10. बाहियसुत्तवण्णना
10. दसमे बाहियोति तस्स नामं. दारुचीरियोति दारुमयचीरो. सुप्पारकेति एवंनामके पट्टने वसति. को पनायं बाहियो, कथञ्च दारुचीरियो अहोसि, कथं सुप्पारके पट्टने पटिवसतीति? तत्रायं अनुपुब्बीकथा– इतो किर कप्पसतसहस्समत्थके पदुमुत्तरसम्मासम्बुद्धकाले एको कुलपुत्तो हंसवतीनगरे दसबलस्स धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं खिप्पाभिञ्ञानं एतदग्गे ठपेन्तं दिस्वा “महा वतायं भिक्खु, यो सत्थारा एवं एतदग्गे ठपीयति, अहो वताहम्पि अनागते एवरूपस्स सम्मासम्बुद्धस्स सासने पब्बजित्वा सत्थारा एदिसे ठाने एतदग्गे ठपेतब्बो भवेय्यं यथायं भिक्खू”ति तं ठानन्तरं पत्थेत्वा तदनुरूपं अधिकारकम्मं कत्वा यावजीवं पुञ्ञं कत्वा सग्गपरायणो हुत्वा देवमनुस्सेसु संसरन्तो कस्सपदसबलस्स सासने पब्बजित्वा परिपुण्णसीलो समणधम्मं करोन्तोव जीवितक्खयं पत्वा देवलोके निब्बत्ति. सो एकं बुद्धन्तरं देवलोके वसित्वा इमस्मिं बुद्धुप्पादे बाहियरट्ठे कुलगेहे पटिसन्धिं गण्हि, तं बाहियरट्ठे जातत्ता बाहियोति सञ्जानिंसु. सो वयप्पत्तो घरावासं वसन्तो वणिज्जत्थाय बहूनं भण्डानं नावं पूरेत्वा समुद्दं पविसित्वा अपरापरं सञ्चरन्तो सत्त वारे सद्धिंयेव परिसाय अत्तनो नगरं उपगञ्छि. अट्ठमे वारे पन “सुवण्णभूमिं गमिस्सामी”ति आरोपितभण्डो नावं अभिरुहि. नावा महासमुद्दं अज्झोगाहेत्वा इच्छितदेसं अपत्वाव समुद्दमज्झे विपन्ना. महाजनो मच्छकच्छपभक्खो अहोसि. बाहियो पन एकं नावाफलकं गहेत्वा तरन्तो ऊमिवेगेन मन्दमन्दं खिपमानो भस्सित्वा समुद्दे पतितत्ता जातरूपेनेव समुद्दतीरे निपन्नो. परिस्समं विनोदेत्वा अस्सासमत्तं लभित्वा उट्ठाय लज्जाय गुम्बन्तरं पविसित्वा अच्छादनं अञ्ञं किञ्चि अपस्सन्तो अक्कनाळानि छिन्दित्वा वाकेहि पलिवेठेत्वा निवासनपावुरणानि कत्वा अच्छादेसि. केचि पन “दारुफलकानि विज्झित्वा वाकेन आवुणित्वा निवासनपावुरणं कत्वा अच्छादेसी”ति वदन्ति. एवं सब्बथापि दारुमयचीरधारिताय “दारुचीरियो”ति पुरिमवोहारेन “बाहियो”ति च पञ्ञायित्थ. तं एकं कपालं गहेत्वा वुत्तनियामेन सुप्पारकपट्टने पिण्डाय चरन्तं दिस्वा मनुस्सा चिन्तेसुं “सचे लोके अरहन्तो नाम होन्ति, एवंविधेहि भवितब्बं, किन्नु खो अयं अय्यो वत्थं दिय्यमानं गण्हेय्य, उदाहु अप्पिच्छताय न गण्हेय्या”ति वीमंसन्ता नानादिसाहि वत्थानि उपनेसुं. सो चिन्तेसि– “सचाहं इमिना नियामेन नागमिस्सं, नयिमे एवं मयि पसीदेय्युं, यंनूनाहं इमानि पटिक्खिपित्वा इमिनाव नीहारेन विहरेय्यं, एवं मे लाभसक्कारो उप्पज्जिस्सती”ति. सो एवं चिन्तेत्वा कोहञ्ञे ठत्वा वत्थानि न पटिग्गण्हि. मनुस्सा “अहो अप्पिच्छो वतायं अय्यो”ति भिय्योसोमत्ताय पसन्नमानसा महन्तं सक्कारसम्मानं करिंसु. सोपि भत्तकिच्चं कत्वा अविदूरट्ठाने एकं देवायतनं अगमासि. महाजनो तेन सद्धिं एव गन्त्वा तं देवायतनं पटिजग्गित्वा अदासि. सो “इमे मय्हं चीरधारणमत्ते पसीदित्वा एवंविधं सक्कारसम्मानं करोन्ति, एतेसं मया उक्कट्ठवुत्तिना भवितुं वट्टती”ति सल्लहुकपरिक्खारो अप्पिच्छोव हुत्वा विहासि. “अरहा”ति पन तेहि सम्भावीयमानो “अरहा”ति अत्तानं अमञ्ञि, उपरूपरि चस्स सक्कारगरुकारो अभिवड्ढि, लाभी च अहोसि उळारानं पच्चयानं. तेन वुत्तं– “तेन खो पन समयेन बाहियो दारुचीरियो सुप्पारके पटिवसति समुद्दतीरे सक्कतो गरुकतो”ति-आदि. तत्थ सक्कतोति सक्कच्चं आदरेन उपट्ठानवसेन सक्कतो. गरुकतोति गुणविसेसेन युत्तोति अधिप्पायेन पासाणच्छत्तं विय गरुकरणवसेन गरुकतो. मानितोति मनसा सम्भावनवसेन मानितो. पूजितोति पुप्फगन्धादीहि पूजावसेन पूजितो. अपचितोति अभिप्पसन्नचित्तेहि मग्गदान-आसनाभिहरणादिवसेन अपचितो. लाभी चीवर…पे… परिक्खारानन्ति पणीतपणीतानं उपरूपरि उपनीयमानानं चीवरादीनं चतुन्नं पच्चयानं लभनवसेन लाभी. अपरो नयो– सक्कतोति सक्कारप्पत्तो. गरुकतोति गरुकारप्पत्तो. मानितोति बहुमानितो मनसा पियायितो च. पूजितोति चतुपच्चयाभिपूजाय पूजितो. अपचितोति अपचायनप्पत्तो. यस्स हि चत्तारो पच्चये सक्कत्वा सु-अभिसङ्खते पणीतपणीते देन्ति, सो सक्कतो. यस्मिं गरुभावं पच्चुपट्ठपेत्वा देन्ति, सो गरुकतो. यं मनसा पियायन्ति बहुमञ्ञन्ति च, सो मानितो. यस्स सब्बम्पेतं पूजनवसेन करोन्ति, सो पूजितो. यस्स अभिवादनपच्चुट्ठानञ्जलिकम्मादिवसेन परमनिपच्चकारं करोन्ति, सो अपचितो. बाहियस्स पन ते सब्बमेतं अकंसु. तेन वुत्तं– “बाहियो दारुचीरियो सुप्पारके पटिवसति सक्कतो”ति-आदि. एत्थ च चीवरं सो अग्गण्हन्तोपि “एहि, भन्ते, इमं वत्थं पटिग्गण्हाही”ति उपनामनवसेन चीवरस्सापि “लाभी”त्वेव वुत्तो. रहोगतस्साति रहसि गतस्स. पटिसल्लीनस्साति एकीभूतस्स बहूहि मनुस्सेहि “अरहा”ति वुच्चमानस्स तस्स इदानि वुच्चमानाकारेन चेतसो परिवितक्को उदपादि चित्तस्स मिच्छासङ्कप्पो उप्पज्जि. कथं? ये खो केचि लोके अरहन्तो वा अरहत्तमग्गं वा समापन्ना, अहं तेसं अञ्ञतरोति. तस्सत्थो– ये इमस्मिं सत्तलोके किलेसारीनं हतत्ता पूजासक्कारादीनञ्च अरहभावेन अरहन्तो, ये किलेसारीनं हननेन अरहत्तमग्गं समापन्ना, तेसु अहं एकोति. पुराणसालोहिताति पुरिमस्मिं भवेसालोहिता बन्धुसदिसा एकतो कतसमणधम्मा देवता. केचि पन “पुराणसालोहिताति पुराणकाले भवन्तरे सालोहिता मातुभूता एका देवता”ति वदन्ति, तं अट्ठकथायं पटिक्खिपित्वा पुरिमोयेवत्थो गहितो. पुब्बे किर कस्सपदसबलस्स सासने ओसक्कमाने सामणेरादीनं विप्पकारं दिस्वा सत्त भिक्खू संवेगप्पत्ता “याव सासनं न अन्तरधायति, ताव अत्तनो पतिट्ठं करिस्सामा”ति सुवण्णचेतियं वन्दित्वा अरञ्ञं पविट्ठा एकं पब्बतं दिस्वा “जीविते सालया निवत्तन्तु, निरालया इमं पब्बतं अभिरुहन्तू”ति वत्वा निस्सेणिं बन्धित्वा सब्बे तं पब्बतं अभिरुय्ह निस्सेणिं पातेत्वा समणधम्मं करिंसु. तेसु सङ्घत्थेरो एकरत्तातिक्कमेनेव अरहत्तं पापुणि. सो उत्तरकुरुतो पिण्डपातं आनेत्वा ते भिक्खू, “आवुसो, इतो पिण्डपातं परिभुञ्जथा”ति आह. ते “तुम्हे, भन्ते, अत्तनो आनुभावेन एवं अकत्थ, मयम्पि सचे तुम्हे विय विसेसं निब्बत्तेस्साम, सयमेव आहरित्वा भुञ्जिस्सामा”ति भुञ्जितुं न इच्छिंसु. ततो दुतियदिवसे दुतियत्थेरो अनागामिफलं पापुणि, सोपि तथेव पिण्डपातं आदाय तत्थ गन्त्वा इतरे निमन्तेसि, तेपि तथेव पटिक्खिपिंसु. तेसु अरहत्तप्पत्तो परिनिब्बायि, अनागामी सुद्धावासभूमियं निब्बत्ति. इतरे पन पञ्च जना घटेन्ता वायमन्तापि विसेसं निब्बत्तेतुं नासक्खिंसु. ते असक्कोन्ता तत्थेव परिसुस्सित्वा देवलोके निब्बत्ता. एकं बुद्धन्तरं देवेसुयेव संसरित्वा इमस्मिं बुद्धुप्पादे देवलोकतो चवित्वा तत्थ तत्थ कुलघरे निब्बत्तिंसु. तेसु हि एको पक्कुसाति राजा अहोसि, एको कुमारकस्सपो, एको दब्बो मल्लपुत्तो, एको सभियो परिब्बाजको, एको बाहियो दारुचीरियो. तत्थ यो सो अनागामी ब्रह्मलोके निब्बत्तो, तं सन्धायेतं वुत्तं “पुराणसालोहिता देवता”ति. देवपुत्तोपि हि देवधीता विय देवो एव देवताति कत्वा देवताति वुच्चति “अथ खो अञ्ञतरा देवता”ति-आदीसु विय. इध पन ब्रह्मा देवताति अधिप्पेतो. तस्स हि ब्रह्मुनो तत्थ निब्बत्तसमनन्तरमेव अत्तनो ब्रह्मसम्पत्तिं ओलोकेत्वा आगतट्ठानं आवज्जेन्तस्स सत्तन्नं जनानं पब्बतं आरुय्ह समणधम्मकरणं, तत्थेकस्स परिनिब्बुतभावो, अनागामिफलं पत्वा अत्तनो च एत्थ निब्बत्तभावो उपट्ठासि. सो “कत्थ नु खो इतरे पञ्च जना”ति आवज्जेन्तो कामावचरदेवलोके तेसं निब्बत्तभावं ञत्वा अपरभागे कालानुकालं “किन्नु खो करोन्ती”ति तेसं पवत्तिं ओलोकेतियेव. इमस्मिं पन काले “कहं नु खो”ति आवज्जेन्तो बाहियं सुप्पारकपट्टनं उपनिस्साय दारुचीरधारिं कोहञ्ञेन जीविकं कप्पेन्तं दिस्वा “अयं मया सद्धिं पुब्बे निस्सेणिं बन्धित्वा पब्बतं अभिरुहित्वा समणधम्मं करोन्तो अतिसल्लेखवुत्तिया जीविते अनपेक्खो अरहतापि आभतं पिण्डपातं अपरिभुञ्जित्वा इदानि सम्भावनाधिप्पायो अनरहाव अरहत्तं पटिजानित्वा विचरति लाभसक्कारसिलोकं निकामयमानो, दसबलस्स च निब्बत्तभावं न जानाति, हन्द नं संवेजेत्वा बुद्धुप्पादं जानापेस्सामी”ति तावदेव ब्रह्मलोकतो ओतरित्वा रत्तिभागे सुप्पारकपट्टने दारुचीरियस्स सम्मुखे पातुरहोसि. बाहियो अत्तनो वसनट्ठाने उळारं ओभासं दिस्वा “किं नु खो एतन्”ति बहि निक्खमित्वा ओलोकेन्तो आकासे ठितं महाब्रह्मानं दिस्वा अञ्जलिं पग्गय्ह “के तुम्हे”ति पुच्छि. अथस्स सो ब्रह्मा “अहं ते पोराणकसहायो तदा अनागामिफलं पत्वा ब्रह्मलोके निब्बत्तो, त्वं पन किञ्चि विसेसं निब्बत्तेतुं असक्कोन्तो तदा पुथुज्जनकालकिरियं कत्वा संसरन्तो इदानि तित्थियवेसधारी अनरहाव समानो ‘अरहा अहन्’ति इमं लद्धिं गहेत्वा विचरसीति ञत्वा आगतो, नेव खो त्वं, बाहिय, अरहा, पटिनिस्सज्जेतं पापकं दिट्ठिगतं, मा ते अहोसि दीघरत्तं अहिताय दुक्खाय, सम्मासम्बुद्धो लोके उप्पन्नो. सो हि भगवा अरहा, गच्छ नं पयिरुपासस्सू”ति आह. तेन वुत्तं– “अथ खो बाहियस्स दारुचीरियस्स पुराणसालोहिता देवता”ति-आदि. तत्थ अनुकम्पिकाति अनुग्गहसीला करुणाधिका. अत्थकामाति हितकामा मेत्ताधिका. पुरिमपदेन चेत्थ बाहियस्स दुक्खापनयनकामतं तस्सा देवताय दस्सेति, पच्छिमेन हितूपसंहारं. चेतसाति अत्तनो चित्तेन, चेतोसीसेन चेत्थ चेतोपरियञाणं गहितन्ति वेदितब्बं. चेतोपरिवितक्कन्ति तस्स चित्तप्पवत्तिं. अञ्ञायाति जानित्वा. तेनुपसङ्कमीति सेय्यथापि नाम बलवा पुरिसो समिञ्जितं वा बाहं पसारेय्य, पसारितं वा बाहं समिञ्जेय्य, एवमेव ब्रह्मलोके अन्तरहितो बाहियस्स पुरतो पातुभवनवसेन उपसङ्कमि. एतदवोचाति “ये खो केचि लोके अरहन्तो वा”ति-आदिपवत्तमिच्छापरिवितक्कं बाहियं सहोढं चोरं गण्हन्तो विय “नेव खो त्वं, बाहिय, अरहा”ति-आदिकं एतं इदानि वुच्चमानवचनं ब्रह्मा अवोच. नेव खो त्वं, बाहिय, अरहाति एतेन तदा बाहियस्स असेक्खभावं पटिक्खिपति, नापि अरहत्तमग्गं वा समापन्नोति एतेन सेक्खभावं, उभयेनपिस्स अनरियभावमेव दीपेति. सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स अरहत्तमग्गं वा समापन्नोति इमिना पनस्स कल्याणपुथुज्जनभावम्पि पटिक्खिपति. तत्थ पटिपदाति सीलविसुद्धि-आदयो छ विसुद्धियो. पटिपज्जति एताय अरियमग्गेति पटिपदा. अस्साति भवेय्यासि. अयञ्चस्स अरहत्ताधिमानो किं निस्साय उप्पन्नोति? “अप्पिच्छताय सन्तुट्ठिताय सल्लेखताय दीघरत्तं कताधिकारत्ता तदङ्गप्पहानवसेन किलेसानं विहतत्ता अरहत्ताधिमानो उप्पन्नो”ति केचि वदन्ति. अपरे पनाहु “बाहियो पठमादिझानचतुक्कलाभी, तस्मास्स विक्खम्भनप्पहानेन किलेसानं असमुदाचारतो अरहत्ताधिमानो उप्पज्जती”ति. तदुभयम्पि तेसं मतिमत्तमेव “सम्भावनाधिप्पायो लाभसक्कारसिलोकं निकामयमानो”ति च अट्ठकथायं आगतत्ता. तस्मा वुत्तनयेनेवेत्थ अत्थो वेदितब्बो.