6. गब्भिनीसुत्तवण्णना
16. छट्ठे अञ्ञतरस्स परिब्बाजकस्साति एकस्स कुटुम्बिकस्स परिब्बाजकस्स. दहराति तरुणी. माणविकाति ब्राह्मणधीताय वोहारो. पजापतीति भरिया. गब्भिनीति आपन्नसत्ता. उपविजञ्ञाति अज्ज सुवेति पच्चुपट्ठितविजायनकाला होतीति सम्बन्धो. सो किर ब्राह्मणजातिको सभरियो वादपत्थस्समे ठितो, तेन नं सपजापतिकं परिब्बाजकवोहारेन समुदाचरन्ति. भरिया पनस्स ब्राह्मणजातिकत्ता ब्राह्मणाति आलपति. तेलन्ति तिलतेलं. तेलसीसेन चेत्थ यं यं विजाताय पसवदुक्खप्पटिकारत्थं इच्छितब्बं, तं सब्बं सप्पिलोणादिं आहराति आणापेति. यं मे विजाताय भविस्सतीति यं तेलादि मय्हं विजाताय बहिनिक्खन्तगब्भाय उपकाराय भविस्सति. “परिब्बाजिकाया”तिपि पाठो. कुतोति कस्मा ठाना, यतो ञातिकुला वा मित्तकुला वा तेलादिं आहरेय्यं, तं ठानं मे नत्थीति अधिप्पायो. तेलं आहरामीति वत्तमानसमीपताय वत्तमानं कत्वा वुत्तं, तेलं आहरिस्सामीति अत्थो. समणस्स वा ब्राह्मणस्स वा सप्पिस्स वा तेलस्स वाति च समुच्चयत्थो वा-सद्दो “अग्गितो वा उदकतो वा मिथुभेदा वा”ति-आदीसु (महाव. 286; दी. नि. 2.152; उदा. 76) विय. सप्पिस्स वा तेलस्स वाति पच्चत्ते सामिवचनं, सप्पि च तेलञ्च यावदत्थं पातुं पिवितुं दीयतीति अत्थो. अपरे पन “सप्पिस्स वा तेलस्स वाति अवयवसम्बन्धे सामिवचनं. सप्पितेलसमुदायस्स हि अवयवो इध यावदत्थसद्देन वुच्चती”ति वदन्ति. नो नीहरितुन्ति भाजनेन वा हत्थेन वा बहि नेतुं नो दीयति, उच्छद्दित्वानाति वमित्वा, यंनून ददेय्यन्ति सम्बन्धो. एवं किरस्स अहोसि “अहं रञ्ञो कोट्ठागारं गन्त्वा तेलं कण्ठमत्तं पिवित्वा तावदेव घरं आगन्त्वा एकस्मिं भाजने यथापीतं वमित्वा उद्धनं आरोपेत्वा पचिस्सामि, यं पित्तसेम्हादिमिस्सितं, तं अग्गिना झायिस्सति, तेलं पन गहेत्वा इमिस्सा परिब्बाजिकाय कम्मे उपनेस्सामी”ति. उद्धं कातुन्ति वमनवसेन उद्धं नीहरितुं. न पन अधोति विरिञ्चनवसेन हेट्ठा नीहरितुं न पन सक्कोति. सो हि “अधिकं पीतं सयमेव मुखतो निग्गमिस्सती”ति पिवित्वा आसयस्स अरित्तताय अनिग्गते वमनविरेचनयोगं अजानन्तो अलभन्तो वा केवलं दुक्खाहि वेदनाहि फुट्ठो आवट्टति च परिवट्टति च. दुक्खाहीति दुक्खमाहि. तिब्बाहीति बहलाहि तिखिणाहि वा. खराहीति कक्खळाहि. कटुकाहीति अतिविय अनिट्ठभावेन दारुणाहि. आवट्टतीति एकस्मिंयेव ठाने अनिपज्जित्वा अत्तनो सरीरं इतो चितो आकड्ढन्तो आवट्टति. परिवट्टतीति एकस्मिं पदेसे निपन्नोपि अङ्गपच्चङ्गानि परितो खिपन्तो वट्टति, अभिमुखं वा वट्टन्तो आवट्टति, समन्ततो वट्टन्तो परिवट्टति. एतमत्थं विदित्वाति “सकिञ्चनस्स अप्पटिसङ्खापरिभोगहेतुका अयं दुक्खुप्पत्ति, अकिञ्चनस्स पन सब्बसो अयं नत्थी”ति एतमत्थं सब्बाकारतो जानित्वा तदत्थप्पकासनं इमं उदानं उदानेसि. तत्थ सुखिनो वताति सुखिनो वत सप्पुरिसा. के पन तेति? ये अकिञ्चना, ये रागादिकिञ्चनस्स परिग्गहकिञ्चनस्स च अभावेन अकिञ्चना, केसं पनिदं किञ्चनं नत्थीति आह– “वेदगुनो हि जना अकिञ्चना”ति, ये अरियमग्गञाणसङ्खातं वेदं गता अधिगता, तेन वा वेदेन निब्बानं गताति वेदगुनो, ते अरियजना खीणासवपुग्गला अनवसेसरागादिकिञ्चनानं अग्गमग्गेन समुच्छिन्नत्ता अकिञ्चना नाम. असति हि रागादिकिञ्चने कुतो परिग्गहकिञ्चनस्स सम्भवो. एवं गाथाय पुरिमभागेन अरहन्ते पसंसित्वा अपरभागेन अन्धपुथुज्जने गरहन्तो “सकिञ्चनं पस्सा”ति-आदिमाह. तं पुरिमसुत्ते वुत्तत्थमेव. एवं इमायपि गाथाय वट्टविवट्टं कथितं.
छट्ठसुत्तवण्णना निट्ठिता.