2. राजसुत्तवण्णना
12. दुतिये सम्बहुलानन्ति विनयपरियायेन तयो जना “सम्बहुला”ति वुच्चन्ति, ततो परं सङ्घो. सुत्तन्तपरियायेन पन तयो तयो एव, ततो उद्धं सम्बहुला. तस्मा इधापि सुत्तन्तपरियायेन सम्बहुलाति वेदितब्बा. उपट्ठानसालायन्ति धम्मसभामण्डपे. सा हि धम्मं देसेतुं आगतस्स तथागतस्स भिक्खूनं उपट्ठानकरणट्ठानन्ति “उपट्ठानसाला”ति वुच्चति. अथ वा यत्थ भिक्खू विनयं विनिच्छिनन्ति, धम्मं कथेन्ति, साकच्छं समापज्जन्ति, सन्निपतनवसेन पकतिया उपतिट्ठन्ति, सा सालापि मण्डपोपि “उपट्ठानसाला”त्वेव वुच्चति. तत्थापि हि बुद्धासनं निच्चं पञ्ञत्तमेव होति. इदञ्हि बुद्धानं धरमानकाले भिक्खूनं चारित्तं. सन्निसिन्नानन्ति निसज्जनवसेन सङ्गम्म निसिन्नानं. सन्निपतितानन्ति ततो ततो आगन्त्वा सन्निपतनवसेन सन्निपतितानं. अथ वा बुद्धासनं पुरतो कत्वा सत्थु सम्मुखे विय आदरुप्पत्तिया सक्कच्चं निसीदनवसेन सन्निसिन्नानं, समानज्झासयत्ता अञ्ञमञ्ञस्मिं अज्झासयेन सुट्ठु सम्मा च निपतनवसेन सन्निपतितानं. अयन्ति इदानि वुच्चमानं निद्दिसति. अन्तराकथाति कम्मट्ठानमनसिकार-उद्देसपरिपुच्छादीनं अन्तरा अञ्ञा एका कथा, अथ वा मज्झन्हिके लद्धस्स सुगतोवादस्स, सायं लभितब्बस्स धम्मस्सवनस्स च अन्तरा पवत्तत्ता अन्तराकथा, समणसमाचारस्सेव वा अन्तरा पवत्ता अञ्ञा एका कथाति अन्तराकथा. उदपादीति उप्पन्ना. इमेसं द्विन्नं राजूनन्ति निद्धारणे सामिवचनं. महद्धनतरो वाति-आदीसु पथवियं निखणित्वा ठपितं सत्तरतननिचयसङ्खातं महन्तं धनं एतस्साति महद्धनो, द्वीसु अयं अतिसयेन महद्धनोति महद्धनतरो. वासद्दो विकप्पत्थो. सेसपदेसुपि एसेव नयो. अयं पन विसेसो– निच्चपरिब्बयवसेन महन्तो भोगो एतस्साति महाभोगो. देवसिकं पविसन-आयभूतो महन्तो कोसो एतस्साति महाकोसो. अपरे पन “देवसिकं पविसन-आयभूतं मणिसारफेग्गुगुम्बादिभेदभिन्नं परिग्गहवत्थु धनं, तदेव सारगब्भादीसु निहितं कोसो”ति वदन्ति. वजिरो, महानीलो, इन्दनीलो, मरकतो, वेळुरियो, पदुमरागो, फुस्सरागो, कक्केतनो, पुलाको, विमलो, लोहितङ्को फलिको, पवाळो, जोतिरसो, गोमुत्तको, गोमेदको, सोगन्धिको, मुत्ता, सङ्खो, अञ्जनमूलो, राजपट्टो, अमतंसको, पियको, ब्राह्मणी चाति चतुब्बीसति मणि नाम. सत्त लोहानि कहापणो च सारो नाम. सयनच्छादनपावुरणगजदन्तसिलादीनि फेग्गु नाम. चन्दनागरुकुङ्कुमतगरकप्पूरादि गुम्बा नाम. तत्थ पुरिमेन आदिसद्देन सालिवीहि-आदिमुग्गमासादिपुब्बण्णापरण्णभेदं धञ्ञविकतिं आदिं कत्वा यं सत्तानं उपभोगपरिभोगभूतं वत्थु, तं सब्बं सङ्गय्हति. महन्तं विजितं रट्ठं एतस्साति महाविजितो. महन्तो हत्थि-अस्सादिवाहनो एतस्साति महावाहनो. महन्तं सेनाबलञ्चेव थामबलञ्च एतस्साति महब्बलो. इच्छितनिब्बत्तिसङ्खाता पुञ्ञकम्मनिप्फन्ना महती इद्धि एतस्साति महिद्धिको. तेजसङ्खातो उस्साहमन्तपभुसत्तिसङ्खातो वा महन्तो आनुभावो एतस्साति महानुभावो. एत्थ च पठमेन आयसम्पदा, दुतियेन वित्तूपकरणसम्पदा, ततियेन विभवसम्पदा, चतुत्थेन जनपदसम्पदा, पञ्चमेन यानसम्पदा, छट्ठेन परिवारसम्पदाय सद्धिं अत्तसम्पदा, सत्तमेन पुञ्ञकम्मसम्पदा, अट्ठमेन पभावसम्पदा तेसं राजूनं पकासिता होति. तेन या सा सामिसम्पत्ति, अमच्चसम्पत्ति, सेनासम्पत्ति, रट्ठसम्पत्ति, विभवसम्पत्ति, मित्तसम्पत्ति, दुग्गसम्पत्तीति सत्त पकतिसम्पदा राजूनं इच्छितब्बा. ता सब्बा यथारहं परिदीपिताति वेदितब्बा. दानादीहि चतूहि सङ्गहवत्थूहि परिसं रञ्जेतीति राजा. मगधानं इस्सरोति मागधो. महतिया सेनाय समन्नागतत्ता सेनियगोत्तत्ता वा सेनियो. बिम्बि वुच्चति सुवण्णं, तस्मा सारबिम्बिवण्णताय बिम्बिसारो. केचि पन “नाममेवेतं तस्स रञ्ञो”ति वदन्ति. पच्चामित्तं परसेनं जिनातीति पसेनदि. कोसलरट्ठस्स अधिपतीति कोसलो. अयञ्चरहीति एत्थ चरहीति निपातमत्तं. विप्पकताति अपरियोसिता. अयं तेसं भिक्खूनं अन्तराकथा अनिट्ठिताति अत्थो. सायन्हसमयन्ति सायन्हे एकं समयं. पटिसल्लाना वुट्ठितोति ततो ततो रूपादि-आरम्मणतो चित्तस्स पटिसंहरणतो पटिसल्लानसङ्खाताय फलसमापत्तितो यथाकालपरिच्छेदं वुट्ठितो. भगवा हि पुब्बण्हसमयं भिक्खुसङ्घपरिवुतो सावत्थिं पविसित्वा भिक्खूनं सुलभपिण्डपातं कत्वा कतभत्तकिच्चो भिक्खूहि सद्धिं सावत्थितो निक्खमित्वा विहारं पविसित्वा गन्धकुटिप्पमुखे ठत्वा वत्तं दस्सेत्वा ठितानं भिक्खूनं यथासमुट्ठितं सुगतोवादं दत्वा तेसु अरञ्ञरुक्खमूलादिदिवाट्ठानं उद्दिस्स गतेसु गन्धकुटिं पविसित्वा फलसमापत्तिसुखेन दिवसभागं वीतिनामेत्वा यथाकालपरिच्छेदे समापत्तितो वुट्ठाय, “मय्हं उपगमनं आगमयमाना चतस्सो परिसा सकलविहारं परिपूरेन्तियो निसिन्ना, इदानि मे धम्मदेसनत्थं धम्मसभामण्डलं उपगन्तुं कालो”ति आसनतो वुट्ठाय, केसरसीहो विय कञ्चनगुहाय सुरभिगन्धकुटितो निक्खमित्वा यूथं उपसङ्कमन्तो मत्तवरवारणो विय अकायचापल्लेन चारुविक्कन्तगमनो असीति-अनुब्यञ्जनप्पटिमण्डितबात्तिंसमहापुरिसलक्खणसमुज्जलाय ब्यामप्पभाय परिक्खेपविलाससम्पन्नाय पभस्सरकेतुमालालङ्कताय नीलपीतलोहितोदातमञ्जिट्ठपभस्सरानं वसेन छब्बण्णबुद्धरंसियो विस्सज्जेन्तिया अचिन्तेय्यानुभावाय अनुपमाय बुद्धलीलाय समन्नागताय रूपकायसम्पत्तिया सकलविहारं एकालोकं कुरुमानो उपट्ठानसालं उपसङ्कमि. तेन वुत्तं– “अथ खो भगवा…पे… तेनुपसङ्कमी”ति. एवं उपसङ्कमित्वा वत्तं दस्सेत्वा निसिन्ने ते भिक्खू तुण्हीभूते दिस्वा “मयि अकथेन्ते इमे भिक्खू बुद्धगारवेन कप्पम्पि न कथेस्सन्ती”ति कथासमुट्ठापनत्थं “काय नुत्थ, भिक्खवे”ति-आदिमाह. तत्थ काय नुत्थाति कतमाय नु भवथ. “काय नोत्था”तिपि पाळि, सो एवत्थो, “काय न्वेत्था”तिपि पठन्ति, तस्स कतमाय नु एत्थाति अत्थो. तत्रायं सङ्खेपत्थो– भिक्खवे, कतमाय नाम कथाय इध सन्निसिन्ना भवथ, कतमा च तुम्हाकं कथा ममागमनपच्चया अनिट्ठिता, तं निट्ठापेस्सामीति एवं सब्बञ्ञुपवारणाय पवारेसि. न ख्वेतन्ति न खो एतं, अयमेव वा पाठो. “न खोतन्”तिपि पठन्ति, न खो एतं इच्चेव पदविभागो. कुलपुत्तानन्ति जाति-आचारकुलपुत्तानं. सद्धाति सद्धाय, कम्मफलसद्धाय रतनत्तयसद्धाय च. अगारस्माति घरतो, गहट्ठभावाति अत्थो. अनगारियन्ति पब्बज्जं. पब्बजितानन्ति उपगतानं यन्ति किरियापरामसनं. तत्थायं पदयोजना– “भिक्खवे, तुम्हे नेव राजाभिनीता न चोराभिनीता न इणट्टा न जीवितपकता पब्बजिता, अथ खो सद्धाय अगारतो निक्खमित्वा मम सासने पब्बजिता, तुम्हे एतरहि एवरूपिं राजप्पटिसंयुत्तं तिरच्छानकथं कथेय्याथ, यं एवरूपाय कथाय कथनं, एतं तुम्हाकं न खो पतिरूपं न युत्तमेवा”ति. एवं सन्निपतितानं पब्बजितानं अप्पतिरूपं पटिक्खिपित्वा इदानि नेसं पतिरूपं पटिपत्तिं अनुजानन्तो “सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं धम्मी वा कथा अरियो वा तुण्हीभावो”ति आह. तत्थ वोति तुम्हाकं. करणीयन्ति हि पदं अपेक्खित्वा कत्तरि सामिवचनमेतं, तस्मा तुम्हेहीति अत्थो. द्वयं करणीयन्ति द्वे कातब्बा. धम्मी कथाति चतुसच्चधम्मतो अनपेता कथा, पवत्तिनिवत्तिपरिदीपिनी धम्मदेसनाति अत्थो. दसकथावत्थुसङ्खातापि हि धम्मकथा तदेकदेसा एवाति. अरियोति एकन्तहितावहत्ता अरियो, विसुद्धो उत्तमोति वा अरियो. तुण्हीभावोति समथविपस्सनाभावनाभूतं अकथनं. केचि पन “वचीसङ्खारपटिपक्खभावतो दुतियज्झानं अरियो तुण्हीभावो”ति वदन्ति. अपरे “चतुत्थज्झानं अरियो तुण्हीभावो”ति वदन्ति. अयं पनेत्थ अत्थो– “भिक्खवे, चित्तविवेकस्स परिब्रूहनत्थं विवेकट्ठकाया सुञ्ञागारे विहरन्ता सचे कदाचि सन्निपतथ, एवं सन्निपतितेहि तुम्हेहि ‘अस्सुतं सावेति सुतं वा परियोदपेती’ति वुत्तनयेन अञ्ञमञ्ञस्सूपकाराय खन्धादीनं अनिच्चतादिपटिसंयुत्ता धम्मकथा वा पवत्तेतब्बा, अञ्ञमञ्ञं अब्याबाधनत्थं झानसमापत्तिया वा विहरितब्बन्”ति. तत्थ पुरिमेन करणीयवचनेन अनोतिण्णानं सासने ओतरणूपायं दस्सेति, पच्छिमेन ओतिण्णानं संसारतो निस्सरणूपायं. पुरिमेन वा आगमवेय्यत्तिये नियोजेति, पच्छिमेन अधिगमवेय्यत्तिये. अथ वा पुरिमेन सम्मादिट्ठिया पठमं उप्पत्तिहेतुं दीपेति, दुतियेन दुतियं. वुत्तञ्हेतं–
“द्वेमे, भिक्खवे, हेतू द्वे पच्चया सम्मादिट्ठिया उप्पादाय परतो च घोसो, पच्चत्तञ्च योनिसो मनसिकारो”ति (a. नि. 2.127).
पुरिमेन वा लोकियसम्मादिट्ठिया मूलकारणं विभावेति, पच्छिमेन लोकुत्तरसम्मादिट्ठिया मूलकारणन्ति एवमादिना एत्थ योजना वेदितब्बा. एतमत्थं विदित्वाति तेहि भिक्खूहि कित्तितकामसम्पत्तितो झानादिसम्पत्ति सन्ततरा चेव पणीततरा चाति एतमत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं अरियविहारसुखानुभावदीपकं उदानं उदानेसि. तत्थ यञ्च कामसुखं लोकेति लोकसद्दो “खन्धलोको आयतनलोको धातुलोको”ति-आदीसु (महानि. 3, 7; चूळनि. अजितमाणवपुच्छानिद्देस 2) सङ्खारेसु आगतो.
“यावता चन्दिमसूरिया परिहरन्ति,
दिसा भन्ति विरोचना;
ताव सहस्सधा लोको,
एत्थ ते वत्तती वसो”ति.–
आदीसु (म. नि. 1.503) ओकासे आगतो. “अद्दसा खो भगवा बुद्धचक्खुना लोकं volokento”ti-आदीसु (महाव. 9; म. नि. 1.283) सत्तेसु. इध पन सत्तलोके ओकासलोके च वेदितब्बो. तस्मा अवीचितो पट्ठाय उपरि ब्रह्मलोकतो हेट्ठा एतस्मिं लोके यं वत्थुकामे पटिच्च किलेसकामवसेन उप्पज्जनतो कामसहगतं सुखं. यञ्चिदं दिवियं सुखन्ति यञ्च इदं दिवि भवं दिब्बविहारवसेन च लद्धब्बं ब्रह्मानं मनुस्सानञ्च रूपसमापत्तिसुखं. तण्हक्खयसुखस्साति यं आगम्म तण्हा खीयति, तं निब्बानं आरम्मणं कत्वा तण्हाय च पटिपस्सम्भनवसेन पवत्तफलसमापत्तिसुखं तण्हक्खयसुखं नाम, तस्स तण्हक्खयसुखस्स. एतेति लिङ्गविपल्लासेन निद्देसो, एतानि सुखानीति अत्थो. केचि उभयम्पि सुखसामञ्ञेन गहेत्वा “एतन्”ति पठन्ति, तेसं “कलं नाग्घती”ति पाठेन भवितब्बं.
सोळसिन्ति सोळसन्नं पूरणिं. अयञ्हेत्थ सङ्खेपत्थो– चक्कवत्तिसुखं आदिं कत्वा सब्बस्मिं मनुस्सलोके मनुस्ससुखं, नागसुपण्णादिलोके नागादीहि अनुभवितब्बं सुखं, चातुमहाराजिकादिदेवलोके छब्बिधं कामसुखन्ति यं एकादसविधे कामलोके उप्पज्जन्तं कामसुखं, यञ्च इदं रूपारूपदेवेसु दिब्बविहारभूतेसु रूपारूपज्झानेसु च उप्पन्नत्ता “दिवियन्”ति लद्धनामं लोकियज्झानसुखं, सकलम्पि तदुभयं तण्हक्खयसुखसङ्खातं फलसमापत्तिसुखं सोळस भागे कत्वा ततो एकभागं सोळसभागगुणे लद्धं एकभागसङ्खातं कलं न अग्घतीति. अयञ्च अत्थवण्णना फलसमापत्तिसामञ्ञेन वुत्ता. पाळियं अविसेसेन तण्हक्खयस्स आगतत्ता पठमफलसमापत्तिसुखस्सापि कलं लोकियं न अग्घति एव. तथा हि वुत्तं–
“पथब्या एकरज्जेन, सग्गस्स गमनेन वा;
सब्बलोकाधिपच्चेन, सोतापत्तिफलं वरन्”ति. (ध. प. 178).
सोतापत्तिसंयुत्तेपि वुत्तं–
“किञ्चापि, भिक्खवे, राजा चक्कवत्ती चतुन्नं दीपानं इस्सरियाधिपच्चं रज्जं कारेत्वा कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति देवानं तावतिंसानं सहब्यतं, सो तत्थ नन्दने वने अच्छरासङ्घपरिवुतो दिब्बेहि च पञ्चहि कामगुणेहि समप्पितो समङ्गीभूतो परिचारेति, सो चतूहि धम्मेहि असमन्नागतो. अथ खो सो अपरिमुत्तोव निरया, अपरिमुत्तो तिरच्छानयोनिया, अपरिमुत्तो पेत्तिविसया, अपरिमुत्तो अपायदुग्गतिविनिपाता. किञ्चापि, भिक्खवे, अरियसावको पिण्डियालोपेन यापेति, नन्तकानि च धारेति, सो चतूहि धम्मेहि समन्नागतो, अथ खो सो परिमुत्तो निरया, परिमुत्तो तिरच्छानयोनिया, परिमुत्तो पेत्तिविसया, परिमुत्तो अपायदुग्गतिविनिपाता.
“कतमेहि चतूहि? इध, भिक्खवे, अरियसावको बुद्धे अवेच्चप्पसादेन समन्नागतो होति ‘इतिपि सो भगवा अरहं…पे.. बुद्धो भगवा’ति. धम्मे अवेच्चप्पसादेन…पे… विञ्ञूही’ति. सङ्घे अवेच्चप्पसादेन…पे… पुञ्ञक्खेत्तं लोकस्सा’ति. अरियकन्तेहि सीलेहि समन्नागतो होति अखण्डेहि…पे… समाधिसंवत्तनिकेहि. इमेहि चतूहि धम्मेहि समन्नागतो होति. यो च, भिक्खवे, चतुन्नं दीपानं पटिलाभो, यो चतुन्नं धम्मानं पटिलाभो, चतुन्नं दीपानं पटिलाभो चतुन्नं धम्मानं पटिलाभस्स कलं नाग्घति सोळसिन्”ति (सं. नि. 5.997).
एवं भगवा सब्बत्थ लोकियसुखं स-उत्तरं सातिसयं, लोकुत्तरसुखमेव अनुत्तरन्ति अतिसयन्ति भाजेसीति.
दुतियसुत्तवण्णना निट्ठिता.