अथ बाहियो आकासे ठत्वा कथेन्तं महाब्रह्मानं ओलोकेत्वा चिन्तेसि– “अहो भारियं वत कम्मं, यमहं अरहाति चिन्तेसिं, अयञ्च ‘अरहत्तगामिनी पटिपदापि ते नत्थी’ति वदति, अत्थि नु खो लोके कोचि अरहा”ति? अथ नं पुच्छि. तेन वुत्तं– “अथ के चरहि देवते लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना”ति.
तत्थ अथाति पुच्छारम्भे निपातो. के चरहीति के एतरहि. लोकेति ओकासलोके. अयञ्हेत्थ अधिप्पायो– भाजनलोकभूते सकलस्मिं जम्बुदीपतले कस्मिं ठाने अरहन्तो वा अरहत्तमग्गं वा समापन्ना एतरहि विहरन्ति, यत्थ मयं ते उपसङ्कमित्वा तेसं ओवादे ठत्वा वट्टदुक्खतो मुच्चिस्सामाति. उत्तरेसूति सुप्पारकपट्टनतो पुब्बुत्तरदिसाभागं सन्धाय वुत्तं.
अरहन्ति आरकत्ता अरहं. आरका हि सो सब्बकिलेसेहि सुविदूरविदूरे ठितो मग्गेन सवासनानं किलेसानं विद्धंसितत्ता. अरीनं वा हतत्ता अरहं. भगवता हि किलेसारयो अनवसेसतो अरियमग्गेन हता समुच्छिन्नाति. अरानं वा हतत्ता अरहं. यञ्च अविज्जाभवतण्हामयनाभि पुञ्ञादि-अभिसङ्खारारं जरामरणनेमि आसवसमुदयमयेन अक्खेन विज्झित्वा तिभवरथे समायोजितं अनादिकालप्पवत्तं संसारचक्कं. तस्सानेन बोधिमण्डे वीरियपादेहि सीलपथवियं पतिट्ठाय सद्धाहत्थेन कम्मक्खयकरञाणफरसुं गहेत्वा सब्बेपि अरा हता विहता विद्धंसिताति. अरहतीति वा अरहं. भगवा हि सदेवके लोके अग्गदक्खिणेय्यत्ता उळारे चीवरादिपच्चये पूजाविसेसञ्च अरहति. रहाभावतो वा अरहं. तथागतो हि सब्बसो समुच्छिन्नरागादिकिलेसत्ता पापकिलेसस्सापि असम्भवतो पापकरणे रहाभावतोपि अरहन्ति वुच्चति.
सम्मा सामञ्च सब्बधम्मानं बुद्धत्ता सम्मासम्बुद्धो. भगवा हि अभिञ्ञेय्ये धम्मे अभिञ्ञेय्यतो, परिञ्ञेय्ये धम्मे परिञ्ञेय्यतो, पहातब्बे धम्मे पहातब्बतो, सच्छिकातब्बे धम्मे सच्छिकातब्बतो, भावेतब्बे धम्मे भावेतब्बतो अभिसम्बुज्झि. वुत्तञ्हेतं–
“अभिञ्ञेय्यं अभिञ्ञातं, भावेतब्बञ्च भावितं;
पहातब्बं पहीनं मे, तस्मा बुद्धोस्मि ब्राह्मणा”ति. (सु. नि. 563; म. नि. 2.399; विसुद्धि. 1.131).
अपिच कुसले धम्मे अनवज्जसुखविपाकतो, अकुसले धम्मे सावज्जदुक्खविपाकतोति-आदिना सब्बत्तिकदुकादिवसेन अयमत्थो नेतब्बो. इति अविपरीतं सयम्भुञाणेन सब्बाकारतो सब्बधम्मानं अभिसम्बुद्धत्ता सम्मासम्बुद्धोति अयमेत्थ सङ्खेपो. वित्थारो पन विसुद्धिमग्गे (विसुद्धि. 1.129-131) आगतनयेनेव वेदितब्बो. अरहत्तायाति अग्गफलप्पटिलाभाय. धम्मं देसेतीति आदिकल्याणादिगुणविसेसयुत्तं सीलादिपटिपदाधम्मं समथविपस्सनाधम्ममेव वा वेनेय्यज्झासयानुरूपं उपदिसति कथेति.
संवेजितोति “धिरत्थु वत, भो, पुथुज्जनभावस्स, येनाहं अनरहाव समानो अरहाति अमञ्ञिं, सम्मासम्बुद्धञ्च लोके उप्पज्जित्वा धम्मं देसेन्तं न जानिं, दुज्जानं खो पनिदं जीवितं, दुज्जानं मरणन्”ति संवेगमापादितो, देवतावचनेन यथावुत्तेनाकारेन संविग्गमानसोति अत्थो. तावदेवाति तस्मिंयेव खणे. सुप्पारका पक्कामीति बुद्धोति नाममपि सवनेन उप्पन्नाय बुद्धारम्मणाय पीतिया संवेगेन च चोदियमानहदयो सुप्पारकपट्टनतो सावत्थिं उद्दिस्स पक्कन्तो. सब्बत्थ एकरत्तिपरिवासेनाति सब्बस्मिं मग्गे एकरत्तिवासेनेव अगमासि. सुप्पारकपट्टनतो हि सावत्थि वीसयोजनसते होति, तञ्चायं एत्तकं अद्धानं एकरत्तिवासेन अगमासि. यदा सुप्पारकतो निक्खन्तो, तदहेव सावत्थिं सम्पत्तोति.
कथं पनायं एवं अगमासीति? देवतानुभावेन, “बुद्धानुभावेना”तिपि वदन्ति. “सब्बत्थ एकरत्तिपरिवासेना”ति पन वुत्तत्ता मग्गस्स च वीसयोजनसतिकत्ता अन्तरामग्गे गामनिगमराजधानीसु यत्थ यत्थ रत्तियं वसति, तत्थ तत्थ दुतियं अरुणं अनुट्ठापेत्वा सब्बत्थ एकरत्तिवासेनेव सावत्थिं उपसङ्कमीति अयमत्थो दीपितो होतीति. नयिदं एवं दट्ठब्बं. सब्बस्मिं वीसयोजनसतिके मग्गे एकरत्तिवासेनाति इमस्स अत्थस्स अधिप्पेतत्ता. एकरत्तिमत्तं सो सकलस्मिं तस्मिं मग्गे वसित्वा पच्छिमदिवसे पुब्बण्हसमये सावत्थिं अनुप्पत्तोति.
भगवापि बाहियस्स आगमनं ञत्वा “न तावस्स इन्द्रियानि परिपाकं गतानि, खणन्तरे पन परिपाकं गमिस्सन्ती”ति तस्स इन्द्रियानं परिपाकं आगमयमानो महाभिक्खुसङ्घपरिवुतो तस्मिं खणे सावत्थिं पिण्डाय पाविसि. सो च जेतवनं पविसित्वा भुत्तपातरासे कायालसियविमोचनत्थं अब्भोकासे चङ्कमन्ते सम्बहुले भिक्खू पस्सित्वा “कहं नु खो एतरहि भगवा”ति पुच्छि. भिक्खू “भगवा सावत्थिं पिण्डाय पविट्ठो”ति वत्वा पुच्छिंसु “त्वं पन कुतो आगतो”ति? “सुप्पारकपट्टनतो आगतोम्ही”ति. “दूरतो आगतोसि, निसीद, ताव पादे धोवित्वा मक्खेत्वा थोकं विस्समाहि, आगतकाले सत्थारं दक्खसी”ति. “अहं, भन्ते, अत्तनो जीवितन्तरायं न जानामि, एकरत्तेनेवम्हि कत्थचिपि चिरं अट्ठत्वा अनिसीदित्वा वीसयोजनसतिकं मग्गं आगतो, सत्थारं पस्सित्वाव विस्समिस्सामी”ति वत्वा तरमानरूपो सावत्थिं पविसित्वा अनोपमाय बुद्धसिरिया विरोचमानं भगवन्तं पस्सि. तेन वुत्तं “तेन खो पन समयेन सम्बहुला भिक्खू अब्भोकासे चङ्कमन्ति. अथ खो बाहियो दारुचीरियो येन ते भिक्खू तेनुपसङ्कमी”ति-आदि.
तत्थ कहन्ति कत्थ. ति संसये, खोति पदपूरणे, कस्मिं नु खो पदेसेति अत्थो. दस्सनकामम्हाति दट्ठुकामा अम्ह. मयञ्हि तं भगवन्तं अन्धो विय चक्खुं, बधिरो विय सोतं, मूगो विय कल्याणवाक्करणं, हत्थपादविकलो विय हत्थपादे, दलिद्दो विय धनसम्पदं, कन्तारद्धानप्पटिपन्नो विय खेमन्तभूमिं, रोगाभिभूतो विय आरोग्यं, महासमुद्दे भिन्ननावो विय महाकुल्लं पस्सितुं उपसङ्कमितुञ्च इच्छामाति दस्सेति. तरमानरूपोति तरमानाकारो.
पासादिकन्ति बात्तिंसमहापुरिसलक्खण-असीति-अनुब्यञ्जनब्यामप्पभाकेतुमालालङ्कताय समन्तपासादिकाय अत्तनो सरीरसोभासम्पत्तिया रूपकायदस्सनब्यावटस्स जनस्स सब्बभागतो पसादावहं. पसादनीयन्ति दसबलचतुवेसारज्जछ-असाधारणञाण-अट्ठारसावेणिक- बुद्धधम्मप्पभुति-अपरिमाणगुणगणसमन्नागताय धम्मकायसम्पत्तिया सरिक्खकजनस्स पसादनीयं पसीदितब्बयुत्तं पसादारहं वा. सन्तिन्द्रियन्ति चक्खादिपञ्चिन्द्रियलोलभावापगमनेन वूपसन्तपञ्चिन्द्रियं. सन्तमानसन्ति छट्ठस्स मनिन्द्रियस्स निब्बिसेवनभावूपगमनेन वूपसन्तमानसं. उत्तमदमथसमथमनुप्पत्तन्ति लोकुत्तरपञ्ञाविमुत्तिचेतोविमुत्तिसङ्खातं उत्तमं दमथं समथञ्च अनुप्पत्वा अधिगन्त्वा ठितं. दन्तन्ति सुपरिसुद्धकायसमाचारताय चेव हत्थपादकुक्कुच्चाभावतो दवादि-अभावतो च कायेन दन्तं. गुत्तन्ति सुपरिसुद्धवचीसमाचारताय चेव निरत्थकवाचाभावतो दवादि-अभावतो च वाचाय गुत्तं. यतिन्द्रियन्ति सुपरिसुद्धमनोसमाचारताय अरियिद्धियोगेन अब्यावट-अप्पटिसङ्खानुपेक्खाभावतो च मनिन्द्रियवसेन यतिन्द्रियं. नागन्ति छन्दादिवसेन अगमनतो, पहीनानं रागादिकिलेसानं पुनानागमनतो, कस्सचिपि आगुस्स सब्बथापि अकरणतो, पुनब्भवस्स च अगमनतोति इमेहि कारणेहि नागं. एत्थ च पासादिकन्ति इमिना रूपकायेन भगवतो पमाणभूततं दीपेति, पसादनीयन्ति इमिना धम्मकायेन, सन्तिन्द्रियन्ति-आदिना सेसेहि पमाणभूततं दीपेति. तेन चतुप्पमाणिके लोकसन्निवासे अनवसेसतो सत्तानं भगवतो पमाणभावो पकासितोति वेदितब्बो.
एवंभूतञ्च भगवन्तं अन्तरवीथियं गच्छन्तं दिस्वा “चिरस्सं वत मे सम्मासम्बुद्धो दिट्ठो”ति हट्ठतुट्ठो पञ्चवण्णाय पीतिया निरन्तरं फुटसरीरो पीतिविप्फारितविवटनिच्चललोचनो दिट्ठट्ठानतो पट्ठाय ओणतसरीरो भगवतो सरीरप्पभावेमज्झं अज्झोगाहेत्वा तत्थ निमुज्जन्तो भगवतो समीपं उपसङ्कमित्वा पञ्चपतिट्ठितेन वन्दित्वा भगवतो पादे सम्बाहन्तो परिचुम्बन्तो “देसेतु मे, भन्ते, भगवा धम्मन्”ति आह. तेन वुत्तं– “भगवतो पादे सिरसा निपतित्वा भगवन्तं एतदवोच– ‘देसेतु मे, भन्ते, भगवा धम्मं, देसेतु सुगतो धम्मं, यं ममस्स दीघरत्तं हिताय सुखाया”’ति.
तत्थ सुगतोति सोभनगमनत्ता, सुन्दरं ठानं गतत्ता, सम्मा गतत्ता, सम्मा गदत्ता सुगतो. गमनम्पि हि गतन्ति वुच्चति, तञ्च भगवतो सोभनं परिसुद्धं अनवज्जं. किं पन तन्ति? अरियमग्गो. तेन हेस गमनेन खेमं दिसं असज्जमानो गतो, अञ्ञेपि गमेतीति सोभनगमनत्ता सुगतो. सुन्दरञ्चेस ठानं अमतं निब्बानं गतोति सुन्दरं ठानं गतत्ता सुगतो. सम्मा च गतत्ता सुगतो तेन तेन मग्गेन पहीने किलेसे पुन अपच्चागमनतो. वुत्तञ्हेतं–
“सोतापत्तिमग्गेन ये किलेसा पहीना, ते किलेसे न पुनेति न पच्चेति न पच्चागच्छतीति सुगतो. सकदागामि…पे… अरहत्तमग्गेन…पे… न पच्चागच्छतीति सुगतो”ति (चूळनि. मेत्तगूमाणवपुच्छानिद्देस 27).
अथ वा सम्मा गतत्ताति तीसुपि अवत्थासु सम्मापटिपत्तिया गतत्ता, सुप्पटिपन्नत्ताति अत्थो. दीपङ्करपादमूलतो हि पट्ठाय याव महाबोधिमण्डा ताव समतिंसपारमिपूरिताय सम्मापटिपत्तिया ञातत्थचरियाय लोकत्थचरियाय बुद्धत्थचरियाय कोटिं पापुणित्वा सब्बलोकस्स हितसुखमेव परिब्रूहन्तो सस्सतं उच्छेदं कामसुखं अत्तकिलमथन्ति इमे अन्ते अनुपगच्छन्तिया अनुत्तराय बोज्झङ्गभावनासङ्खाताय मज्झिमाय पटिपदाय अरियसच्चेसु ततो परं समधिगतधम्माधिपतेय्यो सब्बसत्तेसु अविसयाय सम्मापटिपत्तिया च गतो पटिपन्नोति एवम्पि सम्मा गतत्ता सुगतो. सम्मा चेस गदति युत्तट्ठाने युत्तमेव वाचं भासतीति सुगतो. वुत्तम्पि चेतं–
“कालवादी भूतवादी, अत्थवादी, धम्मवादी, विनयवादी, निधानवतिं वाचं भासिता कालेन सापदेसं परियन्तवतिं अत्थसंहितन्”ति (दी. नि. 1.9; म. नि. 3.14).
अपरम्पि वुत्तं–
“या सा वाचा अभूता अतच्छा अनत्थसंहिता, या च परेसं अप्पिया अमनापा, न तं तथागतो वाचं भासती”ति-आदि (म. नि. 2.86).
एवं सम्मा गदत्तापि सुगतो.
यं ममस्स दीघरत्तं हिताय सुखायाति यं धम्मस्स उपदिसनं चिरकालं मम झानविमोक्खादिहिताय तदधिगन्तब्बसुखाय च सिया. अकालो खो ताव बाहियाति तव धम्मदेसनाय न ताव कालोति अत्थो. किं पन भगवतो सत्तहितपटिपत्तिया अकालोपि नाम अत्थि, यतो भगवा कालवादीति? वुच्चते– कालोति चेत्थ वेनेय्यानं इन्द्रियपरिपाककालो अधिप्पेतो. यस्मा पन तदा बाहियस्स अत्तनो इन्द्रियानं परिपक्कापरिपक्कभावो दुब्बिञ्ञेय्यो, तस्मा भगवा तं अवत्वा अत्तनो अन्तरवीथियं ठितभावमस्स कारणं अपदिसन्तो आह “अन्तरघरं पविट्ठम्हा”ति. दुज्जानन्ति दुब्बिञ्ञेय्यं. जीवितन्तरायानन्ति जीवितस्स अन्तरायकरधम्मानं वत्तनं अवत्तनं वाति वत्तुकामो सम्भमवसेन “जीवितन्तरायानन्”ति आह. तथा हि अनेकपच्चयप्पटिबद्धवुत्तिजीवितं अनेकरूपा च तदन्तराया. वुत्तञ्हि–