अज्जेव किच्चमातप्पं, को जञ्ञा मरणं सुवे;
न हि नो सङ्गरं तेन, महासेनेन मच्चुनाति. (म. नि. 3.272; नेत्ति. 103).
कस्मा पनायं जीवितन्तरायमेव ताव पुरक्खरोति? निमित्तञ्ञुताय अदिट्ठकोसल्लेन वाति केचि. अपरे देवताय सन्तिके जीवितन्तरायस्स सुतत्ताति वदन्ति. अन्तिमभविकत्ता पन उपनिस्सयसम्पत्तिया चोदियमानो एवमाह. न हि तेसं अप्पत्त-अरहत्तानं जीवितक्खयो होति. किं पन कारणा भगवा तस्स धम्मं देसेतुकामोव द्विक्खत्तुं पटिक्खिपि? एवं किरस्स अहोसि इमस्स मं दिट्ठकालतो पट्ठाय सकलसरीरं पीतिया निरन्तरं फुटं, अतिबलवा पीतिवेगो, धम्मं सुत्वापि न ताव सक्खिस्सति पटिविज्झितुं. याव पन मज्झत्तुपेक्खा सण्ठाति, ताव तिट्ठतु, वीसयोजनसतं मग्गं आगतत्ता दरथोपिस्स काये बलवा, सोपि ताव पटिप्पस्सम्भतूति. तस्मा द्विक्खत्तुं पटिक्खिपि. केचि पन धम्मस्सवने आदरजननत्थं भगवा एवमकासीति वदन्ति. ततियवारं याचितो पन मज्झत्तुपेक्खं दरथप्पटिपस्सद्धिं पच्चुपट्ठितञ्चस्स जीवितन्तरायं दिस्वा इदानि धम्मदेसनाय कालोति चिन्तेत्वा तस्मा तिहाति-आदिना धम्मदेसनं आरभि. तत्थ तस्माति यस्मा त्वं उस्सुक्कजातो हुत्वा अतिविय मं याचसि, यस्मा वा जीवितन्तरायानं दुज्जानतं वदसि, इन्द्रियानि च ते परिपाकं गतानि, तस्मा. तिहाति निपातमत्तं. तेति तया एवन्ति इदानि वत्तब्बाकारं वदति. सिक्खितब्बन्ति अधिसीलसिक्खादीनं तिस्सन्नम्पि सिक्खानं वसेन सिक्खनं कातब्बं. यथा पन सिक्खितब्बं, तं दस्सेन्तो दिट्ठे दिट्ठमत्तं भविस्सतीति-आदिमाह. तत्थ दिट्ठे दिट्ठमत्तन्ति रूपायतने चक्खुविञ्ञाणेन दिट्ठमत्तं. यथा हि चक्खुविञ्ञाणं रूपे रूपमत्तमेव पस्सति, न अनिच्चादिसभावं, एवमेव सेसं. चक्खुद्वारिकविञ्ञाणेन हि मे दिट्ठमत्तमेव भविस्सतीति सिक्खितब्बन्ति अत्थो. अथ वा दिट्ठे दिट्ठं नाम चक्खुविञ्ञाणेन रूपविजाननन्ति अत्थो. मत्तन्ति पमाणं. दिट्ठा मत्ता एतस्साति दिट्ठमत्तं, चक्खुविञ्ञाणमत्तमेव चित्तं भविस्सतीति अत्थो. इदं वुत्तं होति यथा आपाथगते रूपे चक्खुविञ्ञाणं न रज्जति, न दुस्सति, न मुय्हति, एवं रागादिविरहेन चक्खुविञ्ञाणमत्तमेव मे जवनं भविस्सति, चक्खुविञ्ञाणप्पमाणेनेव जवनं ठपेस्सामीति. अथ वा दिट्ठं नाम चक्खुविञ्ञाणेन दिट्ठं रूपं, दिट्ठमत्तं नाम तत्थेव उप्पन्नं सम्पटिच्छनसन्तीरणवोट्ठब्बनसङ्खातं चित्तत्तयं. यथा तं न रज्जति, न दुस्सति, न मुय्हति, एवं आपाथगते रूपे तेनेव सम्पटिच्छनादिप्पमाणेन जवनं उप्पादेस्सामि, नाहं तं पमाणं अतिक्कमित्वा रज्जनादिवसेन उप्पज्जितुं दस्सामीति एवमेत्थ अत्थो दट्ठब्बो. एसेव नयो सुतमुते मुतन्ति तदारम्मणविञ्ञाणेहि सद्धिं गन्धरसफोट्ठब्बायतनं वेदितब्बं. विञ्ञाते विञ्ञातमत्तन्ति एत्थ पन विञ्ञातं नाम मनोद्वारावज्जनेन विञ्ञातारम्मणं. तस्मिं विञ्ञाते विञ्ञातमत्तन्ति आवज्जनप्पमाणं. यथा आवज्जनं न रज्जति, न दुस्सति, न मुय्हति, एवं रज्जनादिवसेन च उप्पज्जितुं अदत्वा आवज्जनप्पमाणेनेव चित्तं ठपेस्सामीति अयमेत्थ अत्थो. एवञ्हि ते, बाहिय, सिक्खितब्बन्ति एवं इमाय पटिपदाय तया, बाहिय, तिस्सन्नं सिक्खानं अनुवत्तनवसेन सिक्खितब्बं. इति भगवा बाहियस्स संखित्तरुचिताय छहि विञ्ञाणकायेहि सद्धिं छळारम्मणभेदभिन्नं विपस्सनाय विसयं दिट्ठादीहि चतूहि कोट्ठासेहि विभजित्वा तत्थस्स ञाततीरणपरिञ्ञं दस्सेति. कथं? एत्थ हि रूपायतनं पस्सितब्बट्ठेन दिट्ठं नाम, चक्खुविञ्ञाणं पन सद्धिं तंद्वारिकविञ्ञाणेहि दस्सनट्ठेन, तदुभयम्पि यथापच्चयं पवत्तमानं धम्ममत्तमेव, न एत्थ कोचि कत्ता वा कारेता वा, यतो तं हुत्वा अभावट्ठेन अनिच्चं, उदयब्बयप्पटिपीळनट्ठेन दुक्खं, अवसवत्तनट्ठेन अनत्ताति कुतो तत्थ पण्डितस्स रज्जनादीनं ओकासोति? अयमेत्थ अधिप्पायो सुतादीसुपि. इदानि ञाततीरणपरिञ्ञासु पतिट्ठितस्स उपरि सह मग्गफलेन पहानपरिञ्ञं दस्सेतुं, यतो खो ते, बाहियाति-आदि आरद्धं. तत्थ यतोति यदा, यस्मा वा. तेति तव. ततोति तदा, तस्मा वा. तेनाति तेन दिट्ठादिना, दिट्ठादिपटिबद्धेन रागादिना वा. इदं वुत्तं होति बाहिय, तव यस्मिं काले येन वा कारणेन दिट्ठादीसु मया वुत्तविधिं पटिपज्जन्तस्स अविपरीतसभावावबोधेन दिट्ठादिमत्तं भविस्सति, तस्मिं काले तेन वा कारणेन दिट्ठादिपटिबद्धेन रागादिना सह न भविस्ससि, रत्तो वा दुट्ठो वा मूळ्हो वा न भविस्ससि, पहीनरागादिकत्ता तेन वा दिट्ठादिना सह पटिबद्धो न भविस्ससीति. ततो त्वं, बाहिय, न तत्थाति यदा यस्मा वा त्वं तेन रागेन वा रत्तो दोसेन वा दुट्ठो मोहेन वा मूळ्हो न भविस्ससि, तदा तस्मा वा त्वं तत्थ दिट्ठादिके न भविस्ससि, तस्मिं दिट्ठे वा सुतमुतविञ्ञाते वा एतं मम, एसोहमस्मि, एसो मे अत्ताति तण्हामानदिट्ठीहि अल्लीनो पतिट्ठितो न भविस्ससि. एत्तावता पहानपरिञ्ञं मत्थकं पापेत्वा खीणासवभूमि दस्सिता. ततो त्वं, बाहिय, नेविध न हुरं न उभयमन्तरेनाति यदा त्वं, बाहिय, तेन रागादिना तत्थ दिट्ठादीसु पटिबद्धो न भविस्ससि, तदा त्वं नेव इधलोके न परलोके न उभयत्थापि. एसेवन्तो दुक्खस्साति किलेसदुक्खस्स च वट्टदुक्खस्स च अयमेव हि अन्तो अयं परिवटुमभावोति अयमेव हि एत्थ अत्थो. ये पन उभयमन्तरेनाति पदं गहेत्वा अन्तराभवं नाम इच्छन्ति, तेसं तं मिच्छा. अन्तराभवस्स हि भावो अभिधम्मे पटिक्खित्तोयेव. अन्तरेनाति वचनं पन विकप्पन्तरदीपनं, तस्मा अयमेत्थ अत्थो नेव इध न हुरं, अपरो विकप्पो न उभयन्ति. अथ वा अन्तरेनाति वचनं पन विकप्पन्तराभावदीपनं. तस्सत्थो नेव इध न हुरं, उभयमन्तरे पन न अञ्ञट्ठानं अत्थीति. येपि च अन्तरापरिनिब्बायी सम्भवेसीति च इमेसं सुत्तपदानं अत्थं अयोनिसो गहेत्वा अत्थियेव अन्तराभवोति वदन्ति, तेपि यस्मा अविहादीसु तत्थ तत्थ आयुवेमज्झं अनतिक्कमित्वा अन्तरा अग्गमग्गाधिगमेन अनवसेसकिलेसपरिनिब्बानेन परिनिब्बायतीति अन्तरापरिनिब्बायी, न अन्तराभवभूतोति पुरिमस्स सुत्तपदस्स अत्थो. पच्छिमस्स च ये भूता एव, न भविस्सन्ति, ते खीणासवा पुरिमपदे भूताति वुत्ता. तब्बिरुद्धताय सम्भवमेसन्तीति सम्भवेसिनो, अप्पहीनभवसंयोजनत्ता सेखा पुथुज्जना च. चतूसु वा योनीसु अण्डजजलाबुजसत्ता याव अण्डकोसं वत्थिकोसञ्च न भिन्दन्ति, ताव सम्भवेसी नाम, अण्डकोसतो वत्थिकोसतो च बहि निक्खन्ता भूता नाम. संसेदजा ओपपातिका च पठमचित्तक्खणे सम्भवेसी नाम, दुतियचित्तक्खणतो पट्ठाय भूता नाम. येन वा इरियापथेन जायन्ति, याव ततो अञ्ञं न पापुणन्ति, ताव सम्भवेसिनो, ततो परं भूताति अत्थो. तस्मा नत्थीति पटिक्खिपितब्बा. सति हि उजुके पाळि-अनुगते अत्थे किं अनिद्धारितसामत्थियेन अन्तराभवेन परिकप्पितेन पयोजनन्ति. ये पन सन्तानवसेन पवत्तमानानं धम्मानं अविच्छेदेन देसन्तरेसु पातुभावो दिट्ठो, यथा तं वीहि-आदि-अविञ्ञाणकसन्ताने, एवं सविञ्ञाणकसन्तानेपि अविच्छेदेन देसन्तरेसु पातुभावेन भवितब्बं. अयञ्च नयो सति अन्तराभवे युज्जति, न अञ्ञथाति युत्तिं वदन्ति. तेन हि इद्धिमतो चेतोवसिप्पत्तस्स चित्तानुगतिकं कायं अधिट्ठहन्तस्स खणेन ब्रह्मलोकतो इधूपसङ्कमने इतो वा ब्रह्मलोकगमने युत्ति वत्तब्बा. यदि सब्बत्थेव अविच्छिन्नदेसे धम्मानं पवत्ति इच्छिता, यदिपि सिया इद्धिमन्तानं इद्धिविसयो अचिन्तेय्योति. तं इधापि समानं कम्मविपाको अचिन्तेय्योति वचनतो. तस्मा तं तेसं मतिमत्तमेव. अचिन्तेय्यसभावा हि सभावधम्मा, ते कत्थचि पच्चयवसेन विच्छिन्नदेसे पातुभवन्ति, कत्थचि अविच्छिन्नदेसे. तथा हि मुखघोसादीहि पच्चयेहि अञ्ञस्मिं देसे आदासपब्बतप्पदेसादिके पटिबिम्बपटिघोसादिकं पच्चयुप्पन्नं निब्बत्तमानं दिस्सति, तस्मा न सब्बं सब्बत्थ उपनेतब्बन्ति अयमेत्थ सङ्खेपो. वित्थारो पन पटिबिम्बस्स उदाहरणभावसाधनादिको अन्तराभवकथाविचारो कथावत्थुपकरणस्स (कथा. 505; कथा. अट्ठ. 505) टीकायं गहेतब्बो. अपरे पन इधाति कामभवो, हुरन्ति अरूपभवो, उभयमन्तरेनाति रूपभवो वुत्तोति. अञ्ञे इधाति अज्झत्तिकायतनानि, हुरन्ति बाहिरायतनानि, उभयमन्तरेनाति चित्तचेतसिकाति. इधाति वा पच्चयधम्मा, हुरन्ति पच्चयुप्पन्नधम्मा, उभयमन्तरेनाति पण्णत्तिधम्मा वुत्ताति वदन्ति. तं सब्बं अट्ठकथासु नत्थि. एवं ताव दिट्ठे दिट्ठमत्तं भविस्सतीति-आदिना दिट्ठादिवसेन चतुधा तेभूमकधम्मा सङ्गहेतब्बा. तत्थ सुभसुखनिच्च-अत्तग्गाहपरिवज्जनमुखेन असुभदुक्खानिच्चानत्तानुपस्सना दस्सिताति हेट्ठिमाहि विसुद्धीहि सद्धिं सङ्खेपेनेव विपस्सना कथिता. ततो त्वं, बाहिय, न तेनाति इमिना रागादीनं समुच्छेदस्स अधिप्पेतत्ता मग्गो. ततो त्वं, बाहिय, न तत्थाति इमिना फलं. नेविधाति-आदिना अनुपादिसेसा परिनिब्बानधातु कथिताति दट्ठब्बं. तेन वुत्तं अथ खो बाहियस्स
पे
आसवेहि चित्तं विमुच्चीति. इमाय संखित्तपदाय देसनाय तावदेवाति तस्मिंयेव खणे, न कालन्तरे. अनुपादायाति अग्गहेत्वा. आसवेहीति आभवग्गं आगोत्रभुं सवनतो पवत्तनतो चिरपारिवासियट्ठेन मदिरादि-आसवसदिसताय च आसवाति लद्धनामेहि कामरागादीहि. विमुच्चीति समुच्छेदविमुत्तिया पटिप्पस्सद्धिविमुत्तिया च विमुच्चि निस्सज्जि. सो हि सत्थु धम्मं सुणन्तो एव सीलानि सोधेत्वा यथालद्धं चित्तसमाधिं निस्साय विपस्सनं पट्ठपेत्वा खिप्पाभिञ्ञताय तावदेव सब्बासवे खेपेत्वा सह पटिसम्भिदाहि अरहत्तं पापुणि. सो संसारसोतं छिन्दित्वा कतवट्टपरियन्तो अन्तिमदेहधरो हुत्वा एकूनवीसतिया पच्चवेक्खणासु पवत्तासु धम्मताय चोदियमानो भगवन्तं पब्बज्जं याचि. परिपुण्णं ते पत्तचीवरन्ति पुट्ठो न परिपुण्णन्ति आह. अथ नं सत्था तेन हि पत्तचीवरं परियेसाति वत्वा पक्कामि. तेन वुत्तं अथ खो भगवा
पे
पक्कामीति. सो किर कस्सपदसबलस्स सासने वीसवस्ससहस्सानि समणधम्मं करोन्तो भिक्खुना नाम अत्तना पच्चये लभित्वा यथादानं करोन्तेन अत्तनाव परिभुञ्जितुं वट्टतीति एकस्स भिक्खुस्सपि पत्तेन वा चीवरेन वा सङ्गहं नाकासि, तेनस्स एहिभिक्खु-उपसम्पदाय उपनिस्सयो नाहोसि. केचि पनाहु सो किर बुद्धसुञ्ञे लोके चोरो हुत्वा धनुकलापं सन्नय्हित्वा अरञ्ञे चोरिकं करोन्तो एकं पच्चेकबुद्धं दिस्वा पत्तचीवरलोभेन तं उसुना विज्झित्वा पत्तचीवरं गण्हि, तेनस्स इद्धिमयपत्तचीवरं न उप्पज्जिस्सतीति, सत्था तं ञत्वा एहिभिक्खुभावेन पब्बज्जं न अदासीति. तम्पि पत्तचीवरपरियेसनं चरमानं एका धेनु वेगेन आपतन्ती पहरित्वा जीवितक्खयं पापेसि. तं सन्धाय वुत्तं अथ खो अचिरपक्कन्तस्स भगवतो बाहियं दारुचीरियं गावी तरुणवच्छा अधिपतित्वा जीविता वोरोपेसीति. तत्थ अचिरपक्कन्तस्साति न चिरं पक्कन्तस्स भगवतो. गावी तरुणवच्छाति एका यक्खिनी तरुणवच्छधेनुरूपा. अधिपतित्वाति अभिभवित्वा मद्दित्वा. जीविता वोरोपेसीति पुरिमस्मिं अत्तभावे लद्धाघातताय दिट्ठमत्तेनेव वेरिचित्तं उप्पादेत्वा सिङ्गेन पहरित्वा जीविता वोरोपेसि. सत्था पिण्डाय चरित्वा कतभत्तकिच्चो सम्बहुलेहि भिक्खूहि सद्धिं नगरतो निक्खमन्तो बाहियस्स सरीरं सङ्कारट्ठाने पतितं दिस्वा भिक्खू आणापेसि भिक्खवे, एकस्मिं घरद्वारे ठत्वा मञ्चकं आहरापेत्वा इदं सरीरं नगरतो नीहरित्वा झापेत्वा थूपं करोथाति, भिक्खू तथा अकंसु. कत्वा च पन विहारं गन्त्वा सत्थारं उपसङ्कमित्वा अत्तना कतकिच्चं आरोचेत्वा तस्स अभिसम्परायं पुच्छिंसु. अथ नेसं भगवा तस्स परिनिब्बुतभावं आचिक्खि. भिक्खू तुम्हे, भन्ते, बाहियो दारुचीरियो अरहत्तं पत्तोति वदथ, कदा सो अरहत्तं पत्तोति पुच्छिंसु. मम धम्मं सुतकालेति च वुत्ते कदा पनस्स तुम्हेहि धम्मो कथितोति? पिण्डाय चरन्तेन अज्जेव अन्तरवीथियं ठत्वाति. अप्पमत्तको सो, भन्ते, तुम्हेहि अन्तरवीथियं ठत्वा कथितधम्मो, कथं सो तावतकेन विसेसं निब्बत्तेसीति? किं, भिक्खवे, मम धम्मं अप्पं वा बहुं वाति पमिणथ, अनेकानि गाथासहस्सानिपि अनत्थसंहितानि न सेय्यो, अत्थनिस्सितं पन एकम्पि गाथापदं सेय्योति दस्सेन्तो
सहस्समपि चे गाथा, अनत्थपदसञ्हिता;
एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मतीति. (ध. प. 101)
धम्मपदे इमं गाथं वत्वा न केवलं सो परिनिब्बानमत्तेन, अथ खो मम सावकानं भिक्खूनं खिप्पाभिञ्ञानं अग्गभावेनपि पूजारहोति दस्सेन्तो एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं खिप्पाभिञ्ञानं, यदिदं बाहियो दारुचीरियोति (a. नि. 1.216) तं आयस्मन्तं एतदग्गे ठपेसि. तं सन्धाय वुत्तं अथ खो भगवा सावत्थियं पिण्डाय चरित्वा
पे
परिनिब्बुतो, भिक्खवे, बाहियो दारुचीरियोति.
तत्थ पच्छाभत्तन्ति भत्तकिच्चतो पच्छा. पिण्डपातपटिक्कन्तोति पिण्डपातपरियेसनतो पटिनिवत्तो. पदद्वयेनापि कतभत्तकिच्चोति वुत्तं होति. नीहरित्वाति नगरतो बहि नेत्वा. झापेथाति दहथ. थूपञ्चस्स करोथाति अस्स बाहियस्स सरीरधातुयो गहेत्वा चेतियञ्च करोथ तत्थ कारणमाह सब्रह्मचारी वो, भिक्खवे, कालकतोति. तस्सत्थो यं तुम्हे सेट्ठट्ठेन ब्रह्मं अधिसीलादिपटिपत्तिधम्मं सन्दिट्ठं चरथ, तं सो तुम्हेहि समानं ब्रह्मं अचरीति सब्रह्मचारी मरणकालस्स पत्तियाव कालकतो, तस्मा तं मञ्चकेन नीहरित्वा झापेथ, थूपञ्चस्स करोथाति. तस्स का गतीति पञ्चसु गतीसु तस्स कतमा गति उपपत्ति भवभूता, गतीति निप्फत्ति, अरियो पुथुज्जनो वाति का निट्ठाति अत्थो. अभिसम्परायोति पेच्च भवुप्पत्ति भवनिरोधो वा. किञ्चापि तस्स थूपकरणाणत्तियाव परिनिब्बुतभावो अत्थतो पकासितो होति, ये पन भिक्खू तत्तकेन न जानिंसु, ते तस्स का गतीति पुच्छिंसु. पाकटतरं वा कारापेतुकामा तथा भगवन्तं पुच्छिंसु. पण्डितोति अग्गमग्गपञ्ञाय अधिगतत्ता पण्डेन इतो गतो पवत्तोति पण्डितो. पच्चपादीति पटिपज्जि. धम्मस्साति लोकुत्तरधम्मस्स. अनुधम्मन्ति सीलविसुद्धि-आदिपटिपदाधम्मं. अथ वा धम्मस्साति निब्बानधम्मस्स. अनुधम्मन्ति अरियमग्गफलधम्मं. न च मं धम्माधिकरणन्ति धम्मदेसनाहेतु न च मं विहेसेसि यथानुसिट्ठं पटिपन्नत्ता. यो हि सत्थु सन्तिके धम्मं सुत्वा कम्मट्ठानं वा गहेत्वा यथानुसिट्ठं न पटिपज्जति, सो सत्थारं विहेसेति नाम. यं सन्धाय वुत्तं विहिंससञ्ञी पगुणं न भासिं, धम्मं पणीतं मनुजेसु ब्रह्मेति (महाव. 9; म. नि. 1.283; 2.339). अथ वा न च मं धम्माधिकरणन्ति न च इमं धम्माधिकरणं. इदं वुत्तं होति वट्टदुक्खतो निय्यानहेतुभूतं इमं मम सासनधम्मं सुप्पटिपन्नत्ता न विहेसेति. दुप्पटिपन्नो हि सासनं भिन्दन्तो सत्थु हम्मसरीरे पहारं देति नाम. अयं पन सम्मापटिपत्तिं मत्थकं पापेत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. तेन वुत्तं परिनिब्बुतो, भिक्खवे, बाहियो दारुचीरियोति. एतमत्थं विदित्वाति एतं थेरस्स बाहियस्स अनुपादिसेसाय निब्बानधातुया परिनिब्बुतभावं, तथा परिनिब्बुतानञ्च खीणासवानं गतिया पचुरजनेहि दुब्बिञ्ञेय्यभावं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं अप्पतिट्ठितपरिनिब्बानानुभावदीपकं उदानं उदानेसि. तत्थ यत्थाति यस्मिं निब्बाने आपो च न गाधति, पथवी च तेजो च वायो च न गाधति, न पतिट्ठाति. कस्मा? निब्बानस्स असङ्खतसभावत्ता. न हि तत्थ सङ्खतधम्मानं लेसोपि सम्भवति. सुक्काति सुक्कवण्णताय सुक्काति लद्धनामा गहनक्खत्ततारका. न जोतन्तीति न भासन्ति. आदिच्चो नप्पकासतीति तीसु दीपेसु एकस्मिं खणे आलोकफरणसमत्थो आदिच्चोपि आभावसेन न दिब्बति. न तत्थ चन्दिमा भातीति सतिपि भासुरभावे कन्तसीतलकिरणो चन्दोपि तस्मिं निब्बाने अभावतो एव अत्तनो जुण्हाविभासनेन न विरोचति. यदि तत्थ चन्दिमसूरियादयो नत्थि, लोकन्तरो विय निच्चन्धकारमेव तं भवेय्याति आसङ्कं सन्धायाह तमो तत्थ न विज्जतीति. सति हि रूपाभावे तमो नाम न सिया. यदा च अत्तना वेदि, मुनि मोनेन ब्राह्मणोति चतुसच्चमुननतो मोनन्ति लद्धनामेन मग्गञाणेन कायमोनेय्यादीहि च समन्नागतत्ता मुनीति लद्धनामो अरियसावकब्राह्मणो तेनेव मोनसङ्खातेन पटिवेधञाणेन यदा यस्मिं काले अग्गमग्गक्खणे अत्तना सयमेव अनुस्सवादिके पहाय अत्तपच्चक्खं कत्वा निब्बानं वेदि पटिविज्झि. अवेदीतिपि पाठो, अञ्ञासीति अत्थो. अथ रूपा अरूपा च, सुखदुक्खा पमुच्चतीति अथाति तस्स निब्बानस्स जाननतो पच्छा. रूपाति रूपधम्मा, तेन पञ्चवोकारभवो एकवोकारभवो च गहितो होति. अरूपाति अरूपधम्मा, तेन रूपेनामिस्सीकतो अरूपभवो गहितो होति. सो चतुवोकारभवोतिपि वुच्चति. सुखदुक्खाति सब्बत्थ उप्पज्जनकसुखदुक्खतोपि वट्टतो. अथ वा रूपाति रूपलोकपटिसन्धितो. अरूपाति अरूपलोकपटिसन्धितो. सुखदुक्खाति कामावचरपटिसन्धितो. कामभवो हि ब्यामिस्ससुखदुक्खो. एवमेतस्मा सकलतोपि वट्टतो अच्चन्तमेव मुच्चतीति गाथाद्वयेनपि भगवा मय्हं पुत्तस्स बाहियस्स एवरूपा निब्बानगतीति दस्सेति.
दसमसुत्तवण्णना निट्ठिता.
निट्ठिता च बोधिवग्गवण्णना.