं तेसं मातापुत्तानं सोत्थि अहोसि. अचिन्तेय्यो हि बुद्धानं बुद्धानुभावो. यथा हि पटाचाराय पियविप्पयोगसम्भूतेन सोकेन उम्मादं पत्वा–
“उभो पुत्ता कालकता, पन्थे मय्हं पती मतो;
माता पिता च भाता च, एकचितकम्हि झायरे”ति. (अप. थेरी 2.2.498)–

वत्वा जातरूपेनेव चरन्तिया “सतिं पटिलभाहि भगिनी”ति भगवतो वचनसमनन्तरमेव उम्मादो वूपसमि, तथा सुप्पियापि उपासिका अत्तनाव अत्तनो ऊरुयं कतेन महावणेन वुट्ठातुं असक्कोन्ती सयनपिट्ठे निपन्ना “आगन्त्वा मं वन्दतू”ति वचनसमनन्तरमेव वणे पाकतिके जाते सयमेव गन्त्वा भगवन्तं वन्दीति एवमादीनि वत्थूनि इध उदाहरितब्बानीति.

एवं, भन्तेति, भन्ते, यथा भगवा सपुत्ताय मातुया अरोगभावं आसीसन्तो आह– “सुखिनी अरोगा अरोगं पुत्तं विजायतू”ति, तं एवमेव. न हि कदाचि बुद्धानं भगवन्तानं वचनस्स अञ्ञथाभावोति अधिप्पायो. केचि पन “एवमत्थू”ति वदन्ति, अपरे “होतू”ति पदस्स अत्थं आनेत्वा वण्णयन्ति. अभिनन्दित्वाति करवीकरुतमञ्जुना ब्रह्मस्सरेन भगवता वुच्चमाने तस्मिं वचने पीतिसोमनस्सपटिलाभतो अभिमुखभावेन नन्दित्वा. अनुमोदित्वाति ततो पच्छापि सम्मोदनं उप्पादेत्वा, चित्तेन वा अभिनन्दित्वा वाचाय अनुमोदित्वा, वचनसम्पत्तिया वा अभिनन्दित्वा अत्थसम्पत्तिया अनुमोदित्वा. सकं घरं पच्चायासीति अत्तनो घरं पटिगच्छि. ये पन “येन सकं घरन्”ति पठन्ति, तेसं यदिपि य-त-सद्दानं सम्बन्धभावतो “तेना”ति पदं वुत्तमेव होति, तथापि “पटियायित्वा”ति पाठसेसो योजेतब्बो होति.
विजातन्ति पजातं, पसुतन्ति अत्थो. अच्छरियन्ति अन्धस्स पब्बतारोहनं विय निच्चं न होतीति अच्छरियं, अयं ताव सद्दनयो. अट्ठकथासु पन “अच्छरायोग्गं अच्छरियन्”ति वुत्तं अच्छरं पहरितुं युत्तन्ति अत्थो. वताति सम्भावने, अहो अच्छरियन्ति अत्थो. भोति धम्मालपनं. अभूतपुब्बं भूतन्ति अब्भुतं.