2. Mucalindavaggo
1. मुचलिन्दसुत्तवण्णना
11. मुचलिन्दवग्गस्स पठमे मुचलिन्दमूलेति एत्थ मुचलिन्दो वुच्चति नीपरुक्खो. सो “निचुलो”तिपि वुच्चति, तस्स समीपे. केचि पन “मुचलोति तस्स रुक्खस्स नामं, तं वनजेट्ठकताय पन मुचलिन्दोति वुत्तन्”ति वदन्ति. महा अकालमेघोति असम्पत्ते वस्सकाले उप्पन्नमहामेघो. सो हि गिम्हानं पच्छिमे मासे सकलचक्कवाळगब्भं पूरेन्तो उदपादि. सत्ताहवद्दलिकाति तस्मिं उप्पन्ने सत्ताहं अविच्छिन्नवुट्ठिका अहोसि. सीतवातदुद्दिनीति सा च सत्ताहवद्दलिका उदकफुसितसम्मिस्सेन सीतवातेन समन्ततो परिब्भमन्तेन दुसितदिवसत्ता दुद्दिनी नाम अहोसि. मुचलिन्दो नाम नागराजाति तस्सेव मुचलिन्दरुक्खस्स समीपे पोक्खरणिया हेट्ठा नागभवनं अत्थि, तत्थ निब्बत्तो महानुभावो नागराजा. सकभवनाति अत्तनो नागभवनतो. सत्तक्खत्तुं भोगेहि परिक्खिपित्वाति सत्तवारे अत्तनो सरीरभोगेहि भगवतो कायं परिवारेत्वा. उपरिमुद्धनि महन्तं फणं विहच्चाति भगवतो मुद्धप्पदेसस्स उपरि अत्तनो महन्तं फणं पसारेत्वा. “फणं करित्वा”तिपि पाठो, सो एवत्थो. तस्स किर नागराजस्स एतदहोसि “भगवा च मय्हं भवनसमीपे रुक्खमूले निसिन्नो, अयञ्च सत्ताहवद्दलिका वत्तति, वासागारमस्स लद्धुं वट्टती”ति. सो सत्तरतनमयं पासादं निम्मिनितुं सक्कोन्तोपि “एवं कते कायसारो गहितो न भविस्सति, दसबलस्स कायवेय्यावच्चं करिस्सामी”ति महन्तं अत्तभावं कत्वा सत्थारं सत्तक्खत्तुं भोगेहि परिक्खिपित्वा उपरि फणं कत्वा धारेसि. “परिक्खेपब्भन्तरं लोहपासादे भण्डागारगब्भप्पमाणं अहोसी”ति खन्धकट्ठकथायं (महाव. अट्ठ. 5) वुत्तं. मज्झिमट्ठकथायं पन “हेट्ठालोहपासादप्पमाणन्”ति (म. नि. अट्ठ. 1.284). “इच्छितिच्छितेन इरियापथेन सत्था विहरिस्सती”ति किर नागराजस्स अज्झासयो. भगवा पन यथानिसिन्नोव सत्ताहं वीतिनामेसि. तञ्च ठानं सुपिहितवातपानं सुफुसित-अग्गळद्वारं कूटागारं विय अहोसि. मा भगवन्तं सीतन्ति-आदि तस्स तथा करित्वा ठानकारणपरिदीपनं. सो हि “मा भगवन्तं सीतं बाधयित्थ, मा उण्हं, मा डंसादिसम्फस्सो बाधयित्था”ति तथा करित्वा अट्ठासि. तत्थ किञ्चापि सत्ताहवद्दलिकाय उण्हमेव नत्थि, सचे पन अन्तरन्तरा मेघो विगच्छेय्य, उण्हं भवेय्य, तम्पि मा बाधयित्थाति एवं तस्स चिन्तेतुं युत्तं. केचि पनेत्थ वदन्ति “उण्हग्गहणं भोगपरिक्खेपस्स विपुलभावकरणे कारणकित्तनं. खुद्दके हि तस्मिं भगवन्तं नागस्स सरीरसम्भूता उस्मा बाधेय्य, विपुलभावकरणेन पन तादिसं ‘मा उण्हं बाधयित्था’ति तथा करित्वा अट्ठासी”ति. विद्धन्ति उब्बिद्धं, मेघविगमेन दूरीभूतन्ति अत्थो. विगतवलाहकन्ति अपगतमेघं. देवन्ति आकासं. विदित्वाति “इदानि विगतवलाहको आकासो, नत्थि भगवतो सीतादि-उपद्दवो”ति ञत्वा. विनिवेठेत्वाति अपनेत्वा. सकवण्णन्ति अत्तनो नागरूपं. पटिसंहरित्वाति अन्तरधापेत्वा. माणवकवण्णन्ति कुमारकरूपं. एतमत्थन्ति विवेकसुखप्पटिसंवेदिनो यत्थ कत्थचि सुखमेव होतीति एतमत्थं सब्बाकारेन जानित्वा. इमं उदानन्ति इमं विवेकसुखानुभावदीपकं उदानं उदानेसि. तत्थ सुखो विवेकोति निब्बानसङ्खातो उपधिविवेको सुखो. तुट्ठस्साति चतुमग्गञाणसन्तोसेन तुट्ठस्स. सुतधम्मस्साति पकासितधम्मस्स विस्सुतधम्मस्स. पस्सतोति तं विवेकं, यं वा किञ्चि पस्सितब्बं नाम, तं सब्बं अत्तनो वीरियबलाधिगतेन ञाणचक्खुना पस्सन्तस्स. अब्यापज्जन्ति अकुप्पनभावो, एतेन मेत्तापुब्बभागो दस्सितो. पाणभूतेसु संयमोति सत्तेसु च संयमो अविहिंसनभावो सुखोति अत्थो. एतेन करुणापुब्बभागो दस्सितो. सुखा विरागता लोकेति विगतरागतापि लोके सुखा. कीदिसी? कामानं समतिक्कमोति, या कामानं समतिक्कमोति वुच्चति, सा विगतरागतापि सुखाति अत्थो, एतेन अनागामिमग्गो कथितो. अस्मिमानस्स यो विनयोति इमिना पन अरहत्तं कथितं. अरहत्तञ्हि अस्मिमानस्स पटिप्पस्सद्धिविनयोति वुच्चति, इतो परञ्च सुखं नाम नत्थि, तेनाह “एतं वे परमं सुखन्”ति. एवं अरहत्तेन देसनाय कूटं गण्हीति.
पठमसुत्तवण्णना निट्ठिता.