9. जटिलसुत्तवण्णना

9. नवमे गयायन्ति एत्थ गयाति गामोपि तित्थम्पि वुच्चति. गयागामस्स हि अविदूरे विहरन्तो भगवा “गयायं विहरती”ति वुच्चति, तथा गयातित्थस्स. गयातित्थन्ति हि गयागामस्स अविदूरे एका पोक्खरणी अत्थि नदीपि, तदुभयं “पापपवाहनतित्थन्”ति लोकियमहाजनो समुदाचरति. गयासीसेति गजसीससदिससिखरो तत्थ एको पब्बतो गयासीसनामको, यत्थ हत्थिकुम्भसदिसो पिट्ठिपासाणो भिक्खुसहस्सस्स ओकासो पहोति, तत्र भगवा विहरति. तेन वुत्तं– “गयायं विहरति गयासीसे”ति.
जटिलाति तापसा. ते हि जटाधारिताय इध “जटिला”ति वुत्ता. अन्तरट्ठके हिमपातसमयेति हेमन्तस्स उतुनो अब्भन्तरभूते माघमासस्स अवसाने चत्तारो फग्गुणमासस्स आदिम्हि चत्तारोति अट्ठदिवसपरिमाणे हिमस्स पतनकाले. गयायं उम्मुज्जन्तीति केचि तस्मिं तित्थसम्मते उदके पठमं निमुग्गसकलसरीरा ततो उम्मुज्जन्ति वुट्ठहन्ति उप्पिलवन्ति. निमुज्जन्तीति ससीसं उदके ओसीदन्ति. उम्मुज्जनिमुज्जम्पि करोन्तीति पुनप्पुनं उम्मुज्जननिमुज्जनानिपि करोन्ति.
तत्थ हि केचि “एकुम्मुज्जनेनेव पापसुद्धि होती”ति एवंदिट्ठिका, ते उम्मुज्जनमेव कत्वा गच्छन्ति. उम्मुज्जनं पन निमुज्जनमन्तरेन नत्थीति अविनाभावतो निमुज्जनम्पि ते करोन्तियेव. येपि “एकनिमुज्जनेनेव पापसुद्धि होती”ति एवंदिट्ठिका, तेपि एकवारमेव निमुज्जित्वा वुत्तनयेन अविनाभावतो उम्मुज्जनम्पि कत्वा पक्कमन्ति. ये पन “तस्मिं तित्थे निमुज्जनेनेव पापसुद्धि होती”ति एवंदिट्ठिका, ते तत्थ निमुज्जित्वा अस्सासे सन्निरुम्भित्वा मरुप्पपातपतिता विय तत्थेव जीवितक्खयं पापुणन्ति अपरे “पुनप्पुनं उम्मुज्जननिमुज्जनानि कत्वा न्हाते पापसुद्धि होती”ति एवंदिट्ठिका, ते कालेन कालं उम्मुज्जननिमुज्जनानि करोन्ति. ते सब्बेपि सन्धाय वुत्तं– “उम्मुज्जन्तिपि निमुज्जन्तिपि उम्मुज्जनिमुज्जम्पि करोन्ती”ति. एत्थ च किञ्चापि निमुज्जनपुब्बकं उम्मुज्जनं, निमुज्जनमेव पन करोन्ता कतिपया, उम्मुज्जनं तदुभयञ्च करोन्ता बहूति तेसं येभुय्यभावदस्सनत्थं उम्मुज्जनं पठमं वुत्तं. तथा सम्बहुला जटिलाति जटिलानं येभुय्यताय वुत्तं, मुण्डसिखण्डिनोपि च ब्राह्मणा उदकसुद्धिका तस्मिं काले तत्थ तथा करोन्ति.
ओसिञ्चन्तीति केचि गयाय उदकं हत्थेन गहेत्वा अत्तनो सीसे च सरीरे च ओसिञ्चन्ति, अपरे घटेहि उदकं गहेत्वा तीरे ठत्वा तथा करोन्ति. अग्गिं जुहन्तीति केचि गयातीरे वेदिं सज्जेत्वा धूमदब्भिपूजादिके उपकरणे उपनेत्वा अग्गिहुतं जुहन्ति अग्गिहुतं परिचरन्ति. इमिना सुद्धीति इमिना गयायं उम्मुज्जनादिना अग्गिपरिचरणेन च पापमलतो सुद्धि पापपवाहना संसारसुद्धि एव वा होतीति एवंदिट्ठिका हुत्वाति अत्थो.
उम्मुज्जनादि चेत्थ निदस्सनमत्तं वुत्तन्ति दट्ठब्बं. तेसु हि केचि उदकवासं वसन्ति, केचि उदकस्सञ्जलिं देन्ति, केचि तस्मिं उदके ठत्वा चन्दिमसूरिये अनुपरिवत्तन्ति, केचि अनेकसहस्सवारं सावित्ति-आदिके जपन्ति, केचि “इन्द आगच्छा”ति-आदिना विज्जाजपं अव्हायन्ति, केचि महतुपट्ठानं करोन्ति, एवञ्च करोन्ता केचि ओतरन्ति, केचि उत्तरन्ति केचि उत्तरित्वा सुद्धिक-आचमनं करोन्ति, केचि अन्तो-उदके ठिता तन्ती वादेन्ति, वीणं वादेन्तीति एवमादिका नानप्पकारकिरिया दस्सेन्ति. यस्मा वा ते एवरूपा विकारकिरिया करोन्तापि तस्मिं उदके निमुज्जन-उम्मुज्जनपुब्बकमेव करोन्ति, तस्मा तं सब्बं निमुज्जनुम्मुज्जनन्तोगधमेव कत्वा “उम्मुज्जन्ती”तिपि-आदि वुत्तं. एवं तत्थ आकुलब्याकुले वत्तमाने उपरिपब्बते ठितो भगवा तेसं तं कोलाहलं सुत्वा “किन्नु खो एतन्”ति ओलोकेन्तो तं किरियविकारं अद्दस, तं सन्धाय वुत्तं– “अद्दसा खो भगवा…पे… इमिना सुद्धी”ति, तं वुत्तत्थमेव.
एतमत्थं विदित्वाति एतं अत्थं उदकोरोहनादि-असुद्धिमग्गे तेसं सुद्धिमग्गपरामसनं सच्चादिके च सुद्धिमग्गे अत्तनो अविपरीतावबोधं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं उदकसुद्धिया असुद्धिमग्गभावदीपकं सच्चादिधम्मानञ्च याथावतो सुद्धिमग्गभावदीपकं उदानं उदानेसि.
तत्थ न उदकेन सुची होतीति एत्थ उदकेनाति उदकुम्मुज्जनादिना. उदकुम्मुज्जनादि हि इध उत्तरपदलोपेन “उदकन्”ति वुत्तं यथा रूपभवो रूपन्ति. अथ वा उदकेनाति उम्मुज्जनादिकिरियाय साधनभूतेन उदकेन सुचि सत्तस्स सुद्धि नाम न होति, नत्थीति अत्थो. अथ वा सुचीति तेन यथावुत्तेन उदकेन सुचि पापमलतो सुद्धो नाम सत्तो न होति. कस्मा? बह्वेत्थ न्हायती जनो. यदि हि उदकोरोहनादिना यथावुत्तेन पापसुद्धि नाम सिया, बहु एत्थ उदके जनो न्हायति, मातुघातादिपापकम्मकारी अञ्ञो च गोमहिंसादिको अन्तमसो मच्छकच्छपे उपादाय, तस्स सब्बस्सापि पापसुद्धि सिया, न पनेवं होति. कस्मा? न्हानस्स पापहेतूनं अप्पटिपक्खभावतो. यञ्हि यं विनासेति, सो तस्स पटिपक्खो यथा आलोको अन्धकारस्स, विज्जा च अविज्जाय, न एवं न्हानं पापस्स. तस्मा निट्ठमेत्थ गन्तब्बं “न उदकेन सुचि होती”ति.
येन पन सुचि होति, तं दस्सेतुं “यम्हि सच्चञ्चा”ति-आदिमाह. तत्थ यम्हीति यस्मिं पुग्गले सच्चन्ति वचीसच्चञ्चेव विरतिसच्चञ्च. अथ वा सच्चन्ति ञाणसच्चञ्चेव परमत्थसच्चञ्च. धम्मोति अरियमग्गधम्मो, फलधम्मो च, सो सब्बोपि यस्मिं पुग्गले उपलब्भति, सो सुची सो च ब्राह्मणोति सो अरियपुग्गलो विसेसतो खीणासवो अच्चन्तसुद्धिया सुचि च ब्राह्मणो चाति. कस्मा पनेत्थ सच्चं धम्मतो विसुं कत्वा गहितं? सच्चस्स बहूपकारत्ता. तथा हि “सच्चं वे अमता वाचा (सु. नि. 455), सच्चं हवे सादुतरं रसानं (सं. नि. 1.246; सु. नि. 184), सच्चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता (सु. नि. 455), सच्चे ठिता समणब्राह्मणा चा”ति-आदिना (जा. 2.21.433) अनेकेसु सुत्तपदेसु सच्चगुणा पकासिता. सच्चविपरियस्स च “एकं धम्मं अतीतस्स, मुसावादिस्स जन्तुनो (ध. प. 176), अभूतवादी निरयं उपेती”ति (ध. प. 306) च आदिना पकासिताति.

नवमसुत्तवण्णना निट्ठिता.