1. Bodhivaggo

1. पठमबोधिसुत्तवण्णना

1. यं पनेत्थ “एवं मे सुतन्”ति-आदिकं निदानं, तत्थ एवन्ति निपातपदं. मेति-आदीनि नामपदानि. उरुवेलायं विहरतीति एत्थ ति उपसग्गपदं, हरतीति आख्यातपदन्ति इमिनाव नयेन सब्बत्थ पदविभागो वेदितब्बो.
अत्थतो पन एवंसद्दो ताव उपमूपदेससम्पहंसनगरहणवचनसम्पटिग्गहाकार- निदस्सनावधारणपुच्छा-इदमत्थपरिमाणादि अनेकत्थप्पभेदो. तथा हेस “एवं जातेन मच्चेन, कत्तब्बं कुसलं बहुन्”ति एवमादीसु (ध. प. 53) उपमायं आगतो. “एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बन्”ति-आदीसु (a. नि. 4.122) उपदेसे. “एवमेतं भगवा, एवमेतं सुगता”ति-आदीसु (a. नि. 3.66) सम्पहंसने. “एवमेवं पनायं वसली यस्मिं वा तस्मिं वा तस्स मुण्डकस्स समणकस्स वण्णं भासती”ति-आदीसु (सं. नि. 1.187) गरहणे. “एवं, भन्तेति खो ते भिक्खू भगवतो पच्चस्सोसुन्”ति-आदीसु (दी. नि. 2.3; म. नि. 1.1) वचनसम्पटिग्गहे. “एवं ब्या खो अहं, भन्ते, भगवता धम्मं देसितं आजानामी”ति-आदीसु (म. नि. 1.398) आकारे. “एहि त्वं, माणवक, येन समणो आनन्दो तेनुपसङ्कम, उपसङ्कमित्वा मम वचनेन समणं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छ ‘सुभो माणवो तोदेय्यपुत्तो भवन्तं आनन्दं अप्पाबाधं अप्पातङ्कं लहुट्ठानं बलं फासुविहारं पुच्छती’ति, एवञ्च वदेहि ‘साधु किर भवं आनन्दो येन सुभस्स माणवस्स तोदेय्यपुत्तस्स निवेसनं, तेनुपसङ्कमतु अनुकम्पं उपादाया’ति”आदीसु (दी. नि. 1.445) निदस्सने. “‘तं किं मञ्ञथ, कालामा, इमे धम्मा कुसला वा अकुसला वा’ति? ‘अकुसला, भन्ते’. ‘सावज्जा वा अनवज्जा वा’ति? ‘सावज्जा, भन्ते’. ‘विञ्ञूगरहिता वा विञ्ञुप्पसत्था वा’ति? ‘विञ्ञूगरहिता, भन्ते’. ‘समत्ता समादिन्ना अहिताय दुक्खाय संवत्तन्ति, नो’वा? ‘कथं वो एत्थ होती’ति? ‘समत्ता, भन्ते, समादिन्ना अहिताय दुक्खाय संवत्तन्ति, एवं नो एत्थ होतीति”’आदीसु (a. नि. 3.66) अवधारणे. “एवमेते सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुत्तमालाभरणा”ति-आदीसु (दी. नि. 1.286) पुच्छायं. “एवंगतानि पुथुसिप्पायतनानि (दी. नि. 1.182), एवंविधो एवमाकारो”ति-आदीसु इदंसद्दस्स अत्थे. गतसद्दो हि पकारपरियायो, तथा विधाकारसद्दा. तथा हि विधयुत्तगतसद्दे लोकिया पकारत्थे वदन्ति. “एवं लहुपरिवत्तं एवमायुपरियन्तो”ति-आदीसु (a. नि. 1.48) परिमाणे.
ननु च “एवं वितक्कितं नो तुम्हेहि, एवमायुपरियन्तो”ति चेत्थ एवंसद्देन पुच्छनाकारपरिमाणाकारानं वुत्तत्ता आकारत्थो एव एवंसद्दोति. न, विसेससब्भावतो. आकारमत्तवाचको हेत्थ एवंसद्दो आकारत्थोति अधिप्पेतो. “एवं ब्या खो”ति-आदीसु पन आकारविसेसवचनो. आकारविसेसवाचिनो चेते एवंसद्दा पुच्छनाकारपरिमाणाकारानं वाचकत्ता. एवञ्च कत्वा “एवं जातेन मच्चेना”ति-आदीनि उपमान-उदाहरणानि युज्जन्ति. तत्थ हि–
“यथापि पुप्फरासिम्हा, कयिरा मालागुणे बहू;
एवं जातेन मच्चेन, कत्तब्बं कुसलं बहुन्”ति.–

एत्थ पुप्फरासिट्ठानीयतो मनुस्सुप्पत्ति सप्पुरिसूपनिस्सयसद्धम्मस्सवनयोनिसोमनसिकारभोगसम्पत्ति-आदितो दानादिपुञ्ञकिरियाहेतुसमुदायतो सोभासुगन्धतादिगुणविसेसयोगतो मालागुणसदिसियो बहुका पुञ्ञकिरिया मरितब्बसभावताय मच्चेन कत्तब्बाति अभेदताय पुप्फरासि मालागुणा च उपमा, तेसं उपमानाकारो यथासद्देन अनियमतो वुत्तो. पुन एवंसद्देन नियमनवसेन वुत्तो. सो पन उपमाकारो नियमियमानो अत्थतो उपमा एव होतीति वुत्तं “उपमायं आगतो”ति.

तथा “एवं इमिना आकारेन अभिक्कमितब्बन्”ति-आदिना उपदिसियमानाय समणसारुप्पाय आकप्पसम्पत्तिया यो तत्थ उपदेसाकारो, सो अत्थतो उपदेसोयेवाति वुत्तं– “एवं ते अभिक्कमितब्बं, एवं ते पटिक्कमितब्बन्ति-आदीसु उपदेसे”ति.
“एवमेतं भगवा, एवमेतं सुगता”ति एत्थ भगवता यथावुत्तमत्थं अविपरीततो जानन्तेहि कतं यं तत्थ विज्जमानगुणानं पकारेहि हंसनं उदग्गताकरणं सम्पहंसनं, सो तत्थ पहंसनाकारोति वुत्तनयेन योजेतब्बं.
“एवमेवं पनायन्”ति एत्थ गरहणाकारोति वुत्तनयेन योजेतब्बं. सो च गरहणाकारो “वसली”ति-आदिखुंसनसद्दसन्निधानतो इध एवंसद्देन पकासितोति विञ्ञायति. यथा चेत्थ, एवं उपमाकारादयोपि उपमादिवसेन वुत्तानं पुप्फरासि-आदिसद्दानं सन्निधानतो वुत्ताति वेदितब्बं.
“एवं नो”ति एत्थापि तेसं यथावुत्तधम्मानं अहितदुक्खावहभावेन सन्निट्ठानजननत्थं अनुमतिग्गहणवसेन “नो वा कथं वो एत्थ होती”ति पुच्छाय कताय “एवं नो एत्थ होती”ति वुत्तत्ता तदाकारसन्निट्ठानं एवंसद्देन आविकतं. सो पन तेसं धम्मानं अहिताय दुक्खाय संवत्तनाकारो नियमियमानो अवधारणत्थो होतीति वुत्तं– “एवं नो एत्थ होतीति-आदीसु अवधारणे”ति.
“एवञ्च वदेही”ति यथाहं वदामि एवं समणं आनन्दं वदेहीति वदनाकारो इदानि वत्तब्बो एवंसद्देन निदस्सीयतीति “निदस्सनत्थो”ति वुत्तं.
एवमाकारविसेसवाचीनम्पि एतेसं एवंसद्दानं उपमादिविसेसत्थवुत्तिताय उपमादि-अत्थता वुत्ता. “एवं, भन्ते”ति पन धम्मस्स साधुकं सवनमनसिकारे नियोजितेहि भिक्खूहि तत्थ पतिट्ठितभावस्स पटिजाननवसेन वुत्तत्ता तत्थ एवंसद्दो वचनसम्पटिग्गहत्थो. तेन एवं, भन्तेति साधु, भन्ते, सुट्ठु, भन्तेति वुत्तं होति. स्वायमिध आकारनिदस्सनावधारणेसु दट्ठब्बो.
तत्थ आकारत्थेन एवंसद्देन एतमत्थं दीपेति– नानानयनिपुणमनेकज्झासयसमुट्ठानं अत्थब्यञ्जनसम्पन्नं विविधपाटिहारियं धम्मत्थदेसनापटिवेधगम्भीरं सब्बसत्तानं सकसकभासानुरूपतो सोतपथमागच्छन्तं तस्स भगवतो वचनं सब्बप्पकारेन को समत्थो विञ्ञातुं, सब्बथामेन पन सोतुकामतं जनेत्वापि एवं मे सुतं, मयापि एकेनाकारेन सुतन्ति.
एत्थ च एकत्तनानत्त-अब्यापार-एवंधम्मतासङ्खाता नन्दियावत्ततिपुक्खलसीहविक्कीळितदिसालोचन-अङ्कुससङ्खाता च अस्सादादिविसयादिभेदेन नानाविधा नया नानानया. नया वा पाळिगतियो, ता च पञ्ञत्ति-अनुपञ्ञत्तादिवसेन संकिलेसभागियादिलोकियादितदुभयवोमिस्सकादिवसेन कुसलादिवसेन खन्धादिवसेन, सङ्गहादिवसेन, समयविमुत्तादिवसेन, ठपनादिवसेन कुसलमूलादिवसेन, तिकपट्ठानादिवसेन च नानप्पकाराति नानानया, तेहि निपुणं सण्हं सुखुमन्ति नानानयनिपुणं.
आसयोव अज्झासयो, सो च सस्सतादिभेदेन अप्परजक्खतादिभेदेन च अनेकविधो. अत्तज्झासयादिको एव वा अनेको अज्झासयो अनेकज्झासयो. सो समुट्ठानं उप्पत्तिहेतु एतस्साति अनेकज्झासयसमुट्ठानं.
सीलादि-अत्थसम्पत्तिया तब्बिभावनब्यञ्जनसम्पत्तिया सङ्कासनपकासनविवरणविभजन-उत्तानीकरणपञ्ञत्तिवसेन छहि अत्थपदेहि अक्खरपदब्यञ्जनाकारनिरुत्तिनिद्देसवसेन छहि ब्यञ्जनपदेहि च समन्नागतत्ता अत्थब्यञ्जनसम्पन्नं.
इद्धि-आदेसनानुसासनीभेदेन तेसु च एकेकस्स विसयादिभेदेन विविधं बहुविधं वा पाटिहारियं एतस्साति विविधपाटिहारियं. तत्थ पटिपक्खहरणतो रागादिकिलेसापनयनतो पाटिहारियन्ति अत्थे सति भगवतो न पटिपक्खा रागादयो सन्ति ये हरितब्बा, पुथुज्जनानम्पि विगतूपक्किलेसे अट्ठगुणसमन्नागते चित्ते हतपटिपक्खे इद्धिविधं पवत्तति, तस्मा तत्थ पवत्तवोहारेन च न सक्का इध पाटिहारियन्ति वत्तुं. सचे पन महाकारुणिकस्स भगवतो वेनेय्यगता च किलेसा पटिपक्खा, तेसं हरणतो पाटिहारियन्ति वुत्तं, एवं सति युत्तमेतं. अथ वा भगवतो चेव सासनस्स च पटिपक्खा तित्थिया, तेसं हरणतो पाटिहारियं. ते हि दिट्ठिहरणवसेन दिट्ठिप्पकासने असमत्थभावेन च इद्धि-आदेसनानुसासनीहि हरिता अपनीता होन्ति. पटीति वा अयं सद्दो पच्छाति एतस्स अत्थं बोधेति “तस्मिं पटिपविट्ठम्हि, अञ्ञो आगञ्छि ब्राह्मणो”ति-आदीसु (चूळनि. पारायनवग्ग, वत्थुगाथा 4) विय. तस्मा समाहिते चित्ते विगतूपक्किलेसे कतकिच्चेन पच्छा हरितब्बं पवत्तेतब्बन्ति पटिहारियं. अत्तनो वा उपक्किलेसेसु चतुत्थज्झानमग्गेहि हरितेसु पच्छा हरणं पटिहारियं. इद्धि-आदेसनानुसासनियो विगतूपक्किलेसेन कतकिच्चेन सत्तहितत्थं पुन पवत्तेतब्बा, हरितेसु च अत्तनो उपक्किलेसेसु परसत्तानं उपक्किलेसहरणानि होन्तीति पटिहारियानि भवन्ति. पटिहारियमेव पाटिहारियं, पटिहारिये वा इद्धि-आदेसनानुसासनीसमुदाये भवं एकेकं पाटिहारियन्ति वुच्चति. पटिहारियं वा चतुत्थज्झानं मग्गो च पटिपक्खहरणतो. तत्थ जातं निमित्तभूततो ततो वा आगतन्ति पाटिहारियन्ति अत्थो वेदितब्बो.
यस्मा पन तन्ति-अत्थदेसना तब्बोहाराभिसमयसङ्खाता हेतुहेतुफलतदुभयपञ्ञत्तिपटिवेधसङ्खाता वा धम्मत्थदेसनापटिवेधा गम्भीरा, ससादीहि विय महासमुद्दो अनुपचितकुसलसम्भारेहि अलब्भनेय्यप्पतिट्ठा दुप्परियोगाहा च, तस्मा तेहि चतूहि गम्भीरभावेहि युत्तन्ति भगवतो वचनं धम्मत्थदेसनापटिवेधगम्भीरं.
एको एव भगवतो धम्मदेसनाघोसो, एकस्मिं खणे पवत्तमानो नानाभासानं सत्तानं अत्तनो अत्तनो भासावसेन अपुब्बं अचरिमं गहणूपगो होति. अचिन्तेय्यो हि बुद्धानं बुद्धानुभावोति सब्बसत्तानं सकसकभासानुरूपतो सोतपथं आगच्छतीति वेदितब्बं.
निदस्सनत्थेन “नाहं सयम्भू, न मया इदं सच्छिकतन्”ति अत्तानं परिमोचेन्तो “एवं मे सुतं, मयापि एवं सुतन्”ति इदानि वत्तब्बं सकलं सुत्तं निदस्सेति.
अवधारणत्थेन “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं बहुस्सुतानं यदिदं आनन्दो, गतिमन्तानं, सतिमन्तानं, धितिमन्तानं, उपट्ठाकानं यदिदं आनन्दो”ति (a. नि. 1.219-223) एवं भगवता, “आयस्मा आनन्दो अत्थकुसलो, धम्मकुसलो, ब्यञ्जनकुसलो, निरुत्तिकुसलो, पुब्बापरकुसलो”ति (a. नि. 5.169) एवं धम्मसेनापतिना च पसत्थभावानुरूपं अत्तनो धारणबलं दस्सेन्तो सत्तानं सोतुकामतं जनेति. “एवं मे सुतं, तञ्च खो अत्थतो वा ब्यञ्जनतो वा अनूनमनधिकं, एवमेव न अञ्ञथा दट्ठब्बन्”ति. अञ्ञथाति भगवतो सम्मुखा सुताकारतो अञ्ञथा न पन भगवता देसिताकारतो. अचिन्तेय्यानुभावा हि भगवतो देसना, सा नेव सब्बाकारेन सक्का विञ्ञातुन्ति वुत्तोवायमत्थो. सुताकाराविरुज्झनमेव हि धारणबलं.
मेसद्दो तीसु अत्थेसु दिस्सति. तथा हिस्स “गाथाभिगीतं मे अभोजनेय्यन्”ति-आदीसु (सं. नि. 1.194; सु. नि. 81) मयाति अत्थो. “साधु मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू”ति-आदीसु (सं. नि. 4.88; 5.382; a. नि. 4.257) मय्हन्ति अत्थो. “धम्मदायादा मे, भिक्खवे, भवथा”ति-आदीसु (म. नि. 1.29) ममाति अत्थो. इध पन “मया सुतं, मम सुतन्”ति च अत्थद्वये युज्जति.
एत्थ च यो परो न होति, सो अत्ताति एवं वत्तब्बे नियकज्झत्तसङ्खाते ससन्ताने वत्तनतो तिविधोपि मेसद्दो किञ्चापि एकस्मिंयेव अत्थे दिस्सति, करणसम्पदानादिविसेससङ्खातो पन विञ्ञायतेवायं अत्थभेदोति “मे-सद्दो तीसु अत्थेसु दिस्सती”ति वुत्तोति दट्ठब्बं.