7. एकपुत्तकसुत्तवण्णना
17. सत्तमे एकपुत्तकोति एको पुत्तो, सो च अनुकम्पितब्बट्ठेन एकपुत्तको, पियायितब्बट्ठेन पियो, मनस्स वड्ढनट्ठेन मनापो. सरीरसोभासम्पत्तिया वा दस्सनीयट्ठेन पियो, सीलाचारसम्पत्तिया कल्याणधम्मताय मनापो. कलेति सत्ते खेपेतीति कालो, मरणं. तं कतो पत्तोति कालङ्कतो, कालेन वा मच्चुना कतो नट्ठो अदस्सनं गतोति कालङ्कतो, मतोति अत्थो. सम्बहुला उपासकाति सावत्थिवासिनो बहू उपासका मतपुत्त-उपासकस्स सहसोकीभावेन याव आळाहना पच्छतो गन्त्वा मतसरीरस्स कत्तब्बं कारेत्वा पटिनिवत्ता यथानिवत्थाव उदकं ओतरित्वा सीसंन्हाता वत्थानि पीळेत्वा अनोतापेत्वाव एकं निवासेत्वा एकं उत्तरासङ्गं कत्वा उपासकं पुरतो कत्वा “सोकविनोदनं धम्मं सत्थु सन्तिके सोस्सामा”ति भगवन्तं उपसङ्कमिंसु. तेन वुत्तं “अल्लकेसा”ति-आदि. तत्थ अल्लवत्थाति उदकेन तिन्तवत्था. दिवा दिवस्साति दिवसस्सपि दिवा, मज्झन्हिके कालेति अत्थो. यस्मा जानन्तापि तथागता पुच्छन्ति जानन्तापि न पुच्छन्ति. कालं विदित्वा पुच्छन्ति, कालं विदित्वा न पुच्छन्ति, तस्मा जानन्तोयेव भगवा कथासमुट्ठापनत्थं पुच्छन्तो “किं नु खो तुम्हे उपासका”ति-आदिमाह. तस्सत्थो– तुम्हे उपासका अञ्ञेसु दिवसेसु मम सन्तिकं आगच्छन्ता ओतापितसुद्धवत्था सायन्हे आगच्छथ, अज्ज पन अल्लवत्था अल्लकेसा ठितमज्झन्हिके काले इधागता, तं किं कारणन्ति. तेन मयन्ति तेन पुत्तवियोगजनितचित्तसन्तापेन बलवसोकाभिभूतताय एवंभूता मयं इधूपसङ्कमन्ताति. एतमत्थं विदित्वाति पियवत्थुसम्भवा सोकदुक्खदोमनस्सादयो, असति पियवत्थुस्मिं सब्बसो एते न सन्तीति एतमत्थं सब्बाकारतो जानित्वा तदत्थप्पकासनं इमं उदानं उदानेसि. तत्थ पियरूपस्सादगधितासेति पियसभावेसु रूपक्खन्धादीसु सुखवेदनस्सादेन गधिता पटिबद्धचित्ता. गधितासेति हि गधिता-इच्चेवत्थो. सेति वा निपातमत्तं. पियरूपा नाम चक्खादयो पुत्तदारादयो च. वुत्तञ्हेतं– “किञ्च लोके पियरूपं सातरूपं चक्खु लोके …पे… धम्मतण्हा लोके पियरूपं सातरूपन्”ति (चूळनि. हेमकमाणवपुच्छानिद्देस 55).
“खेत्तं वत्थुं हिरञ्ञं वा, गवस्सं दासपोरिसं;
थियो बन्धू पुथु कामे, यो नरो अनुगिज्झती”ति च. (सु. नि. 775).
तस्मा तेसु पियरूपेसु अस्सादेन गिद्धा मुच्छिता अज्झापन्नाति अत्थो. के पन ते पियरूपस्सादगधिताति ते दस्सेति “देवकाया पुथुमनुस्सा चा”ति, चातुमहाराजिकादयो बहुदेवसमूहा चेव जम्बुदीपकादिका बहुमनुस्सा च. अघाविनोति कायिकचेतसिकदुक्खेन दुक्खिता. परिजुन्नाति जरारोगादिविपत्तिया योब्बनारोग्यादिसम्पत्तितो परिहीना. यथालाभवसेन वायमत्थो देवमनुस्सेसु वेदितब्बो. अथ वा कामञ्चेकन्तसुखसमप्पितानं देवानं दुक्खजरारोगा न सम्भवन्ति, तदनतिवत्तसभावताय पन तेपि “अघाविनो”ति “परिजुन्ना”ति च वुत्ता. तेसम्पि वा पुब्बनिमित्तुप्पत्तिया पटिच्छन्नजराय चेतसिकरोगस्स च वसेन दुक्खादीनं सम्भवो वेदितब्बो. मच्चुराजस्स वसं गच्छन्तीति पियवत्थुविसयाय तण्हाय अप्पहीनत्ता पुनप्पुनं गब्भूपगमनतो धातुत्तयिस्सरताय मच्चुराजसङ्खातस्स मरणस्स वसं हत्थमेव गच्छन्ति. एत्तावता वट्टं दस्सेत्वा इदानि “ये वे दिवा”ति-आदिना विवट्टं दस्सेति. तत्थ ये वे दिवा च रत्तो च अप्पमत्ताति “दिवसं चङ्कमेन निसज्जाय आवरणीयेहि धम्मेहि चित्तं परिसोधेती”ति-आदिना वुत्तनयेन दिवसभागे रत्तिभागे च दळ्हं अप्पमत्ता अप्पमादप्पटिपदं पूरेन्ति. जहन्ति पियरूपन्ति चतुसच्चकम्मट्ठानभावनं उस्सुक्कापेत्वा अरियमग्गाधिगमेन पियरूपं पियजातिकं चक्खादिपियवत्थुं तप्पटिबद्धछन्दरागजहनेन जहन्ति. ते वे खणन्ति अघमूलं, मच्चुनो आमिसं दुरतिवत्तन्ति ते अरियपुग्गला अघस्स वट्टदुक्खस्स मूलभूतं, मच्चुना मरणेन आमसितब्बतो आमिसं, इतो बहिद्धा केहिचिपि समणब्राह्मणेहि निवत्तितुं असक्कुणेय्यताय दुरतिवत्तं, सह अविज्जाय तण्हं अरियमग्गञाणकुदालेन खणन्ति, लेसमत्तम्पि अनवसेसन्ता उम्मूलयन्तीति. स्वायमत्थो–
“अप्पमादो अमतपदं, पमादो मच्चुनो पदं;
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता”ति. (ध. प. 21)–
आदीहि सुत्तपदेहि वित्थारेतब्बोति.
सत्तमसुत्तवण्णना निट्ठिता.