8. सङ्गामजिसुत्तवण्णना
8. अट्ठमे सङ्गामजीति एवंनामो. अयञ्हि आयस्मा सावत्थियं अञ्ञतरस्स महाविभवस्स सेट्ठिनो पुत्तो, वयप्पत्तकाले मातापितूहि पतिरूपेन दारेन नियोजेत्वा सापतेय्यं निय्यातेत्वा घरबन्धनेन बद्धो होति. सो एकदिवसं सावत्थिवासिनो उपासके पुब्बण्हसमयं दानं दत्वा सीलं समादियित्वा सायन्हसमये सुद्धवत्थे सुद्धुत्तरासङ्गे गन्धमालादिहत्थे धम्मस्सवनत्थं जेतवनाभिमुखे गच्छन्ते दिस्वा “कत्थ तुम्हे गच्छथा”ति पुच्छित्वा “धम्मस्सवनत्थं जेतवने सत्थु सन्तिकन्”ति वुत्ते “तेन हि अहम्पि गमिस्सामी”ति तेहि सद्धिं जेतवनं अगमासि. तेन च समयेन भगवा कञ्चनगुहायं सीहनादं नदन्तो केसरसीहो विय सद्धम्ममण्डपे पञ्ञत्तवरबुद्धासने निसीदित्वा चतुपरिसमज्झे धम्मं देसेति. अथ खो ते उपासका भगवन्तं वन्दित्वा एकमन्तं निसीदिंसु, सङ्गामजिपि कुलपुत्तो तस्सा परिसाय परियन्ते धम्मं सुणन्तो निसीदि. भगवा अनुपुब्बिकथं कथेत्वा चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने अनेकेसं पाणसहस्सानं धम्माभिसमयो अहोसि. सङ्गामजिपि कुलपुत्तो सोतापत्तिफलं पत्वा परिसाय वुट्ठिताय भगवन्तं उपसङ्कमित्वा वन्दित्वा पब्बज्जं याचि “पब्बाजेथ मं भगवा”ति. “अनुञ्ञातोसि पन त्वं मातापितूहि पब्बज्जाया”ति? “नाहं, भन्ते, अनुञ्ञातो”ति. “न खो, सङ्गामजि, तथागता मातापितूहि अननुञ्ञातं पुत्तं पब्बाजेन्ती”ति. “सोहं, भन्ते, तथा करिस्सामि, यथा मं मातापितरो पब्बजितुं अनुजानन्ती”ति. सो भगवन्तं वन्दित्वा पदक्खिणं कत्वा मातापितरो उपसङ्कमित्वा, “अम्मताता, अनुजानाथ मं पब्बजितुन्”ति आह. ततो परं रट्ठपालसुत्ते (म. नि. 2.293 आदयो) आगतनयेन वेदितब्बं. अथ सो “पब्बजित्वा अत्तानं दस्सेस्सामी”ति पटिञ्ञं दत्वा अनुञ्ञातो मातापितूहि भगवन्तं उपसङ्कमित्वा पब्बज्जं याचि. अलत्थ खो च भगवतो सन्तिके पब्बज्जं उपसम्पदञ्च, अचिरूपसम्पन्नो च पन सो उपरिमग्गत्थाय घटेन्तो वायमन्तो अञ्ञतरस्मिं अरञ्ञावासे वस्सं वसित्वा छळभिञ्ञो हुत्वा वुत्थवस्सो भगवन्तं दस्सनाय मातापितूनञ्च पटिस्सवमोचनत्थं सावत्थिं अगमासि. तेन वुत्तं– “तेन खो पन समयेन आयस्मा सङ्गामजि सावत्थिं अनुप्पत्तो होती”ति. सो हायस्मा धुरगामे पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो जेतवनं पविसित्वा भगवन्तं उपसङ्कमित्वा भगवता सद्धिं कतपटिसन्थारो अञ्ञं ब्याकरित्वा पुन भगवन्तं वन्दित्वा पदक्खिणं कत्वा निक्खमित्वा अञ्ञतरस्मिं रुक्खमूले दिवाविहारं निसीदि. अथस्स मातापितरो ञातिमित्ता चस्स आगमनं सुत्वा, “सङ्गामजि, किर इधागतो”ति हट्ठतुट्ठा तुरिततुरिता विहारं गन्त्वा परियेसन्ता नं तत्थ निसिन्नं दिस्वा उपसङ्कमित्वा पटिसन्थारं कत्वा “मा अपुत्तकं सापतेय्यं राजानो हरेय्युं, अप्पिया दायादा वा गण्हेय्युं, नालं पब्बज्जाय, एहि, तात, विब्भमा”ति याचिंसु. तं सुत्वा थेरो “इमे मय्हं कामेहि अनत्थिकभावं न जानन्ति, गूथधारी विय गूथपिण्डे कामेसुयेव अल्लीयनं इच्छन्ति, नयिमे सक्का धम्मकथाय सञ्ञापेतुन्”ति अस्सुणन्तो विय निसीदि. ते नानप्पकारं याचित्वा अत्तनो वचनं अग्गण्हन्तं दिस्वा घरं पविसित्वा पुत्तेन सद्धिं तस्स भरियं सपरिवारं उय्योजेसुं “मयं नानप्पकारं तं याचन्तापि तस्स मनं अलभित्वा आगता, गच्छ त्वं, भद्दे, तव भत्तारं पुत्तसन्दस्सनेन याचित्वा सञ्ञापेही”ति. ताय किर आपन्नसत्ताय अयमायस्मा पब्बजितो. सा “साधू”ति सम्पटिच्छित्वा दारकमादाय महता परिवारेन जेतवनं अगमासि. तं सन्धाय वुत्तं– “अस्सोसि खो आयस्मतो सङ्गामजिस्सा”ति-आदि. तत्थ पुराणदुतियिकाति पुब्बे गिहिकाले पादपरिचरणवसेन दुतियिका, भरियाति अत्थो. अय्योति “अय्यपुत्तो”ति वत्तब्बे पब्बजितानं अनुच्छविकवोहारेन वदति. किराति अनुस्सवनत्थे निपातो, तस्स अनुप्पत्तो किराति सम्बन्धो वेदितब्बो. खुद्दपुत्तञ्हि समण, पोस मन्ति आपन्नसत्तमेव मं छड्डेत्वा पब्बजितो, साहं एतरहि खुद्दपुत्ता, तादिसं मं छड्डेत्वाव तव समणधम्मकरणं अयुत्तं, तस्मा, समण, पुत्तदुतियं मं घासच्छादनादीहि भरस्सूति. आयस्मा पन, सङ्गामजि, इन्द्रियानि उक्खिपित्वा तं नेव ओलोकेति, नापि आलपति. तेन वुत्तं– “एवं वुत्ते आयस्मा सङ्गामजि तुण्ही अहोसी”ति. सा तिक्खत्तुं तथेव वत्वा तुण्हीभूतमेव तं दिस्वा “पुरिसा नाम भरियासु निरपेक्खापि पुत्तेसु सापेक्खा होन्ति, पुत्तसिनेहो पितु अट्ठिमिञ्जं आहच्च तिट्ठति, तस्मा पुत्तपेमेनापि मय्हं वसे वत्तेय्या”ति मञ्ञमाना पुत्तं थेरस्स अङ्के निक्खिपित्वा एकमन्तं अपक्कम्म “एसो ते, समण, पुत्तो, पोस नन्”ति वत्वा थोकं अगमासि. सा किर समणतेजेनस्स सम्मुखे ठातुं नासक्खि. थेरो दारकम्पि नेव ओलोकेति नापि आलपति. अथ सा इत्थी अविदूरे ठत्वा मुखं परिवत्तेत्वा ओलोकेन्ती थेरस्स आकारं ञत्वा पटिनिवत्तित्वा “पुत्तेनपि अयं समणो अनत्थिको”ति दारकं गहेत्वा पक्कामि. तेन वुत्तं– “अथ खो आयस्मतो सङ्गामजिस्स पुराणदुतियिका”ति-आदि. तत्थ पुत्तेनपीति अयं समणो अत्तनो ओरसपुत्तेनपि अनत्थिको, पगेव अञ्ञेहीति अधिप्पायो. दिब्बेनाति एत्थ दिब्बसदिसत्ता दिब्बं. देवतानञ्हि सुचरितकम्मनिब्बत्तं पित्तसेम्हरुहिरादीहि अपलिबुद्धं दूरेपि आरम्मणसम्पटिच्छनसमत्थं दिब्बं पसादचक्खु होति. इदम्पि चतुत्थज्झानसमाधिनिब्बत्तं अभिञ्ञाचक्खुं तादिसन्ति दिब्बं वियाति दिब्बं, दिब्बविहारसन्निस्सयेन लद्धत्ता वा दिब्बं, महाजुतिकत्ता महागतिकत्ता वा दिब्बं, तेन दिब्बेन. विसुद्धेनाति नीवरणादिसंकिलेसविगमेन सुपरिसुद्धेन. अतिक्कन्तमानुसकेनाति मनुस्सानं विसयातीतेन. इमं एवरूपं विप्पकारन्ति इमं एवं विप्पकारं यथावुत्तं पब्बजितेसु असारुप्पं अङ्के पुत्तट्ठपनसङ्खातं विरूपकिरियं. एतमत्थन्ति एतं आयस्मतो सङ्गामजिस्स पुत्तदारादीसु सब्बत्थ निरपेक्खभावसङ्खातं अत्थं सब्बाकारतो विदित्वा. इमं उदानन्ति इमं तस्स इट्ठानिट्ठादीसु तादिभावदीपकं उदानं उदानेसि. तत्थ आयन्तिन्ति आगच्छन्तिं, पुराणदुतियिकन्ति अधिप्पायो. नाभिनन्दतीति दट्ठुं मं आगताति न नन्दति न तुस्सति. पक्कमन्तिन्ति सा अयं मया असम्मोदिताव गच्छतीति गच्छन्तिं. न सोचतीति न चित्तसन्तापमापज्जति. येन पन कारणेन थेरो एवं नाभिनन्दति न सोचति, तं दस्सेतुं “सङ्गा सङ्गामजिं मुत्तन्”ति वुत्तं. तत्थ सङ्गाति रागसङ्गो दोसमोहमानदिट्ठिसङ्गोति पञ्चविधापि सङ्गा समुच्छेदप्पटिपस्सद्धिविमुत्तीहि विमुत्तं सङ्गामजिं भिक्खुं. तमहं ब्रूमि ब्राह्मणन्ति तं तादिभावप्पत्तं खीणासवं अहं सब्बसो बाहितपापत्ता ब्राह्मणन्ति वदामीति.
अट्ठमसुत्तवण्णना निट्ठिता.