5. उपासकसुत्तवण्णना
15. पञ्चमे इच्छानङ्गलकोति इच्छानङ्गलनामको कोसलेसु एको ब्राह्मणगामो, तंनिवासिताय तत्थ वा जातो भवोति वा इच्छानङ्गलको. उपासकोति तीहि सरणगमनेहि भगवतो सन्तिके उपासकभावस्स पवेदितत्ता उपासको पञ्चसिक्खापदिको बुद्धमामको, धम्ममामको, सङ्घमामको. केनचिदेव करणीयेनाति उद्धारसोधापनादिना केनचिदेव कत्तब्बेन. तीरेत्वाति निट्ठापेत्वा. अयं किर उपासको पुब्बे अभिण्हं भगवन्तं उपसङ्कमित्वा पयिरुपासति, सो कतिपयं कालं बहुकरणीयताय सत्थु दस्सनं नाभिसम्भोसि. तेनाह भगवा– “चिरस्सं खो त्वं, उपासक, इमं परियायमकासि, यदिदं इधागमनाया”ति. तत्थ चिरस्सन्ति चिरेन. परियायन्ति वारं. यदिदन्ति निपातो, यो अयन्ति अत्थो. इदं वुत्तं होति– इध मम सन्तिके आगमनाय यो अयं अज्ज कतो वारो, तं इमं चिरेन पपञ्चं कत्वा अकासीति. चिरपटिकाहन्ति चिरपटिको अहं, चिरकालतो पट्ठाय अहं उपसङ्कमितुकामोति सम्बन्धो. केहिचि केहिचीति एकच्चेहि एकच्चेहि. अथ वा केहिचि केहिचीति येहि वा तेहि वा. तत्थ गारवं दस्सेति. सत्थरि अभिप्पसन्नस्स हि सत्थुदस्सनधम्मस्सवनेसु विय न अञ्ञत्थ आदरो होति. किच्चकरणीयेहीति एत्थ अवस्सं कातब्बं किच्चं, इतरं करणीयं. पठमं वा कातब्बं किच्चं, पच्छा कातब्बं करणीयं. खुद्दकं वा किच्चं, महन्तं करणीयं. ब्यावटोति उस्सुक्को. एवाहन्ति एवं इमिना पकारेन अहं नासक्खिं उपसङ्कमितुं, न अगारवादिनाति अधिप्पायो. एतमत्थं विदित्वाति दुल्लभे बुद्धुप्पादे मनुस्सत्तलाभे च सत्तानं सकिञ्चनभावेन किच्चपसुतताय कुसलन्तरायो होति, न अकिञ्चनस्साति एतमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति तदत्थपरिदीपनमेव इमं उदानं उदानेसि. तत्थ सुखं वत तस्स न होति किञ्चीति यस्स पुग्गलस्स किञ्चि रूपादीसु एकवत्थुम्पि “ममेतन्”ति तण्हाय परिग्गहितभावेन न होति नत्थि न विज्जति, सुखं वत तस्स पुग्गलस्स, अहो सुखमेवाति अत्थो. “न होसी”तिपि पाठो, तस्स अतीतकालवसेन अत्थो वेदितब्बो. केचि पन न होति किञ्चीति पदस्स “रागादिकिञ्चनं यस्स न होती”ति अत्थं वण्णेन्ति, तं न सुन्दरं परिग्गहधम्मवसेन देसनाय आगतत्ता. रागादिकिञ्चनन्ति परिग्गहेतब्बस्सापि सङ्गहे सति युत्तमेव वुत्तं सिया अथ वा यस्स पुग्गलस्स किञ्चि अप्पम्पि किञ्चनं पलिबोधजातं रागादिकिञ्चनाभावतो एव न होति, तं तस्स अकिञ्चनत्तं सुखस्स पच्चयभावतो सुखं वतं, अहो सुखन्ति अत्थो. कस्स पन न होति किञ्चनन्ति चे, आह “सङ्खातधम्मस्स बहुस्सुतस्सा”ति. यो चतूहिपि मग्गसङ्खाहि सोळसकिच्चनिप्फत्तिया सङ्खातधम्मो कतकिच्चो, ततो एव पटिवेधबाहुसच्चेन बहुस्सुतो, तस्स. इति भगवा अकिञ्चनभावे आनिसंसं दस्सेत्वा सकिञ्चनभावे आदीनवं दस्सेतुं “सकिञ्चनं पस्सा”ति-आदिमाह. तस्सत्थो– रागादिकिञ्चनानं आमिसकिञ्चनानञ्च अत्थिताय सकिञ्चनं, सकिञ्चनत्ता एव अलद्धानञ्च लद्धानञ्च कामानं परियेसनारक्खणहेतु किच्चकरणीयवसेन “अहं ममा”ति गहणवसेन च विहञ्ञमानं विघातं आपज्जमानं पस्साति धम्मसंवेगप्पत्तो सत्था अत्तनो चित्तं वदति. जनो जनस्मिं पटिबन्धरूपोति सयं अञ्ञो जनो समानो अञ्ञस्मिं जने “अहं इमस्स, मम अयन्”ति तण्हावसेन पटिबन्धसभावो हुत्वा विहञ्ञति विघातं आपज्जति. “पटिबद्धचित्तो”तिपि पाठो. अयञ्च अत्थो–
“पुत्ता मत्थि धनम्मत्थि, इति बालो विहञ्ञति;
अत्ता हि अत्तनो नत्थि, कुतो पुत्ता कुतो धनन्”ति. (ध. प. 62)–
आदीहि सुत्तपदेहि दीपेतब्बोति.
पञ्चमसुत्तवण्णना निट्ठिता.