3. दण्डसुत्तवण्णना
13. ततिये कुमारकाति दारका. अन्तरा च सावत्थिं अन्तरा च जेतवनन्ति अन्तरासद्दो “तदन्तरं को जानेय्य, अञ्ञत्र तथागता”ति (a. नि. 6.44; 10.75), “जना सङ्गम्म मन्तेन्ति, मञ्च त्वञ्च किमन्तरन्”ति-आदीसु (सं. नि. 1.228) कारणे आगतो. “अद्दसा मं, भन्ते, अञ्ञतरा इत्थी विज्जन्तरिकाय भाजनं धोवन्ती”ति-आदीसु (म. नि. 2.149) खणे. “यस्सन्तरतो न सन्ति कोपा”ति-आदीसु (उदा. 20) चित्ते. “अन्तरा वोसानमापादी”ति-आदीसु वेमज्झे. “अपिचायं, भिक्खवे, तपोदा द्विन्नं महानिरयानं अन्तरिकाय आगच्छती”ति-आदीसु (पारा. 231) विवरे स्वायमिधापि विवरे वेदितब्बो. तस्मा सावत्थिया च जेतवनस्स च विवरेति, एवमेत्थ अत्थो वेदितब्बो. अन्तरासद्दयोगतो चेत्थ उपयोगवचनं “अन्तरा च सावत्थिं अन्तरा च जेतवनन्”ति. ¿दिसेसु ठानेसु अक्खरचिन्तका “अन्तरा गामञ्च नदिञ्च गच्छती”ति एकमेव अन्तरासद्दं पयुज्जन्ति, सो दुतियपदेनपि योजेतब्बो होति. इध पन योजेत्वा वुत्तो. अहिं दण्डेन हनन्तीति बिलतो निक्खमित्वा गोचराय गच्छन्तं कण्हसप्पं छातज्झत्तं अनुबन्धित्वा यट्ठीहि पोथेन्ति. तेन च समयेन भगवा सावत्थिं पिण्डाय गच्छन्तो अन्तरामग्गे ते दारके अहिं दण्डेन हनन्ते दिस्वा “कस्मा कुमारका इमं अहिं दण्डेन हनथा”ति पुच्छित्वा “डंसनभयेन, भन्ते”ति च वुत्ते “इमे अत्तनो सुखं करिस्सामाति इमं पहरन्ता निब्बत्तट्ठाने दुक्खं अनुभविस्सन्ति, अहो अविज्जाय निकतिकोसल्लन्”ति धम्मसंवेगं उप्पादेसि. तेनेव च धम्मसंवेगेन उदानं उदानेसि. तेन वुत्तं “अथ खो भगवा”ति-आदि. तत्थ एतमत्थं विदित्वाति “इमे दारका अत्तसुखाय परदुक्खं करोन्ता सयं परत्थ सुखं न लभिस्सन्ती”ति एतमत्थं जानित्वाति एवमेके वण्णेन्ति. अञ्ञेसं दुप्पटिपन्नानं सुखपरियेसनं आयतिं दुक्खाय संवत्तति, सुप्पटिपन्नानं एकन्तेन सुखाय संवत्तति. तस्मा “परविहेसाविनिमुत्ता अच्चन्तमेव सुखभागिनो वत मय्हं ओवादप्पटिकरा”ति सोमनस्सवसेनेवेतम्पि सत्था उदानं उदानेसीति वदन्ति. अपरे पन भणन्ति “एवं तेहि कुमारकेहि पवत्तितं परविहेठनं सब्बाकारेन आदीनवतो विदित्वा परविहेसाय परानुकम्पाय च यथाक्कमं आदीनवानिसंसविभावनं इमं उदानं उदानेसी”ति. तत्थ सुखकामानीति एकन्तेनेव अत्तनो सुखस्स इच्छनतो सुखानुगिद्धानि. भूतानीति पाणिनो. यो दण्डेन विहिंसतीति एत्थ दण्डेनाति देसनामत्तं, दण्डेन वा लेड्डुसत्थपाणिप्पहारादीहि वाति अत्थो. अथ वा दण्डेनाति दण्डनेन. इदं वुत्तं होति– यो सुखकामानि सब्बभूतानि जाति-आदिना घट्टनवसेन वचीदण्डेन वा पाणिमुग्गरसत्थादीहि पोथनताळनच्छेदनादिवसेन सरीरदण्डेन वा सतं वा सहस्सं वा ठापनवसेन धनदण्डेन वाति इमेसु दण्डेसु येन केनचि दण्डेन विहिंसति विहेठेति दुक्खं पापेति, अत्तनो सुखमेसानो, पेच्च सो न लभते सुखन्ति सो पुग्गलो अत्तनो सुखं एसन्तो गवेसन्तो पत्थेन्तो पेच्च परलोके मनुस्ससुखं दिब्बसुखं निब्बानसुखन्ति तिविधम्पि सुखं न लभति, अञ्ञदत्थु तेन दण्डेन दुक्खमेव लभतीति अत्थो. पेच्च सो लभते सुखन्ति यो खन्तिमेत्तानुद्दयसम्पन्नो “यथाहं सुखकामो दुक्खप्पटिकूलो, एवं सब्बेपी”ति चिन्तेत्वा सम्पत्तविरति-आदीसु ठितो वुत्तनयेन केनचि दण्डेन सब्बानिपि भूतानि न हिंसति न बाधति, सो पुग्गलो परलोके मनुस्सभूतो मनुस्ससुखं, देवभूतो दिब्बसुखं, उभयं अतिक्कमन्तो निब्बानसुखं लभतीति. एत्थ च तादिसस्स पुग्गलस्स अवस्संभाविताय तं सुखं पच्चुप्पन्नं विय होतीति दस्सनत्थं “लभते”ति वुत्तं. पुरिमगाथायपि एसेव नयो.
ततियसुत्तवण्णना निट्ठिता.