4. सक्कारसुत्तवण्णना
14. चतुत्थे तेन खो पन समयेन भगवा सक्कतो होतीति कप्पानं सतसहस्साधिकेसु चतूसु असङ्ख्येय्येसु परिपूरितस्स पुञ्ञसम्भारविसेसस्स फलभूतेन “इतो परं मय्हं ओकासो नत्थी”ति उस्सहजातेन विय उपरूपरि वड्ढमानेन सक्कारादिना भगवा सक्कतो होति. सब्बदिसासु हि यमकमहामेघो वुट्ठहित्वा महोघं विय सब्बपारमियो “एकस्मिं अत्तभावे विपाकं दस्सामा”ति सम्पिण्डिता विय भगवतो लाभसक्कारमहोघं निब्बत्तयिंसु. ततो अन्नपानवत्थयानमालागन्धविलेपनादिहत्था खत्तियब्राह्मणादयो आगन्त्वा “कहं बुद्धो, कहं भगवा, कहं देवदेवो, कहं नरासभो, कहं पुरिससीहो”ति भगवन्तं परियेसन्ति. सकटसतेहि पच्चये आहरित्वा ओकासं अलभमाना समन्ता गावुतप्पमाणेपि सकटधुरेन सकटधुरं आहच्च तिट्ठन्ति चेव अनुबन्धन्ति च अन्धकविन्दब्राह्मणादयो विय. सब्बं तं खन्धके (महाव. 282) तेसु तेसु च सुत्तेसु आगतनयेन वेदितब्बं. यथा च भगवतो, एवं भिक्खुसङ्घस्साति. वुत्तञ्हेतं–
“यावता खो, चुन्द, एतरहि सङ्घा वा गणा वा लोके उप्पन्ना, नाहं, चुन्द, अञ्ञं एकसङ्घम्पि समनुपस्सामि एवं लाभग्गयसग्गप्पत्तं, यथरिवायं, चुन्द, भिक्खुसङ्घो”ति (दी. नि. 3.176).
स्वायं भगवतो च भिक्खुसङ्घस्स च उप्पन्नो लाभसक्कारो एकतो हुत्वा द्विन्नं महानदीनं उदकोघो विय अप्पमेय्यो अहोसि. तेन वुत्तं– “तेन खो पन समयेन भगवा सक्कतो होति…पे… परिक्खारानं, भिक्खुसङ्घोपि सक्कतो…पे… परिक्खारानन्”ति. तित्थिया पन पुब्बे अकतपुञ्ञताय च दुप्पटिपन्नताय च असक्कता अगरुकता, बुद्धुप्पादेन पन विसेसतो विपन्नसोभा सूरियुग्गमने खज्जोपनका विय निप्पभा नित्तेजा हतलाभसक्कारा अहेसुं. ते तादिसं भगवतो सङ्घस्स च लाभसक्कारं असहमाना इस्सापकता “एवं इमे फरुसाहि वाचाहि घट्टेत्वाव पलापेस्सामा”ति उसूया विसुग्गारं उग्गिरन्ता तत्थ तत्थ भिक्खू अक्कोसन्ता परिभासन्ता विचरिंसु तेन वुत्तं– “अञ्ञतित्थिया पन परिब्बाजका असक्कता होन्ति…पे… परिक्खारानं. अथ खो ते अञ्ञतित्थिया परिब्बाजका भगवतो सक्कारं असहमाना भिक्खुसङ्घस्स च गामे च अरञ्ञे च भिक्खू दिस्वा असब्भाहि फरुसाहि वाचाहि अक्कोसन्ति परिभासन्ति रोसेन्ति विहेसेन्ती”ति. तत्थ असब्भाहीति असभायोग्गाहि सभायं साधुजनसमूहे वत्तुं अयुत्ताहि, दुट्ठुल्लाहीति अत्थो. फरुसाहीति कक्खळाहि मम्मच्छेदिकाहि. अक्कोसन्तीति जाति-आदीहि अक्कोसवत्थूहि खुंसेन्ति. परिभासन्तीति भण्डनवसेन भयं उप्पादेन्ता तज्जेन्ति. रोसेन्तीति यथा परस्स रोसो होति, एवं अनुद्धंसनवसेन रोसं उप्पादेन्ति. विहेसेन्तीति विहेठेन्ति, विविधेहि आकारेहि अफासुं करोन्ति. कथं पनेते समन्तपासादिके भगवति भिक्खुसङ्घे च अक्कोसादीनि पवत्तेसुन्ति? भगवतो उप्पादतो पहीनलाभसक्कारताय उपहतचित्ता पथविं खणित्वा पक्खलन्ता विय अवणे वेळुरियमणिम्हि वणं उप्पादेन्ता विय च सुन्दरिकं नाम परिब्बाजिकं सञ्ञापेत्वा ताय सत्थु भिक्खूनञ्च अवण्णं वुट्ठापेत्वा अक्कोसादीनि पवत्तेसुं. तं पनेतं सुन्दरीवत्थु परतो सुन्दरीसुत्ते (उदा. 38) पाळियंयेव आगमिस्सति, तस्मा यमेत्थ वत्तब्बं, तं तत्थेव वण्णयिस्साम. भिक्खू भगवतो सन्तिकं उपसङ्कमित्वा तं पवत्तिमारोचेसुं. तेन वुत्तं– “अथ खो सम्बहुला भिक्खू येन भगवा तेनुपसङ्कमिंसु…पे… विहेसेन्ती”ति. तं वुत्तत्थमेव. एतमत्थं विदित्वाति एतं इस्सापकतानं तित्थियानं विप्पटिपत्तिं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं तेहि कते विप्पकारे पसन्नचित्तेहि च परेहि कते उपकारे तादिभावानुभावदीपकं उदानं उदानेसि. तत्थ गामे अरञ्ञे सुखदुक्खफुट्ठोति गामे वा अरञ्ञे वा यत्थ कत्थचि सुखेन दुक्खेन च फुट्ठो सुखदुक्खानि अनुभवन्तो, तेसं वा पच्चयेहि समङ्गीभूतो. नेवत्ततो नो परतो दहेथाति “अहं सुखितो अहं दुक्खितो, मम सुखं, मम दुक्खं, परेनिदं मय्हं सुखदुक्खं उप्पादितन्”ति च नेव अत्ततो न परतो तं सुखदुक्खं ठपेथ. कस्मा? न हेत्थ खन्धपञ्चके अहन्ति वा ममन्ति वा परोति वा परस्साति वा पस्सितब्बयुत्तकं किञ्चि अत्थि, केवलं सङ्खारा एव पन यथापच्चयं उप्पज्जित्वा खणे खणे भिज्जन्तीति. सुखदुक्खग्गहणञ्चेत्थ देसनासीसं, सब्बस्सापि लोकधम्मस्स वसेन अत्थो वेदितब्बो. इति भगवा “नाहं क्वचनि, कस्सचि किञ्चनतस्मिं, न च मम क्वचनि, कत्थचि किञ्चनतत्थी”ति चतुकोटिकं सुञ्ञतं विभावेसि. इदानि तस्स अत्ततो परतो च अदहनस्स कारणं दस्सेति “फुसन्ति फस्सा उपधिं पटिच्चा”ति. एते सुखवेदनीया दुक्खवेदनीया च फस्सा नाम खन्धपञ्चकसङ्खातं उपधिं पटिच्च तस्मिं सति यथासकं विसयं फुसन्ति, तत्थ पवत्तन्तियेव. अदुक्खमसुखा हि वेदना सन्तसभावताय सुखे एव सङ्गहं गच्छतीति दुविधसम्फस्सवसेनेवायं अत्थवण्णना कता. यथा पन ते फस्सा न फुसन्ति, तं दस्सेतुं “निरुपधिं केन फुसेय्युं फस्सा”ति वुत्तं. सब्बसो हि खन्धूपधिया असति केन कारणेन ते फस्सा फुसेय्युं, न तं कारणं अत्थि. यदि हि तुम्हे अक्कोसादिवसेन उप्पज्जनसुखदुक्खं न इच्छथ, सब्बसो निरुपधिभावेयेव योगं करेय्याथाति अनुपादिसेसनिब्बानधातुया गाथं निट्ठपेसि. एवं इमिना उदानेन वट्टविवट्टं कथितं.
चतुत्थसुत्तवण्णना निट्ठिता.